________________
क्षत्र चूड़ामणिः ।
अवशः किमहो मोहादकुपः पुत्रपुङ्गव । सति हेतौ विकारस्य तदभावो हि धीरता ॥४१॥ अन्वयार्थः -- ( हे पुत्र पुङ्गव ) हे श्रेष्ठ पुत्र ! ( त्वं ) तुम ( मोहातू ) मोहसे ( अवशः) विवश होकर (किं) क्यों (अकुपः) कोप करते हो । ( अत्र नीतिः ) (हि) निश्चयसे ( विकारस्य हेतौ सति) विकारका कारण होने पर (तद् अभावः ) विकारका न होना ही (धीरता) धीरता है ॥ ४१ ॥ अपकुर्वति कोपश्चत्किं न कोपाय कुप्यसि । विवर्गस्यापवर्गस्य जीवितस्य च नाशिने ॥ ४२ ॥
५३
अन्वयार्थः - ( चेत् ) यदि ( अपकुर्वति कोप: ) अपकार करनेवाले से तुम्हारा कोप है तो फिर (त्रिवर्गस्य) धर्म, अर्थ, कामका, (अपवर्गस्य) मोक्षका, और ( जीवतस्य) जीवनका (नाशने) नाश करने वाले (कोपाय) कोपके लिये (किं) क्यों (न कुप्यसि ) कोप नहीं करते हो ॥ ४२ ॥
दस्त्वमेव रोषाग्निर्नापरं विषयं ततः । क्रुध्यन्निक्षिपति स्वाङ्गे वह्निमन्यदिधक्षया ॥ ४३ ॥
अन्वयार्थः -- ( रोषाग्निः) क्रोधरूपी अग्नि ( स्वं एव) अपने आप ही को (दहेत् ) जलाती है अर्थात् क्रोधीको ही पहले भस्म करती है ! (अपरं विषयं न ) दूसरे पदार्थको नहीं । (ततः) इसलिये ( क्रुध्यन् ) क्रोधी पुरुष (अन्य दिधक्षया) दूसरेको जलाने की इच्छा से (स्वाङ्गे) पहले अपने शरीर में ही (वह्नि) अग्निको ( निक्षिपति ) डालता है ॥ ४३ ॥