________________
प्रथमोलम्बः ।
और (पश्यतां अग्रे ) देखने वालोंके अगाड़ी (क्षेपीयः नश्यत् ) शीघ्र ही नाश होनेवाले (अ) मेघको (ऐक्षिष्ट) देखा ॥ ८ ॥ तद्वीक्षणेन वैराग्यं विजजृम्भे महीभुजः । पम्फुलीति हि निर्वेगो भव्यानां कालपाकतः ॥ ९ ॥
अन्वयार्थः - (तद्वीक्षणेन) उस मेघको देख कर (महीभुजः ) राजाको (वैराग्यं ) वैराग्य ( विजजृभ्मे) उत्पन्न हो गया । अत्र नीतिः (ही) निश्चय से ( भव्यानां ) भव्य पुरुषोंके ( कालपाकतः ) काल लब्धके आजाने पर ( निर्देगः) निर्देग (सांसारिक विषयोंमें उदासीनता) भाव (पम्कुलीति ) अतिशयता से प्रगट हो जाता है । अर्थात् समय आजाने पर भव्य आत्माओं का कार्य शीघ्र सिद्ध हो जाता है ॥ ९ ॥
-
४२
ततोऽयं पुत्रनिक्षिप्तराज्यभारः क्षितीश्वरः । जैनीं दीक्षामुपादत्त यस्यां कायेऽपि यता ॥ १० ॥
अन्वयार्थ : - (ततः) इसके पश्चात् (पुत्रनिक्षिप्तराज भारः ) पुत्रके ऊपर छोडा है राज्यभारको जिसने ऐसे (अयं क्षितीश्वरः) इस राजाने (जैनीं दीक्षां) जैनीकी दीक्षा ( उपादत्त ) धारण की ! (यस्यां ) जिस दीक्षा के अंदर (कायेऽपि ) शरीर में मी (हेयता) त्याग बुद्धि होती है ॥ १० ॥
तपांसि तप्यमानस्य तस्य चासीदहो पुनः । भस्मकारूपो महारोगो भुक्तं यो भस्मयेत्क्षणात् । ११ ।
अन्वयार्थः -- ( पुनश्च ) और फिर (अहो ) खेद है ! (तपांसि तप्यमानस्य) तपको तपते हुए (तस्य) तपस्वी उस राजाको ( भस्म