________________
४६
प्रथमोलम्बः ।
है ? ( आशान्विः ) आशासमुद्र (केन पूर्यते ) किससे पूर्ण हो सकता है ॥ २० ॥ अभुञ्जानस्त्वमाश्चर्यादासीनोऽस्मै वितीर्णवान् । कारुण्यादस्य पुण्याद्वा करस्थं कवलं मुदा ।। २१ ।। अन्वयार्थः~~~(अभुआनः ) नहीं भोजन करते हुए और (आश्चर्याद् आसीनः) आश्चर्य से बैठे हुए (त्वं) तुमने ( कारुण्यात् ) करुणासे (वा अस्य पुण्यात्) अथवा इसके पुण्यसे ( करस्थं) हाथ में रक्खे हुए (कवलं ) ग्रासको (मुदा) हर्षसे (अस्मै) इसे (वितीर्णवान् ) देदिया ॥ २२ ॥ वर्णिनो जठरं पूर्ण तदास्वादनतः क्षणात् । आशान्धिरिव नैराश्यादहो पुण्स्य वैभवम् ॥ २२ ॥
अन्वयार्थः – जैसे (नैराश्यात्) निराश पनेसे ( आशाब्धिरिव) आशा रूपी समुद्र पूर्ण हो जाता है उसी तरह (वर्णिन: जठरं ) उस तपस्वीका उदर ( तदास्वादनतः) उसके स्वाद मात्र से ( क्षणात् पूर्ण अभूत) क्षण मात्रमें पूर्ण हो गया ( अहो ) अहो ( पुण्यस्य वैभवम् ) पुण्यकी बड़ी सामर्थ्य है ॥२२॥ -परिव्रापि संप्राप्य सौहित्यं तत्क्षणे चिरात् । महोपकारिणोsस्पाहं किं करोमीत्यचिन्तयत् ॥ २३ ॥
अन्वयार्थ : - (परिव्राडपि) तपस्वीने मी ( तत्क्षणे ) उसी समय (चिरात् ) बहुत कालके पश्चात् (सौहित्यं संप्राप्य ) रोगनिवृति ( स्वास्थता ) को प्राप्त करके ( अस्य महोपकारिणः ) इस महोपकारीका (अहं) मैं ( किं करोमि ) क्या उपकार करूं (इति -अचिन्तयत् ) ऐसा विचार किया ॥ २३ ॥