________________
अर्थान्तरन्यासशतकम्
डॉ. एच्. वि. नागराजराव् रामपत्नी चोरयित्वा रावणो मृत्युमाह्वयत् । परदारेषु रक्तानां ध्रुवं मरणमञ्जसा ॥१॥
श्रीरामनामाऽनुध्यायंस्ततार जलधि कपिः ।
नास्त्येव रामभक्तानां भुवने कर्म दुष्करम् ॥२॥ संजिहीर्षन् समालिङ्गद् धृतराष्ट्रोऽनिलात्मजम् । प्रदर्शयन्तः प्रेमाऽपि हन्तुमिच्छन्ति शत्रवः ॥३॥
रणरङ्गेऽपि पार्थाय कृष्णो गीतामृतं ददौ ।
नाऽवेक्षते देशकालौ हितैषी दातुमुत्सुकः ॥४॥ पृथ्वीराजः क्षमां दत्त्वा यवनाय स्वयं मृतः । दुष्टेषु दर्शिता प्रायः क्षमा नाशस्य कारणम् ॥५॥
स्तन्येन पूतना कृष्णमजिघांसदशुद्धधीः ।
येन केनाऽप्युपायेन संजिहीर्षन्ति दुर्जनाः ॥६॥ कैकेय्या दापितं राज्यं नाऽग्रहीद् भरतः सुधीः । अन्यायेनाऽर्पितं वित्तं न स्वीकुर्वन्ति सज्जनाः ॥७॥
. रामपादौ नमस्कृत्य लेभे राज्यं विभीषणः ।
. . महात्मनामाश्रयणात् सर्वं प्राप्नोति बुद्धिमान् ॥८॥ बलेर्मखे याचकोऽभूद्धरिर्देवान् रिरक्षिषुः । मित्राणां रक्षितुं प्राणान् सर्वं कुर्वन्ति साधवः ॥९॥
उत्तानपादः स्त्रीमोहाद् ध्रुवमात्मजमाक्षिपत् । वनिताधीनहृदयास्तिरस्कुर्वन्ति पुत्रकान् ॥१०॥
१३