________________
प्रथमोलम्बः । हुए जीवंधर कुमारने (पञ्चमं वयो भेजे) पांचवें वर्षकी अवस्था प्राप्त की। अत्रनीतिः (भाग्ये) भाग्यके (जाग्रति सति) जागृत रहने पर (का व्यथा) कौन पीड़ा हो सकती हैं ? अर्थात् (अपि तु न कमपि) कोई भी नहीं हो सकती ॥ १०९॥ अथानर्थकमव्यक्तमतिहृद्यं च वाङ्मयम् । मुक्त्वातिव्यक्तगीरासीत्स्वयं वृण्वन्ति हि स्त्रियः११०
___ अन्वयार्थः-(अथ) तदनन्तर (अनर्थक) अर्थ शून्य (अव्यक्त) अस्पष्ट शब्दवाली (च) और (अतिहा) अत्यन्त मनोहर (वाङ्मयम् ) बालक अबस्थाकी तौतली भाषाको ( मुक्त्वा ) छोड़कर जीवंधरकुमार ( अतिव्यक्तगीः आसीत् ) अत्यन्त स्पष्ट भाषी हुआ । अत्र नीतिः (ही) निश्चयसे (स्त्रियः स्वयं वृण्वन्ति) स्त्रियें अच्छे पतिको स्वयं वर लेती हैं । अर्थात् अस्पष्ट सुसंस्कृत वाणीने जीवंधर स्वामीका आश्रयण किया ॥ ११० ॥
आचायकवपुः कश्चिदार्यनन्दीति कीर्तितः।। • आसीदस्य गुरुः पुण्याद्गुरुरेव हि देवता ॥ १११॥
___ अन्वयार्थः-उस समय ( कश्चिद् आचार्यएकवपुः ) कोई भाचार्यको पदवीको प्राप्त और (आर्यनन्दीति कीर्तितः) आर्यनन्दी इस नामसे प्रसिद्ध ( अस्य पुण्यात् ) इस जीवंधरके पुण्यसे (गुरु आसीत्) गुरु हुए। अत्र नीतिः (हि) निश्चयसे (गुरु एव देवता) गुरु ही देवता है ॥ १११ ॥ निष्प्रत्यूहेष्टसिद्ध्यर्थ सिद्धपूजादिपूर्वकम् । सिडमातृकया सिडामथ लेभे सरस्वतीम् ॥११२॥