________________
क्षत्र चूड़ामणिः ।
१३१
अन्वयार्थ : - (तु) फिर (स्वामी) जीवंधर स्वामीने (तं समालोक्य) उसको देखकर (आर्य!) हे आर्य ! (त्वं कः) तुम कौन हो ( इति पृष्टवान् ) इस प्रकार पूछा । अत्र नीति: (हि) निश्चयसे (प्रणतेषु एकरूपता) विनयी (नम्र) पुरुषोंमें एक रूपता अर्थात् उनको अपने समान समझना ही ( प्रभूणां ) प्रभुओंकी अर्थात् बड़े पुरुषोंकी (प्राभवं नाम) प्रभुता अर्थात् बड़प्पन है ॥ ३९ ॥ पृष्टः सोऽप्युत्तरं वक्तुमुपादत्त कृतत्वरः । समीहिनेऽपि साहाय्ये प्रयत्नो हि प्रकृष्यते ॥ ४० ॥
अन्वयार्थः (ष्टष्टः सः अपि) पूछे हुए उसने भी (कृतत्वरः ) शीघ्रता पूर्वक (उत्तरं वक्तुं उपादत्त) उत्तर देना प्रारंभ किया । अत्रनीति: । (हि) निश्चयसे ( समीहिते साहाय्ये ) इच्छित सहायता के (सत्यपि ) होने पर ही ( प्रयत्नः प्रकृप्यते) फलवान होता है ॥ ४० ॥
प्रयत्न अच्छा
इह क्षेमपुरी नाम राजधानी विराजते । नरपतिस्तु देवान्तो राजा तत्पुरनायकः ॥ ४१ ॥ अन्वयार्थः -- ( इह ) यहां ( क्षेमपुरो नाम ) क्षेमपुरो नामकी (राजधानी) राजाकी प्रधान नगरी विराजते ) सुशोभित है । (तु) और ( तत्पुरनायकः ) इस नगरीका स्वामी ( देवान्तनरपति राजा अस्ति ) नरपति देव नामका राजा है ॥ ४१ ॥ तस्य श्रेष्ठपदप्राप्तः सुभद्रस्तस्य गेहिनी । नाम्ना तु निर्वृतिः पुत्री क्षेमश्रीरित्यभूत्तयोः ॥४२॥ अन्वयार्थः—( तस्य श्रेष्ठपदप्राप्तः सुभद्रः ) उस राजाके श्रेष्ठे पद पर नियत सुभद्र नामका सेट है । (तु) और (निर्वृत्तिः