________________
क्षत्रचूड़ामणिः। देवोंका स्वामी होता भया । अत्र नीतिः (हि) निश्चयसे (कालाथसं) अत्यन्तकाला लोहा भी (रसयोगतः) रसके संबंधसे (कल्या. णं कल्पते) बहु मूल्य औषधिको प्राप्त हो जाता है ।। ९॥ मरणक्षणलब्धेन येन श्वा देवताजनि। पञ्चमन्त्रपदं जप्यमिदं केन न घीमता ॥ १० ॥
अन्वयार्थः- ( मरणक्षणलब्धेन येन ) मरणके समय प्राप्त जिस मन्त्रसे (श्वा) कुत्ता भी (देवता अननि) देवता हो गया तब (केन धीमता) किप्स बुद्धिमानसे ( इदं पञ्चमन्त्रं ) यह पञ्च णमो कार मन्त्र (न जाप्यं) नहीं जपने योग्य है ॥ १० ॥ _____ अर्थात्-यह मन्त्र सब बुद्धिमानोंको जपना चाहिये ॥१०॥ स कृतज्ञचरो देवः कृतज्ञत्वात्तदागमत् । अन्तर्मुहूर्ततः पूर्तिर्दिव्याया हि तनोर्भवेत् ॥ ११ ॥
अन्वयार्थ----( स कृतज्ञचरो देवः ) वह कुत्तेका जीव देव ( कृतज्ञत्वात् ) कृतज्ञताके कारण ( तदा ) उसी समय जीवंधर स्वामीके पास ( आगमत् ) आया (हि) निश्चयसे (दिव्यायाः तनो) देवोंके शरीरकी (पूर्तिः) पूर्णता (अन्तर्मुहूर्ततः भवेत् ) अन्तर्मुहूर्तमें हो जाती है ॥ ११ ॥ कुमारममरो दृष्टा हृष्टस्तुष्टाव मृष्टवाक् । उपकारस्मृतिः कस्य न स्यान्नो चेदचेतनः ॥ १२॥
अन्वयार्थः- (मृष्टवाक्) शुद्ध वाणी बोलनेवाला और (हृष्टः) आनंदसे परिपूर्ण ( अमरः ) वह यक्षेन्द्र ( कुमारं दृष्ट्वा ) जीवंधर कुमारको देखकर (तुष्टाव) उनका स्तवन करने लगा। सच है !