________________
क्षत्रचूड़ामणिः ।
अथ कृत्यविदाचार्यः कृतकृत्यं यथाविधि । छावं प्रबोधयामास सद्धर्म गृहमेधिनाम् ॥ ३५ ॥
५१
अन्वयार्थ:—(अथ) इसके अनंतर ( कृत्यवित् आचार्यः ) कृत्यके जाननेवाले आचार्यने ( कृतकृत्यं छात्र ) समाप्त हो गये हैं. पठनादि कार्य जिनके ऐसे छात्र ( जीवंधर) को ( यथाविधि ) विधि पूर्वक (गृहमेधिनाम् सद्धर्मं ) गृहस्थोंके एक देश विरति रूपी धर्मका (प्रबोधयामास ) ज्ञान कराया ॥ ३९ ॥
पुनश्च राजपुत्रत्वमपि बोधयितुं गुरुः । अनुगृह्याभ्याघात्तस्य तदुदन्तमिदंतया ॥ ३६ ॥
अन्वयार्थः -- (पुनश्च गुरुः) फिर गुरूने (अनुगृह्य) अनुग्रह करके (राजपुत्रत्वं बोधयितुं अपि) तुम राजाके पुत्र हो ऐसा -बोध कराने के लिये ही (तस्य) उस जीवंधरका (तदुदन्तं ) पूर्वोक्त सारा वृत्तान्त ( इदंतया अभ्यघात् ) इस रीति से कहा कि जीवंघर से इतर कोई पुरुष न जान सके || ३६ ||
काष्टाङ्गारमसौ ज्ञात्वा राजघं गुरुवाक्यतः । सत्यंधरात्नजः क्रोधात्संनाहं तद्वधे व्यधात् ॥३७॥
अन्वयार्थः - ( असौ सत्यंधरात्मजः ) इस सत्यंधर राजाके कुमार जीवंधरने (गुरुवाक्यतः ) गुरुके वचनों से ( काष्टाङ्गारं ) काष्टाङ्गारको ( राजघं ) राजाका मारनेवाला ( ज्ञात्वा ) जानकर (तद्वधेः) उसके मारने के लिये (मुंबई) युद्धक विमती छात्) की ॥ ३७ ॥