________________
चतुर्थो लम्बः । (उपकार स्मृतिः ) उपकारका स्मरण ( कस्य ) किसके (नस्यातू ) नहीं होता है ( चेत् ) यदि (सः अचेतनः नस्यात) वह अचेतन नहीं हो ॥ १२॥ व्यस्मेष्ट तेन न स्वामी मनुमाहात्म्यनिर्णयात् । मुक्तिप्रदेन मन्वेण देवत्वं न हि दुर्लभम् ॥ १३ ॥
अन्वयार्थः- (स्वामी) जीवंधर स्वामी (मनुमाहात्म्य निर्णयात् ) मन्त्रके माहात्म्यके निर्णयसे (तेन न व्यस्मेष्ट) उस देवके द्वारा आश्चर्ययुक्त नहीं हुवे (हि) निश्चयसे (मुक्तिप्रदेन मन्त्रेण) मुक्तिके देनेवाले मन्त्रसे (देवत्वं) देव पर्याय मिलना (न दुर्लभम्) कुछ दुर्लभ नहीं है ॥ १३ ॥ स्मर्तव्योऽस्मि महाभागेत्युक्त्वा देवस्तिरोऽभवत् । प्रतिकर्तु कथं नेच्छेदुपकर्तुः सचेतनः ॥ १४ ॥ __अन्वयार्थः-(हे महाभाग) हे महाभाग ! समय पर (अहं) मैं (स्मर्तव्यः अस्मि) स्मरण करने योग्य इं (इति उक्त्वा) ऐसा कह कर (देवः तिरो अभवत्) देव अन्तर्धान हो गया । अत्रनीतिः (हि) निश्चयसे (सचेतनः) सचेतन प्राणी (उपकर्तुः) अपने उपकार करने वालेका (प्रतिकर्तु) प्रत्युपकार करनेके लिये (कथं) कैसे (न इच्छेत्) इच्छा नहीं करता है ? करता ही है ॥ १४ ॥ सारमेयचरे देवे तमाश्लिष्य मुहुर्मुहुः। आपृच्छय च गते तस्मिन्नत्र प्रस्तुतमुच्यते ॥ १५ ॥ __अन्वयार्थः-(तस्मिन् सारमेयचरे देवे) उस कुत्तैके जीव देवके " (सं) जीवंधरको (आश्लिष्य) आलिंगन करके (च) और