________________
क्षत्रचूड़ामणिः । (तत्क्षणे ) उस दिन (तत्पुरे जातान् ) उस पुरमें उत्पन्न हुए ( जातान् ) बालकोंको (तदाज्ञया) काप्टाङ्गारकी आज्ञासे (लमा प्राप्त करके (मित्रैः सार्ध ) उन मित्रोंके साथ (पुत्रं अवर्धयत् ) पुत्रको वढाया ॥ १०६ ॥ अथ जातः सुनन्दाया नन्दाढ्यो नामनन्दनः । तेन जीवंधरो रेजे सौभ्रात्रं हि दुरासदम् ।। १०७।। _अन्वयार्थः-(अथ) तदनन्तर (सुनन्दायाः) गंधोत्कटकी स्त्री मुनन्दाके (नन्दाव्यः नाम नन्दनः) नंदाव्य नामका पुत्र ( जातः) उत्पन्न हुआ (तेन) उस पुत्रसे (जीवन्धरः) जीवन्धर (रेजे ) और शोभित होते भये । अत्रनीतिः (हि) निश्चयसे ( सौभ्रात्रं दुरासदम्) अच्छे भाईका मिलना बड़ा कठिन है ॥ १०७ ॥ एवं सहन्धुमित्रोऽयमेधमानो दिनेदिने ।
अतिशेते स्म शीतांशुमकलङ्काङ्गभावतः ॥ १०८ ।। ___अन्वयार्थः-(एवं) इस प्रकार (सहन्धुः मित्रः अयं) श्रेष्ठ वधु और मित्र हैं निसके ऐसे यह जीवंधर कुमार (दिने दिने) प्रतिदिन ( एधमानः ) बढते हुए ( अकलङ्काङ्गभावतः ) निर्दोष शरीरकी कान्तिसे (शीतांशु ) चन्द्रमाको ( अतिशेते स्म ) जीतते मये ॥ १०८ ॥ ततः शैशवसंभूष्णुसर्वव्यसनदरगः । पञ्चमं च वयो भेजे भाग्ये जाग्रति का व्यथा ॥१०९॥ ___अन्वयार्थः- ( ततः ) तदनन्तर (शैश्वसंभूष्णुसर्वव्यसन दूरगः) बालक अवस्थामें होनेवाले सम्पूर्ण व्यसनोंसे रहित हो