Book Title: Kshatrachudamani
Author(s): Niddhamal Maittal
Publisher: Niddhamal Maittal

View full book text
Previous | Next

Page 295
________________ २६२ एकादशो लम्बः । सेवन करनेसे रचित ( स्वकर्मक्षयमाप्त ) आत्माके अष्ट कौके नाश होनेसे प्राप्त ( अतुच्छं) महान ( इदं शर्म ) इस सुखको ( प्राप्तुं ) प्राप्त करनेके लिये ( इच्छतितरां ) अतिशय इच्छा करता है ( सः अयं मतिमान् ) वह यह बुद्धिमान पुरुष ( निश्रेयसः प्राप्तये) मोक्षकी प्राप्तिके लिये ( दुर्मतकुन्नर प्रहरणे ) मिथ्या मन रूपी हस्तियोंके नाश करनेके लिये ( पञ्चा. ननं ) सिंहके समान ( पावनं ) पवित्र ( जैनधर्म ) जिनेन्द्र प्रणीत धमको (उपाश्रयेत) धारण करे ।। १०५ ॥ राजतां राजराजोऽयं राजराजो महोदयः। तेजसा वयसा शूरः क्षत्रचूडामणिगुणैः ॥ १०६ ॥ ___ अन्वयार्थः- ( गुणैः क्षत्रचूडामणिः ) गमाके गुणोंसे क्षत्रियोंके शिरोभूषण, ( तेजसा ) तेन ( च ) और ( वयसा ) युव वस्थासे ( शूरः ) शूरवीर ( महोदयैः ) महान् ऐश्वर्य से ( राजराजः ) कुवेरके समान ( अयं राजरानः ) ये राजाओंके राना जीवंधर महाराज निरंतर (रानतां) शोभायमान होवें ॥ १०६ ॥ इते। इति श्रीमद्वादीभसिंहसूरिविरविते क्षत्रचूड़ाणौ सान्वयार्थो मुक्ति श्री लम्भो नाम एकादशोलम्वः । ccika समाप्त ।

Loading...

Page Navigation
1 ... 293 294 295 296