________________
क्षत्रचूड़ामणिः । श्रुत्वा रिषेण केनापि नीत्वा राजतभूधरम् । स्वागतेः कारणं सर्वमभाणीत्त वणिक्पतेः ॥२८॥ ___अन्वयार्थः---- फिर (सः) उसने ( श्रुत्वा ) सेठके दुखको । सुन कर (केनापि मिषेण) किसी उपायसे (राजत भूधरम् नीत्वा) विनया पर्वत पर ले जाकर ( वणिकपतेः ) सेठसे (सर्व स्वागतेः : कारणम् ) अपने आनेका सारी कारण कहा ॥ २८ ॥ विजयागिरावस्ति दक्षिणश्रेणिमण्डने । गान्धारविषये ख्याता नित्यालोकाया पुरी ॥२९॥ ___अन्वयार्थ:-(विजया गिरौ) विजयार्ध पर्वत पर (दक्षिण श्रेणि मण्डने) दक्षिण श्रेणीके भूषण स्वरूप ( गान्धार विषये ) गान्धर देशमें (नित्या लोकाह्वया पुरी अस्ति) नित्यालोका नामकी पुरी है ।॥ २९॥ गरुडवेगनामास्यां राजा राज्ञी तु धारिणी। पुत्री गन्धर्वदत्ताभूदभूत्सापि यवीयसी ॥ ३० ॥ __अन्वयार्थः-- (अस्यां) इस नगरीमें (गरुड़वेगनाम राना) गरुड़ वेग नामका राजा राज्य करता है ( राज्ञीतु धारिणो ) और इसकी धारिणी नामकी रानी है और (गन्धर्वदत्ता पुत्री अभूत) इन दोनोंके गन्धर्व दत्ता नामकी पुत्री. है (सा अपि यवीयसी) और वह पुत्री भी अब जवान हो गई है ॥ ३० ॥ वीणाविजयिनो भार्या राजपुर्यामियं भवेत् । भूमाविति मुहूर्तज्ञा जन्मलग्ने व्यजीगणन् ॥३१॥
अन्वयार्थः--(मुहूर्तज्ञाः) ज्योतिषियोंने (जन्मलग्ने) गन्धर्वदत्ताके जन्म लग्नमें (भूमौ) भूमि गोचरियोंकी (राजपुयाँ) रान