________________
क्षत्रचूड़ामणिः। (दृष्टुं) देखनेके लिये ( मित्रैः सह अयात् ) अपने मित्रोंके साथ गये । अत्र नीतिः (हि) निश्चयसे (लोकः) संसारी लोग (अभिनव प्रियः भवति) हमेशा नवीन वस्तुसे प्रेम करने वाले होते हैं ॥३॥ अवधिषुर्दिजास्तत्र हविर्दूषितभाषणम् । क्रूराः किं किं न कुर्वन्ति कर्म धर्मपराङ्मुखाः ॥४॥
अन्वयार्थः-(तत्र) वहां पर ( द्विनाः) याज्ञिक ब्राह्मणोंने " (हविर्दूषितभाषणाम् ) हव्य सामग्रीको दूषित किया है जिसने ऐसे कुत्तेको” (अवधिपु) जानसे मार डाला । अत्र नीतिः (धर्म परामुखाः क्रूराः) धर्मसे पराङ्मुख कठोर हृदय वाले मनुष्य (किं किं कर्म न कुर्वन्ति) क्या क्या नीच कर्म नहीं करते हैं अर्थात् वे सब बुरे कर्म कर डालते हैं ॥ ४ ॥ निनिमित्तमपि सन्ति हन्त जन्तूनामिकाः। किं पुनः कारणाभासे नो चेदत्र निवारकः ॥५॥ ___ अन्वयार्थः-(हन्त) खेद है । ( अधार्मिकाः ) पापी पुरुष (निर्निमित्तं अपि) विना कारणके भी ( जन्तून् ) जीवोंको (नंति) मार डालते हैं (कारणामासे) कारण मिल जाने पर (चेद् अत्र) यदि वहां (निवारकः) कोई निवारण करने वाला (न स्यात) नहीं हो (किं पुनः वक्तव्यम्) तो फिर कहना क्या है ॥ ५ ॥ ताथां वीक्षमाणोऽयं कुमारो विषसाद सः । तद्धि कारुण्यमन्येषां स्वस्येव व्यसने व्यथा ॥ ६॥
अन्वयार्थः-(तद् व्यथां वीक्षमाणः) उस कुत्तेकी पीड़ाको देखते हुवे (अयं कुमारः) यह जीवंधर कुमार (विषसाद) अत्यंत