________________
良く
तृतीयो लम्बः ।
रिक्तस्य हि न जागर्ति कीर्तनीयोऽखिलो गुणः । हन्त किं तेन विद्यापि विद्यमाना न शोभते ॥७॥ अन्वयार्थ : - (हि) निश्चयसे ( रिक्तस्य ) निर्धन पुरुषके (कीर्तिनीयः अखिलः गुणः) जगत्प्रशंसनीय सम्पूर्ण गुण ( न जागर्ति ) प्रकाशित नहीं होते हैं । (हन्त) खेद है ! ( तेन किं ) और तो क्या ? ( विद्यमाना विद्या अपि) उसकी विद्यमान विद्या भी (न शोभते) शोभित नहीं होती है ॥ ७ ॥
स्यादकिंचित्करः सोऽयमाकिंचन्येन वञ्चितः । अलमन्यैः स साकूतं धन्यवक्रं च पश्यति ॥८॥
अन्वयार्थ:----. ( सः अयं ) वह दरिद्र पुरुष ( आकिंचन्येन चितः) दरिद्रतासे उगाया हुआ ( अकिंचित्करः स्यात् ) कुछ. नहीं कर सकता (अन्यैः अलं) बहुत कहने से क्या ? (सः) वह दरिद्र पुरुष ( साकूतं ) अभिप्राय करके सहित (धन्यव) धनिक. पुरुषों के मुखकी तरफ (पश्यति) देखता है ॥ ८ ॥ संपल्लाभफलं पुंसां सज्जनानां हि पोषणम् । काकार्थफलनियोऽपि श्लाध्यते न हि चूतवत् ॥९॥
अन्वयार्थः -- (हि) निश्चयसे ( gसां ) मनुष्यों के (संपल्लाभ फले ) धनकी प्राप्तिका फल ( सज्जनानां पोषणम् ) सज्जन पुरुषोंका पोषण करना ही है । अत्रनीति: (हि) निश्चयसे (काकार्थ फल निम्बः अधि:) कौए के लिये ही है फल जिसका ऐसा नीमका वृक्ष भी (चूतवत् न लाध्यते) आम्रके वृक्षकी तरह प्रशंसनीय नहीं होता है ॥ ९ ॥ लोकद्रयहितं चापि सुकरं वस्तु नासताम् । लवणान्धिगतं हि स्यान्नादेयं विफलं जलम् ॥ १०॥