Book Title: Kshatrachudamani
Author(s): Niddhamal Maittal
Publisher: Niddhamal Maittal

View full book text
Previous | Next

Page 289
________________ २५६ एकादशो लम्बः । नामके पुरमें (त्वं) तुम ( राज्ञः पवनवेगस्य ) राजा पवनवेगका ( यशोधरः सूनुंः अभूः ) यशोधर नामके पुत्र थे ॥ ८६ ॥ राजहंस कदाचित्त्वं राजहंसस्य शाबकम् । नीडाक्रीडार्थमानीय निरवद्यमवीवृधः ॥ ८७ ॥ अन्वयार्थ :- हे राजहंस !) हे राजश्रेष्ठः (त्वं) तुमने (कदा चित् ) किसी समय ( राजहंसस्य शावकम् ) हंसके बच्चे को ( क्रीड़ार्थ ) खेलने के लिये ( नीड़ात् आनीय ) घोंसले से लाकर (निरवद्यं यथास्यात्तथा अवीवृधः ) उसका निर्दोषता से पालन पोषण किया !! ८७ ॥ तत्कुतोऽपि समाकर्ण्य धार्मविद्यः स ते पिता । तदा धर्ममुपादितोऽभूरतिधार्मिकः ॥ ८८ ॥ अन्वयार्थः -- (तदा) उस समय ( धार्मविद्यः) धर्मात्मा (सः) उस (ते) तुम्हारे (पिता) पिताने (तत् कुतः अपि ) यह बात कहीं से ( समाकर्ण्य ) सुनकर तुमको ( धर्मं उपादिक्षत् ) धर्मका उपदेश दिया (यतः ) जिस उपदेश के सुनने से ( त्वं ) तुम (अति धार्मिकः अभूः) अत्यन्त धर्मात्मा बन गये. ॥ ८८ ॥ निवारितोऽपि पित्रा त्वमतिनिर्वेदतस्ततः । जातरूपधरो जातः स्त्रीभिरष्टाभिरन्वितः ॥ ८९ ॥ अन्वयार्थ : ( ततः) फिर (पित्रा) पिता से (निवारितः अपि) रोके हुए भी ( त्वं) तुम ( अतिनिर्वेदतः ) अत्यन्त वैराग्यके कारण ( अष्टाभिः स्त्रीभिः अन्वितः ) आठ स्त्रियों करके सहित ( जातरूपधरः जातः ) दिगम्बरी मृनि हो गये ॥ ८९ ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296