Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुयानं सिन्धुयायीव, गिरिपातीव गुल्मकम् । क्षुधार्तो भोजनं नीरं, पिपासाकुलमानसः ॥२३।। सद्धर्मं सन्मतिः प्राणी, सज्जनः साधुसङ्गतिम् । विरक्तोऽरण्यभूभागं, नटी नागर-वृन्दकम् ॥२४॥ स्वाभीष्टदेवतां भक्तः, कौतुकं बालका इव । पुण्यात्मा पुण्यकर्माणि, पापी पापचयं यथा ॥२५॥ रूपाजीवा धनं काममनाथा इव रक्षकम् । राज्यवृद्धिं धरानाथाः, प्रपां वै पथिका इव ॥२६।। घर्मार्ताः सुतरुच्छायां, मायां मोहपरायणाः । विबुधाः संसदं रम्यां, क्षत्रिया इव सङ्गरम् ॥२७॥ दिनादिं चक्रवाकीव, पद्मिनी भास्करं यथा । चकोराश्चान्द्रिकापानं, साधवस्तत्त्वचिन्तनम् ॥२८॥ परस्योपकृति सन्तः, परहानिं च दुर्जनाः । सद्ग्रन्थानिव विद्यार्थी, साधकः स्वेष्टदर्शनम् ॥२९॥ यथा वाञ्छन्ति संसारे, स्वमनस्तोषहेतवे । तद्वत् को भविको नेच्छेद्, वृद्धिनामसुधारसम् ? ॥३०॥ सदाशापिपासावरेहाप्तिदायि, सदाशापिपासावरेहाप्तिदायि । जनानां बहूनां तदज्ञानभेदि, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३१॥ धनानां निधानं विधीनां विधानं, शुभानां गुणानामुंदञ्चत्पयोधिम् । दरिद्रातिनाशं सुखावासकाशं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३२॥ विपद्दावमाला-विनाशि प्रकाशि, महामोहसेनाबलाधिप्रणाशि । लसच्चारुकीर्ति स्फुरद्भव्यगेहं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३३।। कषायाद्रिसानूद्विनाशेन्द्रशस्त्रं, मनोजीयसेनापतद्वाणवक्त्रम् । कुसङ्गोत्थंदोषाटवीदावचक्रं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३४॥ सुगीतं सुपेयं धिया ध्येयमेयं, सुधीभिः कुधीभिः सदागम्यरूपम् ।। लसद्भानुकोटीप्रकाशं विशालं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३५॥ क्षणोद्योतचञ्चद्धनाशाविरागि, विलासारिमोषि प्रतापिप्रतापि । महासिन्धुधारा-ब्रुडज्जन्तुपोतं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३६॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 130