________________
क्षत्रचूड़ामणिः ।
इत्युपादिष्टमेतस्य हृदये नासजत्तराम् । जठरे सारमेयस्य सर्पिषो न हि सञ्जनम् ॥ ६० ॥ अन्वयार्थ : - ( इति उपादिष्टं ) इस प्रकार यह उपदेश ( एतस्य हृदये) इस विद्याधरके मनमें (न असजेत्तराम् ) नहीं लगा । अर्थात् उसके हृदय में जीवंधर स्वामीके उपदेशने कुछ भी असर नहीं किया । अत्र नीति: । (हि) निश्चय से ( सारमेयस्यजठरे ) कुत्तेके पेट में (सर्पिषो सञ्जनं न भवति) घीका ठहरना नहीं होता है । ॥ ६० ॥
१५५
स्वामी तु तस्य मौट्येन सुतरामन्वकम्पत । उत्पथस्थे प्रबुद्धानामनुकम्पा हि युज्यते ॥ ६१ ॥ अन्वयार्थः - (तु) किन्तु (स्वामी) जीवंधर स्वामी (तस्य ) उसकी (मौन) मूर्खता पर (सुतरां ) स्वयं (अन्वकम्पत ) अत्यंत दयायुक्त हुए । अत्र नीतिः । (हि) निश्चय से ( उत्पथस्थे) खोटे मार्ग में चलने वाले मनुष्यों पर ( प्रबुद्धानां ) बुद्धिमान पुरुषों का (अनुकम्पा ) दया करना ही (युज्यते) युक्त है ॥ ६१ ॥ ततस्तस्माद्विनिर्गत्य कमप्याराममाश्रयत् । अदृष्टपूर्वदृष्टौ हि प्रायेणोत्कण्ठते मनः ।। ६२ ॥
अन्वयार्थः—(ततः) इसके अनंतर ( तस्मात् ) उस स्थान से (विनिर्गत्य ) निकलकर के जीवंधर स्वामीने (कमपि ) किसी (आरामं ) बगीचेको (आश्रयत्) प्राप्त किया । अर्थात् - वे किसी बगीचे में पहुंचे । अत्र नीतिः । (हि) निश्चयसे ( अदृष्टपूर्वदृष्टौ ) पहले नहीं देखी हुई वस्तु देखने में (प्रायेण ) बहुत करके (मनः उत्कंठते) मन उत्कंठित हुआ करता है ॥ ६२ ॥