________________
५८
द्वितीयो लम्बः ।
बुद्धि ही मनुष्यके चरित्रको बिगाड़ देती है इसलिये इस संसार में (धर्मे) आत्मा के स्वभाव में ( अवहितः ) स्थिर होना चाहिये (हि) निश्चयसे ( अवधानं) अपनी आत्मा के स्वभावमें स्थिर रहना (मुक्तये स्यात्) मोक्षकी प्राप्तिके लिये होता है || १४॥ शिक्षावचः सहस्रैर्वा क्षीणपुण्येन धर्मधीः । पात्रे तु स्फायते तस्मादात्मैव गुरुरात्मनः ॥ ५५ ॥
अन्वयार्थः - (क्षीण पुण्ये) क्षीणपुण्य पुरुष में (शिक्षावचः सहस्रैः ) हजार शिक्षा वचनोंसे (धर्म धीः) धर्मबुद्धि ( न स्यात् ) नहीं होती है (तु) और (पात्रे ) उत्तम पात्र में (स्फायते) विना उपदेशके ही धर्मबुद्धि प्राप्त होजाती है । ( तस्मात् ) इसलिये ( आत्मनः ) आत्माका ( आत्मा एव ) आत्मा ही ( गुरुः अस्ति ) गुरु है ||१५||
न श्रृण्वन्ति न बुध्यन्ति न प्रयान्ति च सत्त्थम् । प्रयान्तोऽपि न कार्यान्तं धनान्धा इति चिन्त्यताम् २६
अन्वयार्थः -- (धनान्धाः ) घनसे अन्धे पुरुष (सत्यथम्) आत्माकी उन्नतिके सच्चे मार्गको (न श्रृण्वन्ति ) न तो सुनते हैं ( न बुध्यन्ति ) न जानते हैं और (न प्रयान्ति) न उसपर चलते हैं । (प्रयान्तः अपि ) सत्पथ पर चलने पर भी ( कार्यान्तं) कार्यके अन्त तक (कार्यके नतीजे तक) नहीं पहुंचते हैं (इति) ऐसा घनिक पुरुषोंके विषय में तुम (चिन्त्यताम् ) विचार करो ॥ ५६ ॥ इत्याशास्य तमाश्वास्य कृच्छ्रं स तपसे गतः । प्राणप्रयाणवेलायां न हि लोके प्रतिक्रिया ॥५७॥