Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अर्थान्तरन्यासशतकम्
डॉ. एच्. वि. नागराजराव् रामपत्नी चोरयित्वा रावणो मृत्युमाह्वयत् । परदारेषु रक्तानां ध्रुवं मरणमञ्जसा ॥१॥
श्रीरामनामाऽनुध्यायंस्ततार जलधि कपिः ।
नास्त्येव रामभक्तानां भुवने कर्म दुष्करम् ॥२॥ संजिहीर्षन् समालिङ्गद् धृतराष्ट्रोऽनिलात्मजम् । प्रदर्शयन्तः प्रेमाऽपि हन्तुमिच्छन्ति शत्रवः ॥३॥
रणरङ्गेऽपि पार्थाय कृष्णो गीतामृतं ददौ ।
नाऽवेक्षते देशकालौ हितैषी दातुमुत्सुकः ॥४॥ पृथ्वीराजः क्षमां दत्त्वा यवनाय स्वयं मृतः । दुष्टेषु दर्शिता प्रायः क्षमा नाशस्य कारणम् ॥५॥
स्तन्येन पूतना कृष्णमजिघांसदशुद्धधीः ।
येन केनाऽप्युपायेन संजिहीर्षन्ति दुर्जनाः ॥६॥ कैकेय्या दापितं राज्यं नाऽग्रहीद् भरतः सुधीः । अन्यायेनाऽर्पितं वित्तं न स्वीकुर्वन्ति सज्जनाः ॥७॥
. रामपादौ नमस्कृत्य लेभे राज्यं विभीषणः ।
. . महात्मनामाश्रयणात् सर्वं प्राप्नोति बुद्धिमान् ॥८॥ बलेर्मखे याचकोऽभूद्धरिर्देवान् रिरक्षिषुः । मित्राणां रक्षितुं प्राणान् सर्वं कुर्वन्ति साधवः ॥९॥
उत्तानपादः स्त्रीमोहाद् ध्रुवमात्मजमाक्षिपत् । वनिताधीनहृदयास्तिरस्कुर्वन्ति पुत्रकान् ॥१०॥
१३

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130