Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 84
________________ दुगुणं दावेह। तया णं सुरे दो अच्छी मुसीया। अंधीभूआ। तहा सामी! लोहे तुम्मं अम्हसुहं सिद्धिसुहं दुवे चुक्किस्सइ / तेणं इहगेहं सुहं मा मुंचह। सिद्धिसुहं मा इच्छह / पच्छा जरासमए सिद्धिमग्गं गिन्हस्सामो / (जंबूदिटुंते बारमो उद्देसो समत्तो) तेरसमो उद्देसो - जाइतुरंगमदिर्सेतो तए णं जंबू नहसेणा पई पत्तुत्तरं भासइ - पिया ! अहं जाइ-तुरंगमसमाणो भविस्सामि / तया णं नहसेणा वयइ - सामी! ते को वि जाइतुरंगमो? जंबू वयइइहेव जंबूद्दीवे द्दीवे भारहे वासे वसंतपुरे नयरे जियसत्तु राया / तस्स रायगिहे भवतु / ततः सिद्धिरेकलोचना जाता। ततः पश्चाद्बुद्धिरजानाना सुरं प्रत्येवमवादीत्स्वामिन् ! अद्य सिद्धि प्रति दत्तं तन्मम द्विगुणं देहि / तदानीं सुरेण द्वेऽप्यक्षिणी मुषिते, हृत इत्यर्थः / किं बहुना, अन्धा जाता / गताक्षा जातेत्यर्थः / तथा स्वामिन्नतिलोभाद्भवतां सुखसिद्धिसुखे द्वेऽपि विनश्यतः / द्वाभ्यां भ्रष्टो भविष्यस्यतिलोभात्तस्मादस्मदुक्तं गृहसुखं मा त्यज / सिद्धिसुखं मेप्सितः / पश्चाज्जरासमये सिद्धिमार्ग संयमं गृहीष्यामोऽनुसरिष्यामः / (जम्बूदृष्टान्ते द्वादशमोद्देशकः) ततो जम्बू नभसेनां प्रत्येवमवादीत् - श्रुणु प्रियेऽहं जात्यतुरङ्गसमानो भविष्यामि / तत्रैव भारते वर्षे वसन्तपुरे जितशत्रुराजा परिवसति / सुखेन राज्यं पालयति। तस्य राज्ञो निकेतन एकस्तुरङ्गमोऽभवत्। लक्षणैरुत्तमो निर्मांसमुखमण्डलः, लघुकर्णः, परिमितमध्यः, वक्रमुखः, स्निग्धरोमः, अनेकप्रशस्तसमस्ताऽश्वगुणालङ्कृतस्कन्धादिकपुष्टः, कृष्णवर्णाद्यनेका एते तुरङ्गमगुणास्तैरुपेतः, विपरीताऽवगुणाः। यस्य वेश्मनि मनुष्यो वाऽश्वो वा स्त्री वा पुत्रो वा सुलक्षणो भवति तस्य गृहे सुखं प्रचुरं भवति / ऋद्धिवृद्धिकान्त्यादि तदृहे विवद्धर्यते / विपरीताऽवगुणैर्वैपरीत्यम्। तत्र जिनदत्तनामा श्रावकः श्रमणोपासकः निवसति / स वाजी तगृहे विशेषतः सन्मार्गगमनशिक्षापनार्थं स्थापितो रक्षितः / स श्रावकोऽश्वपरीक्षाऽश्वलक्षणगति जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120