________________
६२
द्वितीयो लम्बः । नन्दगोपायः कोऽपि तजयार्थ व्यचीचरत् । किं स्याकिंकृत इत्येवं चिन्तयन्ति हि पीडिताः॥६६॥
अन्वयार्थ:----(कोऽपि नन्दगोपह्वयः) किसी नन्दगोप नामके ग्वालेने (तज्जयार्थ) उस व्याध सेनाके जीतने के लिये (व्यचीचरत्) विचार किया । अत्र नीतिः (हि) निश्चयसे (पीड़िताः) दुःखादिकोंसे पीड़ित पुरुष ( किं स्यात् ) क्या होगा (किं कृतः ) क्या करें (इत्येवं चिन्तयन्ति) इस प्रकार विचार किया करते हैं ॥ ६६ ॥ धनार्जनादपि क्षेमे क्षेमादपि च तत्क्षये। उत्तरोत्तरवृद्धाः हि पीडा नृणामनन्तशः ॥ ६७ ॥ ___अन्वयार्थः-(हि) निश्चयसे (धनार्जनात् अपि क्षेमे) धनके कमानेसे भी अधिक उसकी रक्षा करनेमें (क्षेमात् अपि तत्क्षये )
और रक्षा करनेसे अधिक उसके नाशमें (नृणाम् ) मनुष्यों के (अनन्तशः) अनन्तगुणी (पडा) पीड़ा (उत्तरोत्तरवृद्धाः) उत्तरोत्तर बढ़ती हुई होती है ॥ ६७ ॥ यथाशक्ति प्रतीकारः करणीयस्तथापि चेत् । व्यर्थः किमत्र शोकेन यदशोकः प्रतिक्रिया ॥१८॥ ___अन्वयार्थः- (तथापि) तौ भी ( यथाशक्तिः ) शक्त्यनुकूल (प्रतीकारः) उसका उपाय (करणीयः) करना चाहिये (व्यर्थः चेत्) यदि उपाय व्यर्थ हो जाय तो ( अत्र शोकेन किं ) इसमें शोक करनेसे क्या ? (यत् अशोकः प्रतिक्रिया) क्योंकि दुःखका प्रतिकार अशोक ही माना गया है ॥ ६८ ॥