SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सुयानं सिन्धुयायीव, गिरिपातीव गुल्मकम् । क्षुधार्तो भोजनं नीरं, पिपासाकुलमानसः ॥२३।। सद्धर्मं सन्मतिः प्राणी, सज्जनः साधुसङ्गतिम् । विरक्तोऽरण्यभूभागं, नटी नागर-वृन्दकम् ॥२४॥ स्वाभीष्टदेवतां भक्तः, कौतुकं बालका इव । पुण्यात्मा पुण्यकर्माणि, पापी पापचयं यथा ॥२५॥ रूपाजीवा धनं काममनाथा इव रक्षकम् । राज्यवृद्धिं धरानाथाः, प्रपां वै पथिका इव ॥२६।। घर्मार्ताः सुतरुच्छायां, मायां मोहपरायणाः । विबुधाः संसदं रम्यां, क्षत्रिया इव सङ्गरम् ॥२७॥ दिनादिं चक्रवाकीव, पद्मिनी भास्करं यथा । चकोराश्चान्द्रिकापानं, साधवस्तत्त्वचिन्तनम् ॥२८॥ परस्योपकृति सन्तः, परहानिं च दुर्जनाः । सद्ग्रन्थानिव विद्यार्थी, साधकः स्वेष्टदर्शनम् ॥२९॥ यथा वाञ्छन्ति संसारे, स्वमनस्तोषहेतवे । तद्वत् को भविको नेच्छेद्, वृद्धिनामसुधारसम् ? ॥३०॥ सदाशापिपासावरेहाप्तिदायि, सदाशापिपासावरेहाप्तिदायि । जनानां बहूनां तदज्ञानभेदि, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३१॥ धनानां निधानं विधीनां विधानं, शुभानां गुणानामुंदञ्चत्पयोधिम् । दरिद्रातिनाशं सुखावासकाशं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३२॥ विपद्दावमाला-विनाशि प्रकाशि, महामोहसेनाबलाधिप्रणाशि । लसच्चारुकीर्ति स्फुरद्भव्यगेहं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३३।। कषायाद्रिसानूद्विनाशेन्द्रशस्त्रं, मनोजीयसेनापतद्वाणवक्त्रम् । कुसङ्गोत्थंदोषाटवीदावचक्रं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३४॥ सुगीतं सुपेयं धिया ध्येयमेयं, सुधीभिः कुधीभिः सदागम्यरूपम् ।। लसद्भानुकोटीप्रकाशं विशालं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३५॥ क्षणोद्योतचञ्चद्धनाशाविरागि, विलासारिमोषि प्रतापिप्रतापि । महासिन्धुधारा-ब्रुडज्जन्तुपोतं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३६॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy