________________
प्रथमोलम्बः ।
तूलतल्पस्थसवृन्तप्रसवाद् अपि) बहुतसी रूईके बिछे हुये हैं गद्दे जिस पर ऐसी शय्याके ऊपर पड़े हुए डोड़ी सहित पुष्पोंसे भी (निर्भरं) अत्यन्त (सीदन्तये) शरीर में क्लेश मानने वाली रानीके लिये आज ( दर्भशय्या अपि ) डामकी चटाई भी ( अरोचत ) रुचिकर हुई है || १०३ ॥
३६
स्वहस्तलूननीवारोऽप्याहारोऽस्याः परेण किम् । अवश्यं ह्यनुभोक्तव्य कृतं कर्म शुभाशुभम् ॥ १०४॥
अन्वयार्थ:-- ( परेण किं ) और तो क्या ? ( स्वहस्तलूननीवारः अपि ) अपने हाथसे काटा हुआ नीवार धान्य भी (अस्याः ) इसका ( आहार : अजनि ) आहार हुआ । अत्र नीति: ( पूर्वकृतं) पूर्वमें किये हुए (शुभाशुभम् कर्म ) शुभ वा अशुभ कर्म ( अवश्यं अनुभोक्तव्यं) अवश्य ही भोगने पड़ते हैं ॥ १०४ ॥ अथ गन्धोत्कटायार्थमर्भ कार्य महोत्सवम् । आत्मार्थं गणयन्मूढः काष्ठाङ्गारोऽप्यदान्मुदा ॥ १५ ॥
अन्वयार्थः - (अथ) तदन्तर ( मूढः ) मूढ (काष्टाङ्गारः) काष्टाकारने ( अर्मकार्थं महोत्सवम् ) बालकके जन्मके महोत्सवको ( आत्मा ) अपने लिये (मेरे राजा होने से इसने यह महोत्सव किया है ) ( गणयन् ) समझ कर उसने (गन्धोत्कटाय ) गन्धोत्कट सेठके लिये (मुद्रा) हर्षसे (अर्थ) धन ( अदात् ) दिया ॥ १०५ ॥ तत्क्षणे तत्पुरे जाताञ्जातानपि तदाज्ञया । लब्ध्वा वैश्यपतिः पुत्रं मित्रैः सार्धमवर्धयत् ॥ १०६ ॥ अन्वयार्थः - ( वैश्यपतिः ) वैश्योंमें प्रधान गन्धोत्कटने