________________
क्षत्रचूड़ामणिः । स्वन्तं किं नु दुरन्तं वा किमुदर्क वितर्यताम् । अतर्कितमि वृत्तं तर्करूढं हि निश्चरम् ॥ ४२ ॥ ___ अन्वयार्थः-(स्वन्तं ) इसका अन्त्त अच्छा है ( किन्नु ) अथवा (दुरन्तं) बुरा है किमुक) इसका क्या परिणाम होगा (वितक्यताम् ) इस विषयको तुम विचारो (इदं वृत्तं) यह वृत्तान्त अभीतक अति ) विना विचार कया हुआ है जब यह (तर्क रूढं ) तर्क पर चढेगा तब (निश्चम् ) स्थिर ( भवेत् ) हो जावेगा ॥४२॥ हिभिवक्तुमप्येतदुक्तिव भयादिति। मनस्यन्यद्वचस्यन्यत्कर्मन्यडि पापिनाम् ।। ४३ ॥ ___अन्वयार्थः- (अहं) मैं (एत, तुम घ) इसको कहनेके लिये भी (जिहे म) लज्जा करता हूं किन्तु । देवभयात् इति उक्तिः) देवताके भवसे मैंने यह कहा है अत्र नीतिः (हिं ) निश्चयसे (पापिनाम् ) पापियोंके (मनसि) मनमें (अन्यत् । कुछ होता है
और (वचसि अन्यत् ) ब चनसे कुछ कहते है अर (कर्मणि अन्यत्) कायसे कुछ ही करते हैं ॥४॥ तद्वाक्याद्वा च्यतोवंइया यमिनः प्राणिहिंसनात् । क्षुद्रादुर्भिक्षनश्चैव मयाः सर्वे हि तत्रतः ॥ ४४॥ ___अन्वयार्थः- तद्वा वयात् ) काष्ठाङ्गारके इन वचनों से (वंश्या) उत्तम कुल न पुरुष तो ( वाच्यतः ) निंदासे ( यमिनः ) संयमी पुरुष (प्राणिहिंसनात् ) जीवोवी हिंमासे ( क्षुद्राः ) क्षुद्र प्रकृतिके पुरुष दुर्भिक्षतः) अकालसे (तत्र :) डरे (एवं) इस प्रकार