________________
क्षत्रचूड़ामणिः ।
७१
(शोक) होवे तो ( अज्ञात् प्राज्ञस्य कः भेदः) मूर्ख से ज्ञानिमें क्या भेद रहा ? || १५ ॥
भाविन्या विपदो यूयं विपन्नाः किं बुधाः शुचा । सर्पशङ्काविभीताः किं सर्पास्ये करदायिनः ॥ १६ ॥
अन्वयार्थः - नौकामें स्थित पुरुषों को श्रीदत्त सेठने उपदेश दिया ( हे बुधा:) हे पण्डितो ! ( भाविन्या विपदः ) आनेवाली
E
• विपत्तिके (शुचा) शोकसे (पूयं किं विपन्नाः ) तुम लोग क्यों दुखी हो रहे हो (किं) क्या (सर्पशङ्का विभीताः ) सर्प के भयसे डरे हुये मनुष्य (सर्पास्ये) सर्पके मुखमें ( करदायिनः सन्ति) हाथ देनेवाले होते हैं कदापि नहीं ॥ १६ ॥ विपदस्तु प्रतीकारो निर्भयत्वं न शोकिता । तच्च तत्वविदामेव तवज्ञाः स्यात तहुधाः ॥१७॥
अन्वयार्थः -- (तु) इस लिये ( विपदः प्रतीकारः) विपत्तिका प्रतीकार ( निर्भयत्वं ) निर्भय पना ही है ( न शोकिता) शोक करना विपत्तिका प्रतीकार नहीं है ( तत् च ) और निर्भय पना (तत्व विदां एव) तत्व ज्ञानी पुरुषोंके ही होता है (तत्) इस लिये (हे बुधा:) हे पण्डितो ! ( यूयं तत्वज्ञाः स्यात ) तुम लोग तत्वोंके जानने वाले हो ॥ १७ ॥ इत्यप्यबोधयत्सोऽयं वणिक्पोताश्रितान्सुधीः । तत्त्वज्ञानं हि जीवानां लोकद्रयसुखावहम् ॥ १८॥ अयं सुधीः वणिक्) उस इस पण्डित वैश्यने (पोताश्रितान् अपि) नौका में बैठे हुए पुरुषों को भी (इति) पूर्वोक्त समझाया । अत्रनीति: (हि) निश्चयसे (जीवानां) मनुष्यों के
-0