________________
१९३
क्षत्र चूड़ामणिः । वार्धकं तत्क्षणे चास्य मनुमाहात्म्यतोऽभवत् । अनवद्या सती विद्या फलमूकापि किं भवेत् ॥ २॥
अन्वयार्थः -- ( . मनुमाहात्म्यतः ) मन्त्रकी महिमासे (अस्य) इस जीवंवर कुमारका ( तत्क्षणे ) उसी समय ( वार्धकम् ) बूढ़ेका रूप (अभवत् ) हो गया । अत्र नीतिः (हि, निश्चयसे (अनवद्या) निर्दोष (सती) समीचीन ( विद्या ) विद्या ( अपि किं ) क्या कभी ( फलभूका ) फल रहित ( भवेत् ) होती है ( किंतु न भवेत् ) किन्तु नहीं होती है ॥ ९॥
विजहार पुनश्चायं वर्षीयान्परितः पुरीम् । अन्यैरशङ्कनीया हि वृत्तिर्नीतिज्ञगोचराः ॥ १० ॥
अन्वयार्थः -- ( पुनश्च ) और फिर अयं वर्षीयान् ) यह बूढ़ा ( पुरीं परितः ) उस नगरीके चारों ओर (विजहार ) विहार करने लगा । अत्र नीतिः ( हि ) निश्चय से ( नीतिज्ञगोचरा: ) नीतिज्ञ पुरुष विषयक ( वृत्तिः ) चाल ( अन्यैः ) दूसरों से ( अशङ्कनीया भवति ) शङ्का करने योग्य नहीं होती है ॥ १० ॥ प्रवयोविप्रवेषं तं वीक्षमाणा विवेकिनः । विषयेषु व्यरज्यन्त वार्धकं हि विरक्तये ॥ ११ ॥
वेषधारी (तं)
अन्वयार्थः -- ( प्रवयोविप्रवेषं ) बूढ़े ब्राह्मणके उसको ( वीक्षमाणाः ) देखनेवाले ( विवेकिनः ) ( विषयेषु ) इन्द्रियों के विषयों में ( व्यरज्यन्त ) अत्र नीति: ( हि ) निश्चयसे ( वार्धकं ) बुढ़ापा ( विरक्तये भवति ) विरक्तिके लिये ही होता है ॥ ११ ॥
विवेकी पुरुष विरक्त हुए |