Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ समणे भगवं महावीरे पुव्वाणुपुब्वि चरमाणे जाव जेणेव गुणसिलए चेइए समोसरिए। सेणिए राया निग्गओ मंतिपरिवारसंजुए / समणं भगवं महावीरं वंदइ नमसइ / वंदित्ता नमंसित्ता जाव पज्जुवासमाण्णे नच्चासणे चिट्ठइ / . भगवं धम्मे भासमाणे विहरइ / धम्मे चउप्पयारे पन्नत्ते / तं जहा - दाणे१ सीले२ तवे३ भावे४ / दाणेण पुण्णलच्छीफलं / सीलेण इच्छियसुहफलं / तवेण कम्मखयफलं / भावेण सिद्धिफलं / सेणिए राया उवएसं पुच्छा / तए णं एगे देवे महड्डिए भगवं वंदइ / जहा सुरियाभो तहा पुच्छा / मम देवलोए अहुणा काइ आउ पन्नत्ता / भयवं एवं वयासी - अज्ज सत्तदिणमंतरे मणुयभवे पाविस्सइ / ते देव जामेव दिसं पाउब्भूए तामेव दिसं पडिगए / तए णं सेणिए राया उट्ठिए एवं तस्मिन्काले तस्मिन्समये श्रमणो भगवान् महावीरः पूर्वानुपूर्व्या ग्रामानुग्राम चङ्गम्यमाणो विहारं कुर्वन् यत्र राजगृहं यत्र गुणशिलकं नाम यक्षचैत्यं तत्रैव स्वामी समवसृतः / चतुनिकायदेवरचितत्रिवप्रे रूप्यस्वर्णरत्नमये तन्मध्यभागविरचितसमवसरणमध्यसिंहासनसंस्थितो भगवानाभाति / तत्सोपानावली विंशतिसहस्रसङ्ख्याका / श्रेणिकराजा निर्गतो वन्दनार्थं सामन्तमन्त्रीचतुर्विधसैन्यपरिवारपरिवृतः संयुक्तः / श्रमणभगवन्तं त्रिप्रदक्षिणीकृत्य वन्दित्वोपविष्टो यथोचितस्थाने यावत्पर्युपासते नातिदूरं नात्यासन्नं तिष्ठति। ___ ततो धर्मार्थिनं समागतं विज्ञाय भगवान् धर्मं भाषमानो विचरति। धर्म भगवता चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा - दानं शीलं तपो भावनारूपम्। दानेन पुण्यलक्ष्मी: प्राप्यते, दानं पुण्यलक्ष्मीफलम् / शीलमीप्सितसुखावाप्तिकम् / तपः कर्मक्षयफलम् / भावनया सिद्धिगमनफलोपलब्धिः / अतो भावना सिद्धिगमनफला। चतुर्विधं धर्म प्ररूपितं सविस्तरं भगवता। महादरेण श्रेणिकराजोपदेशं श्रुत्वा स्थितोऽस्ति, तदैवैको महर्द्धिको वृन्दारको भगवन्तं यथाविधं वन्दित्वा यथा सूर्याभः तथा भगवन्तं प्रश्न पप्रच्छ - हे स्वामिन् ! मम त्रिविष्टपस्याधुना कियन्मात्रा कायस्थितिः प्रज्ञप्ता ? भगवान् तदैवमवादीत् - भो देव ! अद्यदिनादारभ्य सप्तदिनान्तरे मनुष्यत्वभवं त्वं प्राप्स्यसि / ततो भगवदुक्तवाक्यं श्रुत्वा स देवो वन्दित्वा यस्यां दिशि प्रादुर्भूतोऽभूत् जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120