Book Title: Nandanvan Kalpataru 2016 06 SrNo 36 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ सरित्तीरगुहाऽरण्य-श्मशानागारभूमिषु । ध्यानासीना महात्मानो, निदानं तत्र वृद्धिका ॥९॥ त्वरद्योध-हयेभेषु, महासङ्गर-वर्त्मसु । सोद्यमा जीविनस्तत्र, दृश्यन्ते वृद्धि-हेतवे ॥१०॥ पयःपानास्तपश्शान्ता, ब्रह्मचिन्तनधीजुषः । मुक्ताहाराश्च ये केचित्, सर्वे ते वृद्धिबोधिनः ॥११॥ तस्माद् भोः ! सुलभां वृद्धिमात्मसन्तोषकारिणीम् । श्रीमन्तो यदि वाञ्छन्ति, भजध्वं वृद्धिनामकम् ॥१२।। वृद्धौ सत्यां मदान्धानां, धनौष्ण्यं यदि जायते ।। तेषां शान्त्यर्थमेवाऽहं, मन्ये चन्द्रोऽपि राजते ॥१३॥ सामान्यनामभाजोऽपि, मुनेर्मोक्षाभिकाङ्क्षिणः । नाममात्रेण भव्यात्मा, विविक्तात्मा प्रजायते ॥१४॥ यत्र वृद्धिनिशानाथः, सर्वाह्लादनकारकौ । तन्नामजपनादाशु, याति किल्बिषसन्ततिः ॥१५॥ तच्छास्त्रं नास्ति भूभागे, धर्मोऽपि नास्ति तादृशः । माहात्म्यं यत्र नाम्नो हि, वणितं नैव दृश्यते ॥१६॥ सर्वेष्वारम्भकार्येषु नाम-जापः प्रशस्यते । तस्माद् वृद्धीति नामाऽत्र, ध्येयं ध्येयं प्रयत्नतः ॥१७॥ नामकीर्तनमाहात्म्यं, शक्यते केन वर्णितुम्? । वृद्धिचन्द्राभिधानं तु, सर्वाशा-पालन-क्षमम् ॥१८॥ केकिनोऽम्बुद-निध्वानं, स्वाति-बिन्दूंश्च चातकाः । यथेच्छन्ति तथा भव्या, वृद्धिनामाऽभिवाञ्छत ॥१९॥ सद्गुरुं भव्यदेहीव, सत्सिद्धान्तमिवाऽऽत्मवित् । प्रजामिव प्रजाहीनो, निधानमिव निर्धनः ॥२०॥ भामिनी स्वामिनं रोगी, भेषजं कर्षकोऽम्बुदम् । कामीच्छुर्युवति रम्यामातपं रजकः सदा ॥२१।। बालिका मातरं ध्यानं, ध्यानीव प्रजितेन्द्रियः । सुशिष्यं कोविदः शालि-सन्ततिः सद्धराधिपम् ॥२२॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 130