________________
तृतीयो लम्बः ।
अत एव हि योगीन्द्रा अपीन्द्रत्वाईसंपदम् । त्यक्त्वा तपांसि तप्यन्ते मुक्तयै तेभ्यो नमो नमः ॥ २६ ॥
७४
अन्वयार्थ : - ( अत एव हि ) निश्चयसे इस ही लिये (योगीन्द्रिाः) बड़े योगीश्वर पुरुष ( इन्द्रत्वार्ह संपदम् ) इन्द्र पदके योग्य संपत्ति को (अपि) भी ( त्यक्त्वा) छोड़ कर (मुक्त्यै तपांसि तप्यन्ते) मुक्ति प्राप्त करनेके लिये तप करते हैं ( तेभ्यः नमो नमः ) ऐसे योगीश्वरोंके लिये मेरा बारंबार नमस्कार हो ॥ २५ ॥ इत्यूहोऽपि स दृष्टस्य कस्यचित्स्वार्तिमूचिवान् । मध्येमध्ये हि चापल्यमा मोहादपि योगिनाम् ||२६||
अन्वयार्थः -- ( इति ऊहः अपिसः) इस प्रकार विचार करने पर भी उस वणिकने (दृष्टव्य कस्यचित् अग्रे ) देखे हुए किसी पुरुष अगाड़ी (स्वार्तिम्) अपनी पीड़ा (ऊचिवान् ) कही । अत्र नीति: (हि) निश्रयसे ( योगिना अपि) योगियों के भी ( आमोहात) मोहनीय कर्म सद्भाव पर्यन्त ( मध्ये मध्ये चापल्यम् ) बीचर में चपलता होती है || २६ ॥
यादृच्छिक इवायातस्तत्कृच्छ्रं सोऽपि शुश्रुवान् । संसृतौ व्यवहारस्तु न हि मायाविवर्जितः ||२७||
अन्वयार्यः - ( सः अपि ) उस पुरुषने भी ( यादृच्छिक आयातः इव) बिना मतलब से आये हुयेके सदृश (तत्रुच्छ्रे शुश्रुवान् ) उसका कष्ट सुना । अत्रनीति: (हि) निश्रयसे (संसृतौ व्यवहारः संसारके अंदर व्यवहार ( मायाविवर्जितः न स्यात्) मायासे रहित नहीं होता है अर्थात कुछ कपट छल जरूर रहता है ॥ २७ ॥