________________
तृतीयो लम्बः । दत्त सेठके आधीन ( व्यघात् ) कर दी अत्रनीतिः (हि) निश्चयसे (यत्) जो (प्राणेषु अपि) प्राणोंमें भी (प्रमाणं) प्रमाण हो अर्थात् मित्रके लिये अपने प्राणोंको भी तुच्छ समझता हो (तद् मित्रं इति इप्यते) वही सच्चा मित्र माना गया है ॥ ३७ ॥ श्रीदत्तं सत्वरं तस्मात्वंचरेशो न्यवर्तयत् । अङ्गजायां हि मूत्यायामयोग्यं कालयापनम् ॥३८॥ ____ अन्वयार्थः---(खेचरेशः) विद्याधरोंके स्वामी गरुड़ वेगने ( श्रीदत्तं ) श्रीदत्त सेठको (तस्मात्) अपने यहांसे (सत्वरं) शीघ्रही (न्यवर्तयत् ) लौटा दिया । अत्र नीतिः (हि) निश्चयसे (अङ्गनायां सूत्यां सत्यां) पुत्रीके जवान हो जाने पर (कालयापनम् ) विना विवाहके काल विताना (अयोग्य) सर्वथा अयोग्य है ॥ ३८ ॥ गृहस्थानां हि तद्दो स्थ्यमतिमात्रमरुन्तुदम् । कन्यानामप्रमादेन रक्षणादिसमुद्भवम् ॥ ३९ ॥
अन्वयार्थः-(हि) निश्चयसे (गृहस्थानां) गृहस्थोंको (तद्दो:स्थं) वह दुख ( अतिमात्रं अरुन्तुदम् ) अत्यन्त पीड़ा देनेवाला है ( यत् ) जो (कन्यानां) कन्याओंका (अप्रमादेन रक्षणादि समुद्भवम् ) प्रमाद रहित रक्षणादिकसे उत्पन्न हो ॥ ३९ ॥ तयामा स्वपुरं प्राप्य श्रीदत्तोऽप्यथ तत्कथाम् । पत्न्याः प्रकटयामास स्त्रीणामेव हि दुर्मतिः॥४०॥ ____ अन्वयार्थः-(अथ) इसके अनंतर (श्रीदत्तः अपि) श्रीदत्तने भी ( तया अमा ) उस गंधर्वदत्ता पुत्रीके साथ ( स्वपुरं प्राप्य ) अपने नगरमें आकर (तत्कथां) उसकी सारी कथा (पत्न्याः प्रकटया मास) अपनी स्त्रीसे कह दी। अत्र नीतिः ( हि ) निश्चयसे