________________
क्षत्रचूड़ामणिः ।
अपश्चिमफलां विद्यां निश्चित्यात्र प्रतिक्रियाम् । आयुष्मन्तमसौ पश्चाद्विपश्चितमकल्पयत् ॥ २४ ॥
अन्वयार्थ : – (पश्चाद् असौ) फिर इसने (अपश्चिम फलां विद्यां ) उत्कृष्ट फरवाली विद्याको ( अस्य प्रतिक्रियाम्) इसका प्रत्युकार ( निश्चित्य ) निश्चय करके ( आयुष्यन्तं ) चिरजीवी जीवन्धरको ( विपश्चितं अकल्पयत् ) विद्वान बना दिया ॥ २४ ॥ विद्या हि विद्यमानेयं वितीर्णापि प्रकृष्यते । नाकृष्यते च चोराद्यैः पुष्यत्येव मनीषितम् ॥ २५ ॥
अन्वयार्थ :- (हि) निश्चय से (विद्यमान भी ( इयं विद्या ) यह विद्या ( वितीर्णापि ) दुसरेके लिये दी हुई भी ( प्रकृष्यते ) वृद्धिको प्रप्त होती है और यह (चौराद्यैः) चोरोंसे (न आकृष्यते) नहीं चुराई जा सकतीं प्रत्युत ( मनीषितं ) इच्छित कार्यको ( पुष्यति एव) पुष्ट करती है ॥ २५ ॥ वैदुष्येण हि वंश्यत्वं वैभवं सदुपास्यता । सदस्यतालमुक्तेन विद्वान्सर्वत्र पूज्यते ॥ २६ ॥
अन्वयार्थः -- (हि) निश्चयसे (बैदुष्येण पाण्डित्य वाविद्यासे (वंश्यत्वं) कुलीनता, (वैभवं ) प्रभुत्व, (सदुपास्यता) सज्जन पुरुषोंसे पूज्यपना और (सदस्यता) सज्जनता होती है (उक्तेन अलं) बहुत कहने से क्या (विद्वान् सर्वत्र पूज्यते) बुद्धिमान पुरुष सब जगह पूजा जाता है ॥ २६ ॥
वैपश्चित्यं हि जीवानामाजीवितमनिन्दितम् । अपवर्गेऽपि मार्गोऽयमदः क्षीरमिवौषधम् ॥ २७ ॥