SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्यासशतकम् डॉ. एच्. वि. नागराजराव् रामपत्नी चोरयित्वा रावणो मृत्युमाह्वयत् । परदारेषु रक्तानां ध्रुवं मरणमञ्जसा ॥१॥ श्रीरामनामाऽनुध्यायंस्ततार जलधि कपिः । नास्त्येव रामभक्तानां भुवने कर्म दुष्करम् ॥२॥ संजिहीर्षन् समालिङ्गद् धृतराष्ट्रोऽनिलात्मजम् । प्रदर्शयन्तः प्रेमाऽपि हन्तुमिच्छन्ति शत्रवः ॥३॥ रणरङ्गेऽपि पार्थाय कृष्णो गीतामृतं ददौ । नाऽवेक्षते देशकालौ हितैषी दातुमुत्सुकः ॥४॥ पृथ्वीराजः क्षमां दत्त्वा यवनाय स्वयं मृतः । दुष्टेषु दर्शिता प्रायः क्षमा नाशस्य कारणम् ॥५॥ स्तन्येन पूतना कृष्णमजिघांसदशुद्धधीः । येन केनाऽप्युपायेन संजिहीर्षन्ति दुर्जनाः ॥६॥ कैकेय्या दापितं राज्यं नाऽग्रहीद् भरतः सुधीः । अन्यायेनाऽर्पितं वित्तं न स्वीकुर्वन्ति सज्जनाः ॥७॥ . रामपादौ नमस्कृत्य लेभे राज्यं विभीषणः । . . महात्मनामाश्रयणात् सर्वं प्राप्नोति बुद्धिमान् ॥८॥ बलेर्मखे याचकोऽभूद्धरिर्देवान् रिरक्षिषुः । मित्राणां रक्षितुं प्राणान् सर्वं कुर्वन्ति साधवः ॥९॥ उत्तानपादः स्त्रीमोहाद् ध्रुवमात्मजमाक्षिपत् । वनिताधीनहृदयास्तिरस्कुर्वन्ति पुत्रकान् ॥१०॥ १३
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy