________________
द्वितीयो लम्बः । मुहनिवार्यमाणोऽपि सूरिणा न शशाम सः। इन्तात्मानमपि घ्नन्तः क्रुद्धाः किं किं न कुर्वते ॥३८॥ ___ अन्वयार्थः-(मुरिणा) आचार्यसे (मुहुर्निवार्यमाणः अपि) वारवार रोका हुआ भी (सः न शशाम) वह कुमार शान्त नहीं हुआ । (हन्त) खेद है ! ( आत्मानं अपि ) अपनी आत्माको भी (अंतः ) नाश करते हुये ( क्रुद्धाः ) क्रोधी पुरुष ( किं किं न कुर्वते ) क्या क्या कर्म नहीं कर डालते हैं ॥ ३८ ॥ वत्सरं क्षम्यतामेकं वत्सेयं गुरुदक्षिणा। गुरुणेति निषिद्धोऽभूत्कोनन्धो लव येद्गुरुम् ॥३९॥ ... अन्वयार्थः-(हे वत्स ) हे बाल ! (एकं वत्सरं) एक वर्ष
और (क्षम्यतां) क्षमा करो (इयं गुरु दक्षिणा) यह ही मेरे पढ़ानेकी गुरु दक्षिणा समझो (इति) इस प्रकार (गुरुणा) गुरूसे (निषिद्धः अभूत् ) निषेधित होता भया । (कः अनन्धः ) कौन सुलोचन ( ज्ञानचक्षु ) पुरुष (गुरुं लङ्घयेत् ) गुरुके आदेशको उल्लंघन करता है ॥ ३९ ॥ पश्यन्कोपक्षणे तस्य पारवश्यमसौ गुरुः।
अशिक्षयत्पुनश्चैनमपथनी हि वाग्गुरोः ॥४०॥ ___अन्वयार्थः- 'पुनश्च असौ गुरुः) फिर इस गुरूने (कोपक्षणे) कोपके समय (तस्य पारवश्यम् पश्यन् ) उसकी पराधीनताको देख (एन) इसे (अशिक्षयत्) शिक्षा दी । अत्र नीतिः (हि) निश्चयसे (गुरोःबाक्) गुरुका वचन (अपथनी) खोटे मार्गका नाश करनेवाला होता है॥४०॥