Book Title: Kshatrachudamani
Author(s): Niddhamal Maittal
Publisher: Niddhamal Maittal
View full book text
________________
२५२
एकादशो लम्बः । अन्नके पौधोंमें अन्नयुक्त बालोंके न निकलने पर (केदारादिगुणेन) खेत आदिक सामग्रियोंके उत्तम होनेसे (किं ) क्या प्रयोजन ? ॥ ७९ ॥ तदात्मन्दुर्लभं गात्रं धर्मार्थ मूढ कल्प्यताम् । भस्मने दहतो रत्नं मूढः कः स्यात्परो जनः ॥ ७६ ।। __ अन्वयार्थः-( हे मूढात्मन् ! ) हे भूढ त्मन् ! इसलिये ( तद् दुर्लभं गात्रं ) इस दुर्लभ शरीरको ( धर्मार्थ ) धर्मके लिये ( कल्प्यताम् ) संकल्प करदे । अत्र नीति : ! ( हि ) निश्चयसे ( भस्मने ) भस्मके लिये ( रत्नं दहतः ) रत्नको जलाने वाले पुरुषकी अपेक्षा ( परः ) दूसरा ( कः ) कौन ( जनः ) मनुष्य ( मूढः ) मूर्ख ( स्यात् ) है ॥ ७६ ।। देवता भविता श्वापि देवः श्वा धर्मपापतः। तं धर्म दुर्लभं कुर्या धर्ना हि भुवि कामनः ॥ ७७॥ __अन्वयार्थः--( हे आत्मन् ! धर्मपापतः ) धर्म और पापसे (श्वापि ) कुत्ता भी ( देवः ) देव और ( देवता ) देवता (श्वा) कुत्ता ( भविता ) हो जाता है । इसलिये तू ( दुर्लभं ) दुर्लभ (तं ) उस ( धर्म ) धर्मको (कुर्याः ) धारण कर (हि) निश्चयसे ( भूवि ) संसारमें ( धर्मः ) धर्म ( कामसूः ) इच्छित कार्य को पुष्ट करने वाला है ।। ७७ । भव्यत्याबाह्यचित्तस्य सर्वसत्वानुकम्पिनः । करणत्रयशुद्धस्य तवात्मन्योधिरेधताम् ॥ ७८ ॥
अन्वयार्थः-( हे आत्मन् ! ) हे आत्मन् ! ( भव्यस्य ) भव्य, ( अबाह्य चित्तस्य ) बाह्म पदार्थोंमें मानसीक वृत्ति रहित,

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296