________________
क्षत्रचूड़ामणिः । इत्यूहेन स वीराय विजये हि वनौकसाम् । सप्तकल्याणपुत्रीभिर्देया पुत्रीत्यघोषयत् ॥ ६९॥ . .. अन्वयार्थः-'इति उहेन सः) ऐसा विचारकर उस ग्वालेने (हि) निञ्चयसे (वनौकसाम्) व्याधोंको (विनये). जीत लेनेपर (वीराय) जीतनेवाले वीरके लिये ( सप्तकल्याणपत्रीभिः ) सात सुवर्णकी पुत्रियों के साथ (पुत्री देया) पुत्री दूंगा ( इति अघोषयत्) ऐसी घोषणा कराई. ।। ६९ ॥ सात्यंधरिस्तु तच्छृत्वा तद्धोषणमवारयत् । उदात्तानां हि लोकोऽयमखिलो हि कुटुम्बकम् ॥७०॥
अन्वयार्थः-(तु) इसके अनन्तर ( सात्यंधरिः ) सत्यंधर रानाके कुमारने (तद् घोषणं श्रुत्वा) उस घोषणाको सुःकर (तत् अवारयत् ) उसका निवारण किया । अत्र नीतिः ( हि ) निश्चयसे (उदात्तानां) उदार चरित्रवाले पुरुषोंका (अयं) यह (अखिलः लोकः) सम्पूर्ण संसार ( कुटुम्बकम् ) कुटुम्बके समान है ॥ ७० ॥ जित्वाथ जीवकस्वामी किरातानाहरत्पशून । तमो ह्यभेद्यं खद्योतैर्भानुना तु विभिद्यते ॥७॥ __अन्वयार्थः-(अथ) इसके अनन्तर (जीवकस्वामी) जीवंधर स्वामी ( किरातान् जित्वा) व्याधोंको जीतकर ( पशून् आहरत ) पशुओंको ले आये। अत्र नीतिः (हि) निश्चयसे ( स्वद्योतैः ) पट वीननेसे (अभेद्यतमः) नहीं नाश होनेवाला अन्धकार (भानुना तु विभिद्यते) सूर्य से तो नाश ही हो जाता है ॥७१॥