________________
प्रथमोलम्बः । अन्वयार्थः-(तीव्रकर्मणः ) दुष्ट कर्मवाले काष्टाङ्गारको (इति) इस प्रकार (धर्मवचोऽपि) धर्मयुक्त वचन भी ( मर्मभित् ) मर्मछेदी (हृदय विदारक) (आसीत् ) हुआ अत्र नीति: (हि। निश्चयसे (पित्तज्वरवतः) पित्तज्वरवाले मनुष्यको (क्षीरं) मधुर दुग्ध (तिक्तमेव) कडुवा ही (भासते) लगता है ॥५१॥ स कातन्यादि दोषं च गुरुद्रोहं च । परैः । परिवादं च नाद्राक्षीत् दोषं नार्थी हि पश्यति॥५२॥ __अन्वयार्थः--(सः ) उसने ( कार्तघ्न्यादि दोषं ) कृतघ्नादि दोषोंको (च) और ( गुरुद्रोहं ) गुरुद्रोह करनेको ( न अद्राक्षीत् ) नहीं देखा। ( परैः किं ) और तो क्या ? ( परिवादं च नाद्राक्षीत् ) अपनी निंदाका भी विचार नहीं किया। अत्रनीति: (हि) निश्चयसे (अर्थी) स्वार्थी मनुष्य (दोष) दोषको (न पश्यति नहीं देखते हैं ॥१२॥ मथनो नाम तत्स्यालः तदाच बहमन्यत । तद्धि पाणौ कृतं दानं परिपन्थिविधायिनः ॥५॥ __अन्वयार्थः- ( मथनो नाम ) मथन नामके ( तत्स्थालः ) उसके सालेने ( तवाचं ) उसके वचन ( बहु अमन्यत ) बहुत माने - अत्र नोतिः (हि) निश्चयसे (तद्वचनं) उसके वचन (परिपन्थिविधायिनः) शत्रुता करनेवाले काष्टाङ्गारके (पाणौकृत) हाथमें आये हुए (दात्रमिव) हंसियेकी तरह (अभवत् ) होते भये । ५३।। प्रादेषीचबलं हन्तुं साजानं हन्त पापधीः। पयो थास्थगतं शक्थं पाननिष्ठीवनये ॥५४॥
अन्वयार्थः--(हन्त) खेद है ? (पापधीः) उस पापबुद्धिवाले