Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ रम्मभूमिकए को वि न याणइ / तओ पच्छा मम अम्मापिया गिहमागया - तए णं राया एवं वयासी - माहणपुत्ती! एस कहा सच्चा वा असच्चा / तया णं माहणपुत्ती वयइ - राया ! अज्जपुव्वि जे जे कहा तुमे सुच्चा सव्वे ते सच्चा तओ एस कहा सच्चा / राया तया णं वयइ - एसऽसच्चा / तहा सामी! तुम्हे अम्हाणं कप्पियकहा उवदंसिया तेण कहाए अम्ह मणं न भिण्णइ / सामी तुमं गिहं चिट्ठह। अम्हारिसी सरीरभोगं भुंजेह / पच्छा जरासमए संजमं सद्धिं गिण्हइस्सह / (जंबू दिटुंते अट्ठारसमो उद्देसो समत्तो) ___ एगुणवीसमो उद्देसो - ललितांगदिलुतो तए णं जंबू जयतसिरीपइं पत्तुत्तरं भासइ - पिया! अहं ललितांगसारिच्छे समस्याऽन्योक्त्यादिना मामाकरयति, शब्दापयति कामचेष्टां च दर्शयति / तथापि मया त्रपया विप्रसुतवचनं नादृतं नाचरितम् / तं विप्रसुतं प्रति मयैवमुक्तम् - भो प्रिय ! सिग्धं मा भव / जो अइखुहाउरे दो हत्थे किं भुंजसि पाणिग्गहण पच्छा सव्वं भविस्ससि / ततः तस्य विप्रसुतस्य मद्रूपमोहितकामवशंगतस्योदरमध्ये शूलं समुत्पन्नम् / ततः सो ब्राह्मणसुतोऽकाले कालं कृतवान् / मृत इत्यर्थः / ___तदानीं मया विचिन्तितमेतद्वार्ता कोऽपि न जानाति तदा रम्यम्, एवमभ्यर्थ्य मया तस्मिन्गृहमध्ये गर्ता खनिता / स विप्रसुतो मृतकरूपस्तत्र पूरितः, अन्तर्हितो गोमयेनोपरि लिम्पयित्वा रम्या समाभूमिः कृता कोऽपि न जानाति यथा / ततः पश्चात्मत्पितरौ गृहान्तराऽऽगतौ / ततो राजाऽवदत् - ब्राह्मणसुते ! एषा कथा त्वदुक्ता सत्या वा असत्या। तदा विप्रसुता वदति - राजन् ! अद्यपूर्वं या या कथा भवद्भिः श्रुता ताः सर्वाः सत्या चेत्तदैषा कथापि सत्या / तदा राजा वदति - एषाऽसत्या / तथा स्वामिन् ! भवद्भिरस्माकं कल्पितकथोपदिष्टा / तत्कथया वार्तयास्मन्मनो न भिनत्ति / तस्मात्स्वामिन्गृहे तिष्ठ। अस्मच्छरीरभोगं भुक्ष्वा पश्चाद्विश्रसासमये संयम सार्धं गृहीष्यामः / ( इति जम्बूदृष्टान्ते अष्टादशमोद्देशकः) ततो जम्बू जइतश्रियं प्रत्युत्तरं वदति - प्रियेऽहं ललिताङ्गवणिक्सदृशो न भवामि / येन भवद्मोहवाक्यैर्धर्ममुत्सृजामि / तदानीं जइतश्री एवमवादीत् - जंबु अज्झयणं : जम्बूचरितम् 82

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120