________________
क्षत्रचूड़ामणिः । काष्टाङ्गारोऽपि रुष्टोऽभूत्तदाक्रोशवचः श्रुतेः । असमानकृतावज्ञा पूज्यानां हि सुदुःसहा ॥ ६३ ॥ अन्वयार्थः - (काष्टाङ्गारः अपि) काष्टाङ्गार भी ( तदाक्रोशवचः श्रुतेः) उन ग्वालियोंके चिल्लानेको सुनकर ( रुष्टः अभूत् ) व्याधों पर रुष्ट हुआ । अत्र नीति: (हि) निश्चयसे (असमान कृतावज्ञा) छोटे पुरुषोंसे किया हुआ तिरस्कार ( पूज्यानां ) बडे पुरुषोंके ( सुदुःसहा ) सहन नहीं होता है ॥ ६३ ॥ पराजेष्ट पुनस्तेन गवार्थ प्रहितं बलम् । स्वदेशे हि शशप्रायो बलिष्ठः कुञ्जरादपि ॥ ६४ ॥ अन्वयार्थ :- (तेन) उस व्याध सेनाने ( गवार्थं प्रहितं बलम् ) गौओंको छुड़ानेके लिये भेजी हुई काष्टाङ्गारकी सेनाको (व्यजेष्ट ) जीत लिया । अत्र नीतिः (हि) निश्चयसे ( स्वदेशे) अपने स्थानपर (शशप्रायः जन्तुः) खरगोशके समान भी जन्तु (कुञ्जरात् अपि) हाथी से भी (बलिष्ठः) बलवान हो जाता है अर्थात् थोड़ी संख्यावाली व्याध सेनाने बलवान् काष्टाङ्गारकी सेना जीत ली ॥ ६४ ॥ व्यजेष्ट व्याधसेनेति श्रुत्वा घोषोऽपि चुक्षुभे । न बिभेति कुतो लोक आजीवनपरिक्षये ॥ ६५ ॥
अन्वयार्थः - (घोषः अपि) घुसयानेके रहनेवाले भी ( व्याघ सेना व्यजेष्ट ) " व्याधोंकी सेना जीती” (इति श्रुत्वा ) यह सुनकर (चुक्षुभे) क्षोभित हुये अर्थात् स्वयं लड़नेके लिये उत्तेजित होते भये । सच है इस संसार में ( लोकः ) संसारी जीव ( आजीवन - परिक्षये ) जीविकाके नाश हो जाने पर ( कुतो न विभेति ) किससे नहीं डरते हैं ॥ ६५ ॥