________________
क्षत्रचूड़ामणिः । अथ चन्द्रोदयाह्वानपर्वतस्थं स्वमन्दिरम् । यक्षेन्द्रः स्वामिनं नीत्वा कृतवानभिषेचनम् ॥२४॥ ___अन्वयार्थः-(अथ) इसके अनतर (यक्षेन्द्रः) उस यक्षेन्द्रने (चन्द्रोदयाह्वान पर्वतस्थं) चन्द्रोदय नामके पर्वत पर स्थित (स्वमन्दिरं) अपने आवास स्थानपर (स्वामिनं नीत्वा) जीवंधर स्वामीको लेजाकर (अभिषेचनम् कृतवान्) उनका अभिषेक किया ॥ २४ ॥ विपञ्च संपदे पुण्याकिमन्यत्तत्र गण्यते । भानुलॊकं तपन्कुर्याद्विकासश्रियमम्वुजे ॥ २५ ॥ ___ अन्वयार्थः-(पुण्यात्) पुण्योदयसे (विपच्च) विपत्ति भी (संपदेस्यात् ) संपत्तिका कारण हो जाती है ( तत्र ) वहांपर ( अन्यत्किं गण्यते ) और तो गणना ही क्या है। निश्चयसे ( लोकं तपन् भानुः ) संसारको तप्तायमान करता हुआ सूर्य (अम्बुजे) कमल दलोंमें भी (विकाप्तश्रियं) विकास श्रीको (कुर्यात् ) कर देता है ॥ २५ ॥ पयोवार्धिपयःपूरैरभिषिच्यायमब्रवीत् । पवित्रोऽसि पवित्रं मां श्वानं यत्कृतवानिति ॥२६॥ ... अन्वयार्थ:--(अयं) इस यक्षेन्द्रने (पयोवार्धिपयःपूरैः) क्षीर सागरके जलकी धारासे (अभिषिच्य) जीवंधर स्वामीका अभिषेक करके "(त्वं) तुमने (श्वानं मां) कुत्तेके जीव मुझको (पवित्र) पवित्र (कृतवान् ) किया (यत् ) इस लिये (त्वं पवित्रः असि) तुम पवित्र हो" (इति अबबीत् ) इस प्रकार कहा ॥ २६ ॥