Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
Catalog link: https://jainqq.org/explore/032750/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ रागवावगायनमःकालेणतेगासमपरायशिदेमामनयोहोच्यावतal गणरायगिटेगणशिल्याचेएमवचारायशिंदेरिणरोनीमरायाहानामतील यनोमऊमाराचुबुधिनिणतणकालगतिरससंग समासयमादवाारसुवा एयुधिचरमायाजावरावणशिलएसमोसरिऐशएनिमुनमृतिपरिवार संग समर नखेसरजावयकवासरा निन्चासाणचितयनं.धम्मसासमागविहरे धाम्मचुय्ययारियन्नात.तसन्दीदाणसा लेतावसविदारणगघुिरायलशिफलज्ञालि ३बियसुक्षकलेतावकम्मरचयफलसावि सिधिकलाप्रणिपरायाजवमुच्चा तंगपंगादावमहहागतगवंशी जाहा सूरायासोहाघुछाममावलग ॐगाकैरन्यधन्नताजयव एवं व्यासा कसंदिगीतारमणलावया विस्मात दिवजमिवदिसंपागपतोगमवादसहिएतयणासऐशिायरायानाव यासासयवंयसादावकोतविरसंहाणियाश्रयेछिमजबुतगामेाकवलीसधिस्सा नए गाणियविरगएणंबईसयनयंशवदितिनवादसहतांगसमरसत्यवमो. दासीर मरवाणीए एवयासौ श्रेणादवजंबदावरसारदेवाससंग्जामनाम नयारहोत्यातचरणरावउमामथामावसईसस्ससारियावईस्सेतरावरपुते जावयन्नालजहा सवाददेसावदावहिछातपणवादावसाऊसजीपधम्मसुत्रा सिरिपउमसुंदरउवज्झायविरइयं पण्डितमानसिङ्घरचितं जंबुअज्झयणं जम्बूचरितम् संशोधकः संपादकश्च : मुनिधर्मरत्नविजयः। जबखिए015 श्रीवानरागायनमानबहावदलिनरतावसावतेसैनपदेवाणी मगदिशशियाकीदागृहपरेराना श्रेणिकोराना राज्यकरोतिएकदानन्युरायल गुणविशलाकयचे येथीवीरंसमवसते तावासयरिक रथीथलिकश्चचान तस्यायसेनिकासुमुखडखोरकोनिस्चितमुनिष्ठाकारकनस्ताहितीयेनोक्तीवन्यस्यासोपसन्नवदीराजांस्य नान्यदाजेपरेशिवधवस्त्यश्ववाना संखुतःसोपतमविनानुनिश्नपस्नूियते तदनेनजीवन्मृतनं कि तितीवात्यय मुनेः समाशिमोनज्यतोजी विना मुनाकिंतषसानूयसांकि ऋतिगोचरमाया मीत्स्वसनीययरानारामूनिक रंगेका सवारोऽसियारया तानमनसारखंडवाश्चकाकीवाशेराजविरवेलानिमारोहाततस्तस्यदेशीराजाने मनि नमस्कृत्युसमयसरणपचुःषदरिलीकृत्यषणपंचदेवानीथीनिवसाद दिनानांतजिनमत्यदायसनामयाचे दिनेतदविहिवयनकोगतिमासादयनास्वाम्पायातदातकालोमुनिःसप्तमनरकंबजेता कृषीतरचूयोरविषया यसवराजाायद्यस्मिनसमयेकालेकीत तदाकागतिस्तस्यपाहायलु सर्वार्थमिकिंगमनयाम्प सेवनिवर्ततेानगवन किमर्थन्यालतिया स्वाभ्यांचोराजन वयसैनिकमायाकत बयरिनरीमनरेनविस्मृतवतामसांअत्यहरिखम शनिवमिसाईभमानमहिनाशिरसिजार शिररका दिखाकरविदयाननलहितानातानमान्मानम समरतमतियाबिंगमांकितनेस्तनामिविमितियतस्तस्पंदिमाहार्दनविजीभाविकन्नाकर रचूनाजीच्याथपलिकम्यवस्नध्यानम्मास्चितानन निकःपाहा जीवसम्वेवसुतेनाल राज्यनिविश्पकथेषजयार मादबलुःपाहायोतनपुरेसोम-शत्यायलितर्वानाकामसंसारक्राम्य सन्चेबानंरान्यानिश्यारिष्याराशर धा-मांचंयुनःतपश्चिनामागवावर्तनावावक्ततक-याजस्तपतपस्तवावधारिख्या पूर्वसंनयोगविहरुकारा Page #2 -------------------------------------------------------------------------- ________________ તપાગચ્છાધિરાજ, જૈન શાસન શિરતાજ, પરમારાથ્યપાદ આચાર્યદેવેશ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજા Page #3 -------------------------------------------------------------------------- ________________ सिरिपउमसुंदरउवज्झायविरइयं पण्डितमानसिङ्घरचितं जंबुअज्झयणं जम्बूचरितम् | - मार्गदर्शका : प्रवचनप्रभावकपूज्याचार्यश्रीविजयकीर्तियशसूरीश्वराः संशोधकः संपादकश्च मुनिधर्मरत्नविजयः -: प्रकाशक: मानव कल्याण संस्थानम् मयुरभाई सी. शाह - सेटेलाइट, अहमदाबाद मो. 9898154422, 9824026127 Page #4 -------------------------------------------------------------------------- ________________ ग्रंथनाम : जंबुअज्झयणं जम्बूचरितम् ग्रंथकर्तारः : सिरिपउमसुंदरउवज्झ. पण्डितमानसिङ्घाः मार्गदर्शकाः : प्रवचनप्रभावकपूज्याचार्य श्रीविजयकीर्तियशसूरीश्वराः संशोधकःसंपादकश्च : पूज्यमुनिराजश्रीधर्मरत्नविजयः संस्करणम् : प्रथम : वि.सं. 2073 इ.स. 2017 प्राप्तिस्थानम् (1) मानवकल्याण संस्थान - अमदावाद, मयुरभाई - मो. 9898154422 आ. रामचंद्रसूरि पाठशाळा, साबरमती, अमदावाद - फोन 079-27516513 अजयभाई, मुलुंड - मो. 9322239802 (4) रीतेशभाई, भीवंडी - मो. 9860456222 (5) केतनभाई, सुरत - मो. 9825918220 (6) समीरभाई, नाशिक - मो. 9527994198 (7) प्रशांतभाई संगमनेर - मो. 9850958444 भरतभाई, पूना - मो. 9373326436 (9) दीपेशभाई, आकोला - मो. 9922967881 अयं ग्रन्थो ज्ञाननिधिना प्रकाशितो वर्तते, अतो गृहस्थेन सम्पूर्णमूल्यं समयैव स्वामित्वं करणीयमस्य ग्रन्थस्य, समुचितं शुल्कं समर्प्य चैष पठनीयः। ___ मुद्रक : भरत ग्राफिक्स 7, न्यु मार्केट, पांजरापोळ, रिलीफ रोड, अहमदाबाद-३८०००१ फोन : 079-22134176, मो. 9925020106 Page #5 -------------------------------------------------------------------------- ________________ પ્રકાશકીયમ પરમપૂજ્ય ઉપાધ્યાય શ્રીપમસુંદરગણિવિરચિત, પ્રાકૃતભાષાનિબદ્ધ આ જંબુ અજઝયણં તથા પંડિતમાનસિંઘવિરચિત સંસ્કૃતભાષાનિબદ્ધ જંબૂચરિત ગ્રંથ અનેક હસ્તપ્રતોના આધારે સંશોધિત થઈને પ્રકાશિત થઈ રહ્યો છે. જંબુસ્વામીની જીવનકથા જૈનસાહિત્યમાં સુપ્રસિદ્ધ છે. જંબૂસ્વામીના જીવન વિષે પ્રાકૃત, સંસ્કૃત, અપભ્રંશ, ગુજરાતી, હિંદી આદિ અનેક ભાષાઓમાં અનેક મહાપુરુષોએ રચેલા ચરિત્રો પ્રકાશિત થયા છે. આ જંબૂચરિત્ર ગ્રંથ-પ્રાકૃત-સંસ્કૃતનું સંશોધન અને સમ્પાદન કાર્યપરમપૂજ્ય પરમશાસનપ્રભાવક પ્રવચનપ્રભાવક આચાર્યદેવ શ્રીમદ્ વિજય કીર્તિયશસૂરીશ્વરજી મહારાજના માર્ગદર્શન અનુસાર પ્રશાન્તમૂર્તિ આચાર્યદેવ શ્રીમદ્ વિજય બોધિરત્નસૂરીશ્વરજી મહારાજના શિષ્યરત્ન સંશોધનાદિકાર્યમાં પ્રયત્નશીલ મુનિવરશ્રી ધર્મરત્નવિજયજીએ કરેલ છે. તથા અમારી સંસ્થાને અનેક પરિશિષ્ટોથી સમૃદ્ધ “જંબુચરિયું ગ્રંથ સૌ પ્રથમવાર પ્રકાશિત કરવાનો લાભ આપ્યો છે તે બદલ અમારી સંસ્થા તેમની ઋણી છે. આ ગ્રંથના સંશોધન કાર્યમાં કોબા-શ્રીકૈલાસસાગરસૂરિજ્ઞાનભંડાર, ડહેલાના ઉપાશ્રય-જ્ઞાનભંડાર તથા પુખરાજ રાયચંદ આરાધના ભવન જ્ઞાનભંડાર, અમદાવાદ તરફથી હસ્તપ્રતોની નકલ તથા સંશોધનોપયોગી અનેકવિધ માહીતિ સાહિત્ય પ્રાપ્ત થયેલ છે, તે બદલ અમારી સંસ્થા તેમનો આભાર માને છે. ગ્રંથ સંશોધન પ્રકાશન કાર્યમાં અમદાવાદ-નાસિક-પૂના-સંગમનેર-આકોલા વગેરે સ્થાનના અનેક શ્રુતપ્રેમી સાધકો સહાયક બન્યા છે તેની ભૂરિભૂરિઅનુમોદના. આ ગ્રંથનું છાપકામ ખંતપૂર્વક કરી આપવા બદલ ભરતભાઈ- અમદાવાદનો ખૂબ ખૂબ આભાર માનીએ છીએ. બાલબ્રહ્મચારી, મુક્તિપદના ભોક્તા શ્રીજબૂસ્વામીના ચરિત્રનું સારી રીતે પરિશીલન કરી સૌ કોઈ ભવ્યત્માઓ સંવેગને પ્રાપ્ત કરી સર્વવિરતિધર્મની ઉત્કૃષ્ટ આરાધના કરીને અષ્ટકર્મનો ક્ષય કરીને મુક્તિસુખને પ્રાપ્ત કરે એ જ શુભભાવના!!! માનવ કલ્યાણ સંસ્થાન અમદાવાદ. Page #6 -------------------------------------------------------------------------- ________________ विषयमार्गदर्शिका * 4. ॐ विषयः प्रकाशकीयम् विषयमार्गदर्शिका संशोधकीयम् उपकारस्मरणम् श्रुतभक्ति अनुमोदना प्रास्ताविकम् जम्बूअज्झयणं-जम्बूचरितम् परिशिष्टानि परिशिष्टम् - 1 आगमपाठः परिशिष्टम् - 2 आन्तरश्लोकानुक्रमणिका परिशिष्टम् - 3 कथानुक्रमः ॐ ॐ ॐ Page #7 -------------------------------------------------------------------------- ________________ સંશોધકીયમ જંબૂસ્વામીનું ચરિત્ર અનેક પૂર્વાચાર્યોએ સંસ્કૃત, પ્રાકૃત, અપભ્રંશ અને દેશી ભાષાઓમાં રચેલું છે. જેમાંથી અત્રે ઉપાધ્યાય શ્રી પદ્મસુદંરવિજયજી ગણિવર રચિત ચરિત્ર (પ્રાકૃત) અને પંડિતમાનસિંઘરચિત સંસ્કૃત ચરિત્રનું હસ્તપ્રતો દ્વારા સંશોધન કરવામાં આવ્યું છે તેની વિગતો પ્રસ્તુત કરાય છે. જબૂસ્વામી.ચરિત્રની હસ્તપ્રતોમાં (1) જંબૂ અઝયણ, (2) જંબૂ પયત્નો અને (3) જંબૂચરિત્ર નામ જોવા મળે છે. કેટલીક હસ્તપ્રતોમાં મૂળ પ્રાકૃતભાષાના વર્ણન સાથે ગુજરાતી ભાષામાં ટબો-ગુજરાતી અનુવાદ પ્રાપ્ત થાય છે. જંબૂસ્વામીનું ચરિત્ર પ્રાકૃત ભાષામાં કુલ 21 ઉદ્દેશામાં ગ્રંથકારે વર્ણવ્યું છે. આ ગ્રંથના અધ્યયન સંશોધન કરવા અનેક હસ્તપ્રતો પ્રાપ્ત કરી. જેમાંથી સંશોધન-સંપાદન કરવા નીચેના જ્ઞાનભંડારોની પ્રતોનો ઉપયોગ કરેલ છે. વિષય લેખક લેખન પ્રત પ્રત સંવત સ્થળ 1. જંબૂઅઝયણ-રબો શ્રી કેસરચન્દ્રપ્રેમચન્દ્ર 1771 ડહેલાનોઉપાશ્રય સારી 904622 2. જંબૂઅયણ-રબો 2ઋષિલાલચંદ 1787 કોબા./પ૪૬૮ 3. જંબૂચરિત્ર પૂ.વિનયસુંદર મુનિ ૧૭૭ર કોબા/૫૯૫૭ર ૪.જંબૂચરિત્ર શેઠઋગનાથ 1963 કોબા/૧૫૩૦૧ સારી () પ્રતિ નં ૪૬રર - પ્રારંભ અને મીંડું .. નમ: શ્રી રમ્યો નમ: I તેí જાન્સે... अंत - जंबूदिटुंते एगवीसमो उद्देसो एवं जंबूअज्झयणं समत्तं आलापकस्वरुपं संपूर्णम् / संवत 1771 वर्षे मागशिर वदि 13 शुक्ले सकलवाचकचक्रचूडामणि महोपाध्याय श्री प.श्रीतेजचन्द्रगणिशिष्यपण्डित श्री प.श्री ताराचन्द्र प. तत्वचन्द्रगणिशिष्यग. / श्री केसरचन्द्र प्रेमचन्द्रेण लिखितम् // शुभं भवतु लेखकपाठकयोः। प्रत नं 5468 - प्रारंभ भले मींडु, श्री गुरुभ्यो नमः / तेणं कालेणं... अंत - जंबूअज्झयणे एगवीसमो उद्देसो 21 छ-एवं जंबूअज्झयणं संमत्तं छ / उपाध्यायश्रीपद्मसुंदरगणिकृतं आलापकस्वरुपं संपूर्णम् // छ / संवत् 1787 वर्षे दुतीयै (द्वितीय) भाद्रवा सुदि 13 शनिवासरे लिखितं ऋषिलालचंद झालां की सादडी मध्ये // સારી સારી Page #8 -------------------------------------------------------------------------- ________________ प्रत नं 59572 - प्रारंभ भले मींडु, श्री गुरुभ्यो नमः / तेणं कालेणं... अन्तः जंबुअज्झयणे एगवीसमो उद्देसो समत्तो / एवं जंबु अज्झयणं समत्तं। उपाध्यायश्रीपद्मसुंदरगणितकृतं आलापकस्वरुपं सम्पूर्ण समाप्तम् / / छः / संवत 1772 वर्षे फाल्गुणमासे शुक्लपक्षे 10 दिने भुमिसुतवासरे संपूर्णोऽयं जातो॥ // श्री रस्तुः // कल्याणं भूयात् // पंन्यास श्री प. श्री धनविजयतशिष्य - चरणरजरेणुसमानं विनयसुंदरम्, टीखा(का)ऽनेन लिखितम् / / छः / / प्रत नं 15301 - प्रारंभ - भले मींडु, श्री जिनाय नमः / महावीरं जिनम्... अंत-संवत 1963 ना श्रावण सुदी एकादशी वार चन्द्रवारे लिपीकृतं श्रीनागनेशनिवासी शेठ ऋगनाथ / अल्पं भूलचूक लखाणदोष मुजनें मिच्छा मि दुष्कृत्य हो ज्यो || श्री रस्तु // लेखक पाठकयोः सुभं भूयात् // 1 // श्री शुभं મવતુ II જંબૂસ્વામી -પ્રાકૃત ચરિત્ર ઉપાશ્રી પદ્મસુંદરવિજયજીએ રચેલું. તેના આધારે અનુવાદ પંડિતમાનસિંઘે કરેલ, આ ગ્રંથનો અનુવાદ મૂળ ગ્રંથ સાથે અમે મેળવ્યો ત્યારે કેટલાક શ્લોકો તથા મુદ્દાઓ વિશેષ ધ્યાનમાં આવ્યા. અનેક જંબૂસ્વામી ચરિત્રપ્રાકૃતની હસ્તપ્રતો તપાસી પરંતુ ઉપરના શ્લોકો તથા મુદ્દાઓ કોઈપણ પ્રતમાં મળ્યા નહિ. આથી સંભાવના છે કે પંડિતમાનસિંઘ પાસે જે હસ્તપ્રત હતી, તે હસ્તપ્રત અમને પ્રાપ્ત થઈ નથી. આથી પ્રાકૃત અને સંસ્કૃત ચરિત્રને અલગ અલગ સંશોધન કરી તૈયાર કર્યું છે. જંબૂસ્વામીના ચરિત્રનું અનેકવાર વાંચન કરવાથી વૈરાગ્યના ભાવોની સાધક આત્માઓને થતી અનુભૂતિ ઉત્તમ કક્ષાની છે તે ખરેખર આપણા જીવનમાં આવે તો ખરેખર જીવન સફળ બન્યા વગર રહે નહીં ! જંબૂસ્વામી ચરિત્રના અધ્યયન દ્વારા સૌ ભવ્યાત્માઓ પરમપદના ભોક્તા બને એ જ શુભ ભાવના. મહા સુદ. 7-2073 શુક્રવાર ચંદનબાળા વાલકેશ્વર લિ. પ.પૂ. આ.શ્રી બોધિરત્નસૂરિજી મ.સા.ના શિષ્ય મુનિ ધર્મરત્નવિજય મહારાજ ..6.. Page #9 -------------------------------------------------------------------------- ________________ ઉપકાર સ્મરણ. અનંત ઉપકારી દીક્ષાયુગપ્રવર્તક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચન્દ્રસૂરીશ્વરજી મહારાજા. સમર્પણગુણસમ્રાટ પૂજ્યપાદ આચાર્યદેવ શ્રીમવિજય મહોદયસૂરીશ્વરજી મહારાજા વર્ધમાનતપોનિધિપૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય લલિતશેખરસૂરીશ્વરજી મહારાજા વાત્સલ્યવારિધિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય મહાબલસૂરીશ્વરજી મહારાજા સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય પુણ્યપાલસૂરીશ્વરજી મહારાજા સમતાસાગર પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય હેમભૂષણસૂરીશ્વરજી મહારાજા પ્રવચનપ્રભાવક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય કીર્તિયશસૂરીશ્વરજી મહારાજા. પ્રશાન્તમૂર્તિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય બોધિરત્નસૂરીશ્વરજી મહારાજા. Page #10 -------------------------------------------------------------------------- ________________ -96@7. શ્રુતભક્તિ અનુમોદના આ સમગ્ર ગ્રંથના સંશોધન-પ્રકાશનનો સંપૂર્ણ લાભ શ્રી અરિહંત જૈન શ્વેતામ્બર રીલીજીયસ ટ્રસ્ટ શાસ્ત્રીનગર આકોલા શ્રી સંધે લીધેલ છે. આપે લીધેલા લાભની અમો ભૂરિ ભૂરિ અનુમોદના કરીએ છીએ. લી. માનવ કલ્યાણ સંસ્થાના અમદાવાદ Page #11 -------------------------------------------------------------------------- ________________ પ્રાસ્તાવિકમ અનાદિઅનંત આ સંસારમાં રખડતા જીવોને પાંચમા આરામાં સાચા આધારભૂત જો કોઈ પણ હોય તો તે માત્રને માત્રજિનબિંબ અને જિનાગમછે. પૂર્વાચાર્યભગવંતોએ પણ આ વાતને વારંવારદોહરાવી આની ઉપાદેયતા પર અત્યંત ભારમુક્યો છે. તેમ છતા જેટલી લોકપ્રિયતાશ્રી જિનેશ્વરપરમાત્માના બિંબને મળી છે. તેવી અત્યધિક લોકપ્રિયતા તેમના સ્વમુખે ઉચ્ચરિત વાણી સમાન જિનાગમને નથી મળી તે વાત સર્વવિદિત છે. સાધકોની સાધનાનોક્રમપણ આમાં કારણ છે. અનેજિનાગમ પ્રત્યભક્તિપ્રગટાવવા માટે જોઈતીયોગ્યતાનો અભાવપણ આમાં કારણ છે. તેવા ઘણા કારણો આવિષયમાં વિચારી શકાય છે. તેમ છતાં આગમો-પરમાત્માનીવાણી સમજવાબેસનારસાધકને જેટલો આનંદ દ્રવ્યાનુયોગ-ગણિતાનુયોગ-ચરણકરણાનુયોગનાવિષયોસાંભળતાનથી થતોતેટલો અને સર્વાધિક આનંદમુખ્યતયાચરિતાનુયોગનાગ્રન્થો-વિષયોને સાંભળતા સમજતા વાંચતા થાય છે અને તેથી જ આજે મોટાભાગના જિનવાણીના રસિકજીવોને જેટલી વાતદષ્ટાંત દ્વારા સારી રીતે સમજાવી શકાય છે. તેટલી અન્ય રીતે નથી સમજાવી શકાતી. આજ વાતને પુષ્ટ કરતા સમ્મતિતર્ક પ્રકરણમાં પણ દ્રષ્ટાંત એ સરળતાથી બોધનું કારણ બને છે તેમ જણાવ્યું છે. માટે જ જૈનશાસનના અગણિત ગ્રંથોમાં આજે પણ વિપુલ સાહિત્ય ચરિતાનુયોગ સંબંધી મળે છે. તે ચરિતાનુયોગના ગ્રંથોની પણ જે વિશિષ્ટતા વિવિધતા - ઉત્તમતા - સર્વજનગાહીતા છે તેમ જ લોકો આજે પણ તેનું અવગાહન આપણી પાસે છે. તે આપણું ગૌરવ છે. તે કથા સાહિત્યમાં નળ-દમયંતિ વગેરે કથાની જેમજ સુપ્રસિદ્ધ બનેલી જો કોઈ કથા હોય તો તે જંબુકમાર ની કથા છે. સાહિત્યકારોએ દરેક રસોનો આમાં ભંડાર ભર્યો છે. તો તેની સાથે દરેક રસોનો ઉપસંહાર શાંત રસમાં કરી બતાવ્યો છે. આ બૂકુમારની મૂળકથા તેની અવાંતર કથાઓ સાથે જ એટલી રોચક છે કે તેને વારંવાર વાગોળ્યા વિના રહેવાય તેમ નથી. આ કથાની શરૂઆત પણ વૈરાગ્યથી થાય છે અને અંત પણ વૈરાગ્યથી થાય છે. આ કથામાં નાનામાં નાનું દ્રષ્ટાંત પણ વૈરાગ્યરસથી આત્માને રસ તરબોળ કરી દે છે. પછી તે નાગિલાનો ઉપદેશ હોય કે, શિવકુમારની ભાવનાઓ હોય, જંબૂકમારનો પત્નિ અને પ્રભવકુમાર સાથેનો વાર્તાલાપ હોય છે, તે બધાની દીક્ષાનું રોચક વર્ણન હોય સર્વત્ર વૈરાગ્ય જ વૈરાગ્ય. માટે આ કથાને બીજી રીતે ઓળખવી હોય તો તેના માટે વૈરાગ્યનો મહાસાગર એવું નામ આપી શકાય. પ્રાકૃત અને એક છે સંસ્કૃત, પ્રાકૃત ચરિત્ર પયગ્નો અઝયણ, ચરિયા વગેરે નામે ઓળખાય Page #12 -------------------------------------------------------------------------- ________________ છે. અને સંસ્કૃત ચરિત્ર પ્રાકૃતના આધારે જ તૈયાર થયેલું હોવા છતા પ્રાકૃત કરતા થોડું વિસ્તૃત છે. માહીતિ વગેરે પણ થોડી વધારે છે. દરેક ચરિત્રમાં આવતી વિવિધતાની જેમ અહીં પણ નામો-કથાઓ વગેરેમાં અન્ય ચરિત્રો કરતા ઘણા મતાંતર છે. પણ ચરિત્રોમાં તે બાબત અસંભવિત ન હોવાથી અત્યારે તે અંગે વિચારણા ન કરતા મૂળ ગ્રન્થનો જે વિષય છે તેને વિચારીએ. ગ્રન્થકાર પરમાત્મા મહાવીર સ્વામીના સ્વમુખે વર્ણવાયેલ કથાને તેમના જમુખે જણાવી રહ્યા છે. સંસ્કૃત ચરિત્રમાં ક્યાંક-ક્યાંક આગમોની સાક્ષી વગેરે પણ આપી છે. તેમ કરીને ચરિત્રને માત્ર કથા રસના સાધન તરીકે ન રાખતા આત્મ પરીણતિને નિર્મળ બનાવવાનું કાર્ય પણ ગ્રન્થકારે કર્યું છે. તેમજ આગમ તરફ નજર કેન્દ્રિત કરવાનું કાર્ય પણ ગ્રંથકારે કર્યું છે. બન્ને ગ્રંથોમાં ઝાઝો ફેરફાર ન હોવાથી બન્નેની સંકલિત વિષય વસ્તુ જ અહીં જણાવવામાં આવે છે. સૌ પ્રથમ ગ્રંથની શરૂઆત કરતા ગ્રંથકાર જણાવે છે કે - તે કાળે અને તે સમયે અવસર્પિણી કાળના ચોથાઆરાના અંતિમ સૈકામાં રાજગૃહી નગરી હતી. તેની ઋદ્ધિદેવનગરી સદશ હતી. તેનું વર્ણન અહીં સંક્ષેપમાં કરીને ઔપપાતિક આગમની સાક્ષી આપી છે. તેમાં જે પ્રમાણે રાજગૃહી નગરીનું વર્ણન છે તેજ પ્રમાણે અહીં પણ સમજવું. તે રાજગૃહી નગરીમાં ગુણશિલક નામના યક્ષમંદિરમાં શ્રમણ ભગવાન શ્રી મહાવીરસ્વામી પરમાત્મા વિહાર કરતાં પધાર્યા. તે ગુણશિલક ચેત્યના વર્ણન માટે પણ શ્રીઔપપાતિક આગમની સાક્ષી આપવામાં આવેલી છે. પરમાત્મા મહાવીરસ્વામી ભગવાનના સમવસરણમાં શ્રેણિક મહારાજ સપરિવાર વંદન કરવા માટે આવે છે. પરમાત્મા ચાર પ્રકારના ધર્મનું નિરૂપણ કરે છે. ત્યારે એક મહર્થિક દેવ પરમાત્મા પાસે આવી વંદના કરીને પોતાનીદેવલોકની સ્થિતિ (શષ આયુષ્ય) સંબંધી પૃચ્છા કરે છે. પરમાત્મા કહે છે કે આજથી આરંભી સાત દિવસ માત્ર જ તારૂં આયુષ્ય બાકી છે. તે સાંભળીને દેવ જે દિશાથી આવેલો હતો તે દિશા તરફ પાછો વળી જાય છે. જે જોઈને શ્રેણિક મહારાજા પ્રશ્ન કરે છે કે આ દેવ મરીને કઈ ગતિમાં જશે? પરમાત્મા મહાવીરસ્વામી કહે છે કે અહીંથી મરીને આજ રાજગૃહી નગરીમાં જંબુસ્વામી નામના અંતિમ કેવલી થશે. ત્યાર પછી તેમના પૂર્વભવોના વર્ણન દ્વારા આ ચરિત્રની શરૂઆત થાય છે. પરમાત્મા મહાવીર સ્વામીના મુખે આ ચરિત્ર વર્ણવાયેલું હોવાથી આની મહત્તા ખૂબ જ વધી જાય છે. પરમાત્મા મહાવીરસ્વામી ફરમાવે છે કે આ જંબુદ્વીપના, ભરતક્ષેત્રના સુગ્રામનગરમાં રાવડનામનો એક માણસ રહેતો હતો. તેને રેવતી નામની પત્ની હતી. ભવદેવ-ભાવદેવ નામના બે પુત્રો હતા. ભવદવ સાધુના સંયોગે વૈરાગ્ય પામી દીક્ષા લે 10. Page #13 -------------------------------------------------------------------------- ________________ છે. સંયમનું પાલન કરતા ભવદેવમુનિ પોતાના ભાઈને પ્રતિબોધ કરવા માટે સુગ્રામનગરમાં આવે છે અને ભાઈની લજ્જાથી ભાવદેવ દીક્ષા લે છે. ભવદેવ મુનિ સંયમપાળી સ્વર્ગે જાય છે. ત્યાંથી એકાવનારી બની મોક્ષ સુખના ભોક્તા બનશે. ભવદેવમુનિના સ્વર્ગગમન બાદ ભાવદેવમુનિ સંયમમાં અસ્થિર બને છે. પૂર્વમાં પણ લજ્જાથી જ સંયમ સ્વીકાર્યું હતું. તેથી વિચારે છે કે - “નવયૌવના, સુરૂપા, લાવણ્યવાળી એવી નાગિલાનો મેં ફોગટ જ ત્યાગ કર્યો. હવે ફરીથી તેને મેળવી પાંચે પ્રકારના મનુષ્યભવસંબંધી કામભોગોને ભોગવી આનંદ માણીશ. આમ વિચારી ચારિત્રનો ત્યાગ કરી સુગ્રામનગરમાં ઋષભદેવ પ્રાસાદની પાસે આવે છે. સંયોગવશાત્ નાગિલા પણ ત્યાં જ આવે છે. ત્યારે નાગિલાનું શરીર અત્યંત દુર્બળ થયું હોવાથી ભાવદેવમુનિ તેને ઓળખી શકતા નથી. અને તેને પૂછ્યું “શું તુંનાગિલાને ઓળખે છે?” ત્યારે નાગિલાએ “આ મારો પતિ છે એ પ્રમાણે તેને ઓળખી લીધો અને તેને પૂછે છે તારું નામ શું છે? તું શા માટે અહીં આવ્યો છે? તારે નાગિલાનું શું કામ છે? ત્યારે ભાવદેવ કહે છે કે તે મારી પત્ની છે. તેનું પ્રેમરૂપી શલ્ય મારા હૃદયમાં ઘણું ખેંચે છે. મેંલજ્જાથી સંયમતો લીધું પણ તેને છોડવાની મારી ઈચ્છા છે. આવા વચન સાંભળીને તે મુનિને કહે છે કે આવા ખોટા વચનો નહીં બોલ. તું મૂર્ખ કેમ બને છે. ચિંતામણી જેવા સંયમના સુખને છોડીને કાંકરા જેવા સાંસારિક સુખને કોણ ગ્રહણ કરે? ઐરાવણને મુકીને ગધેડા પર કોણ ચઢે? કલ્પવૃક્ષને મુકીને આકડો કોણ વાવે? ખીર છોડીને કાંજી કોણ ખાય? તે રીતે ધર્મને છોડીને કામભોગમાં કોણ પ્રવૃત્ત થાય તે પૂર્વના મહર્ષિઓને યાદ કર. તેમણે સહન કરેલા દુષ્કર એવા ઉપસર્ગોને યાદ કરી. તેમણે પાળેલા સંયમને કારણે તે મોક્ષપદને પામનારા બન્યા. તેથી તું પણ શ્રમણ પદને પ્રાપ્તકર. નાગિલાના શરીરમાં બારતારોમાંથી અશુચિનો પ્રવાહનિકળી રહ્યો છે. આવા અશુચિ ભરેલા શરીરમાં ભોગવિલાસના અભિલાષનો ત્યાગ કર. વગેરે વૈરાગ્યસભર વચનો દ્વારા તેને સંયમ જીવનમાં સ્થિર કરવાનો પ્રયત્ન કરે છે. ત્યારે ભાવદેવ મુનિ તેને કહે છે કે તું એકવાર મને નાગિલાના દર્શન કરાવ. ત્યારે નાગિલા કહે છે કે તારી પ્રિયા જે હતી તે જ હું છું. અને તું જ મારો પ્રાણવલ્લભ પતિ છે. તે સાંભળી ભાવદેવમુનિ પૂછે છે. સુંદર રૂપવાળી એવી તું આવી દુર્બળ કેમ બની ગઈ? ત્યારે નાગિલા કહે છે. તમે સંયમી બન્યા તે સાંભળી હું પણ વૈરાગ્યભાવને પામી અને જિનધર્મમાં રક્તચિત્તવાળી શ્રમણોપાસિકા બની અને છઠ્ઠને પારણે છઠ્ઠનો તપ કરી પારણે આયંબિલ કરતી હતી. તે તપને કારણે મારું શરીર દુર્બળ થયું છે. તે સાંભળી ભાવદેવમુનિ પ્રતિબોધ પામે છે. પુનઃચારિત્રનું પાલન કરીને દેવલોકમાં ઉત્પન્ન થાય છે. નાગિલા પણ તપ કરી એકાવતારી બની મોક્ષે જશે. .il... Page #14 -------------------------------------------------------------------------- ________________ ભાવદેવમુનિ દેવલોકમાંથી ચ્યવને જંબુદ્વીપના પૂર્વવિદેહમાં વીતશોકા નગરીમાં પદ્મરથ રાજા અને વનમાલા રાણીના શિવકુમાર નામના પુત્ર તરીકે ઉત્પન્ન થાય છે. યુવાવય પામતાં 500 કન્યા સાથે તેનું પાણિગ્રહણ થાય છે. એકવાર ગોચરીએ જતા મુનિને તેમનો ધર્મ પૂછે છે. મહાત્મા પોતાના ગુરૂ પાસે મોકલે છે, અને ત્યારે આચાર્યશ્રી ધર્મઘોષસૂરિ મહારાજા તેને પૂર્વભવ કહે છે. તે પૂર્વભવને સાંભળી શિવકુમારને જાતિસ્મરણજ્ઞાન પેદા થાય છે. અને દીક્ષા લેવા માટે તૈયાર થાય છે. પરંતુ તેના માતાપિતા તેને અનુમતિ નથી આપતા, ત્યારે શિવકુમારને સમજાવવા માટે દઢરથ નામના તેના કલ્યાણમિત્રને મોકલે છે. દઢરથના આગ્રહથી જ્યાં સુધી માતા-પિતા જીવતા છે ત્યાં સુધી ચારિત્ર ન લેવું. તેમ તે સ્વીકારે છે. પરંતુ ઘરમાં રહીને પણ સાધુની જેમ જ જીવીશ તેમ નક્કી કરે છે. શિવકુમાર છઠ્ઠને પારણે છઠ્ઠ, પારણે આયંબિલ કરે છે. બાર વર્ષ સુધી આ રીતે તપ કરી ત્યાંથી કરીને વિદ્યુમ્માલીનામનોચાર પલ્યોપમની સ્થિતિવાળો દેવ બને છે. આ જ દેવે પરમાત્મા મહાવીર સ્વામી પાસે આવીને પોતાના આયુષ્ય સંબધી પૃચ્છા કરી હતી. ત્યારબાદ દેવચ્ચવીને રાજગૃહનગરમાં ઋષભદત્ત શ્રેષ્ઠીને ત્યાં ધારણી દેવીની કુક્ષીથી જંબૂકુમાર નામે પુત્રરૂપે ઉત્પન્ન થાય છે. યુવાવય થતાં આઠ કન્યા સાથે તેના વિવાહ નક્કી થાય છે, તે જ સમયે પંચમગણધર શ્રીસુધર્માસ્વામી મહારાજા વિહાર કરતા ત્યાં પધારે છે. શ્રેણિક મહારાજા વંદન માટે આવે છે. તે જ સમયે જંબૂકુમાર પણ ત્યાં આવે છે. દેશના સાંભળી જંબૂકમારને વૈરાગ્ય ભાવ પેદા થાય છે. માતાપિતાની અનુજ્ઞા લેવા માટે નગરમાં આવતા યુધ્ધ માટે તૈયાર કરેલાયસ્નગોળામાંનો એક ગોળો તેની સામે પડતાં વિરતિ વિના મારું મરણ ન થાઓ એવી શુભભાવનાથી આજીવન બ્રહ્મચર્યવ્રત લઈને ઘરે જાય છે. માતા-પિતાને પોતાની સર્વવિરતિના સ્વીકારની ભાવના જણાવતાંસ્નેહને વશ થઈને લગ્ન કરવા માટે સમજાવે છે. પરંતુ જેબૂકુમારના દેઢ વૈરાગ્યના કારણે માતા-પિતાની બધી જ સમજાવટ નિષ્ફળ જાય છે. ત્યારે માતા-પિતા તેને કહે છે કે તું એકવાર અમારી ભાવનાથી પાણિગ્રહણ કર પછી તારે જે કરવું હોય તે કરજે. ત્યારે માતા-પિતાના આગ્રહથી આઠ કન્યાઓ સાથે તે લગ્ન કરે છે. લગ્ન કરવામાં પણ આઠ કન્યા અને જંબૂકુમારનો પરિવાર એમ નવપરિવાર તરફથી 11 કરોડ સુવર્ણમુદ્રાનો ખર્ચ કરવામાં આવે છે. એમ કુલ 99 કરોડ સુવર્ણમુદ્રાના ખર્ચે મહામહોત્સવ પૂર્વક લગ્ન કરાવ્યા. હવે જંબૂકુમાર મહેલમાં આવીને પોતાની પત્નીની સાથે વિચારણા કરે છે. અને સંસારની અસારતા જણાવે છે. જ્યારે આઠે પત્નીઓ સંસારના સુખો ભોગવવા માટે વિવિધ યુક્તિ પ્રવૃત્તિઓ અને દષ્ટાંન્તો આપે છે. તે સમયે પ્રભાવ ચોર ૫૦૦ચોર સાથે ચોરી કરવા આવે છે. તેની પાસે અવસ્વાપિની વિદ્યા છે. તે દ્વારા મહેલમાં રહેલા દરેકને la.. Page #15 -------------------------------------------------------------------------- ________________ સુવડાવી દે છે. જ્યારે તે વિદ્યાની અસર જંબૂકુમારને નથી થતી. તે ચોરોએ બધું લુંટતા જુએ છે. ત્યારે મારી દીક્ષા નિમિત્તે લોકોમાં અપવાદ થશે કે ઘર લુંટાયું એટલે દીક્ષા લે છે, એવું ન બને તે માટે કરીને “નમો અરિહંતાણ' એવું પદબોલે છે. ત્યારે બધા ચોરો ચંભિત બની જાય છે. પ્રભવતે જોઈને આશ્ચર્યચકિત બની જાય છે અને જંબૂકુમાર પાસે જઈને કહે છે કે મારી પાસે તાલોદ્ઘાટની અને અવસ્વાપિની વિદ્યા છે. એ હું તમને આપું અને તમે મને આ સ્તંભની વિદ્યા આપો. ત્યારે જંબૂકુમાર કહે છે કે મારી પાસે આવી કોઈ વિદ્યા નથી. માત્ર ધર્મવિદ્યા જ મારી પાસે છે. તે કારણથી આખાય મારા આ અંતપુર સહિત વૈભવનો ત્યાગ કરીને સંયમને ગ્રહણ કરવાનો છું. તે સાંભળી પ્રભવને આશ્ચર્ય થાય છે. પછી જંબૂકુમાર અને પ્રભાવ ચોર વચ્ચે વિસ્તૃત વાર્તાલાપ પણ થાય છે. વિવિધ દૃષ્ટાંન્તોયુક્તિ-પ્રયુક્તિઓ દ્વારા જંબૂકુમાર પ્રભવ ચોરને મૌન કરે છે. ત્યારબાદ આઠે પત્નીઓ વારાફરતી એક એકદષ્ટાંન્ત દ્વારા જંબૂકમારને સંસારમાં બાંધવા માટેની મહેનત કરે છે. પરંતુ પરમવૈરાગી બૂસ્વામી વિવેક-દાખલા-યુક્તિઓ દ્વારા તેમની દરેક વાતનું નિરસન કરે છે. આ ચર્ચામાં આઠ પત્નીની આઠ વાર્તા અને તેના જવાબ માટે કહેલી જંબૂકુમારે આઠે વાર્તા, તેમજ પ્રભાવચોરને ઉદ્દેશીને જંબૂકુમારે કહેલી બીજી ત્રણ વાર્તા એમ 19 વાર્તાઓ ખૂબ જ સરળ શૈલીમાં વર્ણવાયેલ છે. ત્યારબાદ જંબૂકુમારની દઢતા જોઈને આઠ પત્ની, પ્રભવ સહિત ૫૦૦ચોરો પણ પ્રતિબોધ પામે છે. તેમને વૈરાગી થયેલા જાણી માતા-પિતા પણ પ્રતિબોધ પામી દીક્ષા લેવા તૈયાર થાય છે. કોણિક મહારાજા આવી નવે જણના વખાણ કરે છે. ભવ્ય વરઘોડો કાઢી હજારો પુરૂષો જેને ઉપાડે તેવી શિબિકા પર આરૂઢ થઈ પંચમ ગણધર શ્રીસુધર્માસ્વામી જ્યાં સમવસરેલાં છે ત્યાં આવે છે. અને સંસાર સાગરથી પાર ઉતારવાની વિનવણી કરે છે. ત્યારે શ્રીસુધર્માસ્વામીએ સંયમ કેટલું દુષ્કર છે. મેઘકુમાર-અરણીકમુનિવગેરે પણ અસ્થિર ચિત્તવાળા બન્યા હતા. તારાથી પાલન થશે? તેમ સમજાવે છે. સંયમની દુષ્કરતાના 24 મુદ્દા બતાવ્યા છે. જે અત્યંત પરિશીલનીય છે અને સંયમજીવનનું ઉત્તમ માર્ગદર્શન પૂરું પાડે તેવા છે. જંબૂકુમાર આ બધુ સાંભળી કહે છે કે, સંયમજીવન બાયલા જીવો માટે દુષ્કર છે. શૂરવીર માટે નથી. આ સાંભળી યોગ્યતા જાણી જંબૂકુમારને પાંચસો સત્તાવીશ પુણ્યાત્મા સાથે દીક્ષા આપે છે. સત્તરમાં વર્ષેદીક્ષા થાય છે. વીશ વર્ષછદ્મસ્થપર્યાય પાળી, ચુમ્માલીશ વર્ષનો કેવલજ્ઞાન પર્યાય પૂર્ણ થતાં એસીવર્ષનું આયુષ્ય પૂર્ણ કરી મોક્ષે જશે. તેમના મોક્ષગમન બાદ વિચ્છેદ પામનારી ૧૦વસ્તુનું વર્ણન પણ અત્રે કરેલું છે. આ રીતે બૂકુમારનું ચરિત્ર પૂર્ણ થાય છે. ગ્રંથકારે વૈરાગ્યનો રસથાળ ભરીને આ ગ્રન્થ આપણી સમક્ષ મુક્યો છે. એનું જેટલીવાર આપણે આચમન કરશું. તેટલો વૈરાગ્ય મજબૂત થયા વગર રહેશે નહીં. અંતમાં કહ્યું છે “જે આ ચરિત્ર સાંભળી શ્રદ્ધાને ધારણ 13. Page #16 -------------------------------------------------------------------------- ________________ કરશે તે આરાધક જાણવા આ શબ્દો ઉપરથી પણ આ ગ્રંથનું મૂલ્ય આપણે સમજી શકીએ છીએ. આ ગ્રંથનું અહીં તો સંક્ષિપ્તમાં જ તેનો સ્વાદ માણવા પુરતું આલેખન કર્યું છે. તેનો આનંદ માણવા તો ગ્રંથનું પરિશીલન આવશ્યક છે. પૂજ્ય ઉપાધ્યાય શ્રીપમસુંદરગણિમહારાજા રચિત આ પ્રાકૃતચરિત્ર તો જાણે આગમો ન વાંચતા હોઈએ તેવો ભાવ પેદા કરાવે છે. અને પ્રાકૃત ભાષાને ન જાણતા સાધકો માટે પંડિત માનસિંઘજીએ તેને અનુસારેજ સંસ્કૃત ચરિત્ર બનાવ્યું છે. જો કે સંસ્કૃત ચરિત્ર સંપૂર્ણપણે પ્રાકૃતિને અનુસારે તૈયાર નથી થયું. તેમજ અનેક પ્રકારના નવા પદાર્થો તેમાં છે, તેથી સ્વતંત્ર રીતે જ તેને તૈયાર કરેલું છે. પ્રાકૃત તેમજ સંસ્કૃત ચરિત્રની ભાષા એકદમ સરળ છે. વિશિષ્ટ વાક્ય રચનાઓ તેમજ કાવ્ય શૈલીનો ઉપયોગ આમાં નથી થયો. કેટલીક જગ્યાએ તે શબ્દને સમજાવવા તેના પર્યાયવાચી નામો મુકીને સ્પષ્ટતા કરેલી છે. ભાષાની દ્રષ્ટીએ વૈવિધ્ય જોવા ન મળતું હોવા છતાં સંક્ષેપમાં આખાય ચરિત્રને સરળભાષામાં વર્ણવેલ હોવાથી જે પણ સંસ્કૃત-પ્રાકૃતના પ્રારંભિક અભ્યાસી છે. તેને ઉપયોગી થશે. તેમ વિચારી પ્રાપ્ત અને સંસ્કૃત ચરિત્ર ઉપર નીચે ગોઠવેલું છે. આ ગ્રન્થના સંપાદનમાં અને સંશોધનમાં ઘણી મુશ્કેલી હતી. ઘણા પાઠો અશુદ્ધ તેમજ ભ્રષ્ટ હતા. અનેક પ્રતોના આધારે શુદ્ધિકરણ કર્યું તથા પ્રવચન પ્રભાવક પૂજય આચાર્યશ્રી વિજય કીર્તિયશસૂરીશ્વરજી મહારાજાના માર્ગદર્શનથી સંપાદન સુંદર રીતે થઈ શક્યું. તેથી તેમનો હું ઋણી છું તથા આ ગ્રંથના સંશોધન-સંપાદન કાર્યમાં પૂજ્યશ્રીના માર્ગદર્શનાનુસાર મુનિ શ્રી કૃતિયશવિજયજી મહારાજે અનેક પ્રકારે સહાય કરી છે. તે સિવાય સંશોધન-સંપાદન માટેપ.પૂ.આચાર્યશ્રી વિજય રામચંદ્રસૂરિ પાઠશાળાસાબરમતી-અમદાવાદ પુખરાજ રાયચંદ આરાધના ભવન-સાબરમતી અમદાવાદ તેમજ કૈલાસસાગરસૂરિ જ્ઞાન ભંડાર કોબાએ ઘણી સહાય કરી છે. તે પણ સ્મરણીય છે. પ્રાન્ત આ સંક્ષેપમાં વર્ણવેલ ચરિત્રના વાંચનથી સહુ જીવોવૈરાગ્યના મહાસાગરનું અવગાહન કરી મોક્ષ સુખને પામે તેવી શુભભાવના. લી. મુનિ ધર્મરત્ન વિજય મહારાજ 14. Page #17 -------------------------------------------------------------------------- ________________ सिरिपउमसुंदरउवज्झायविरइयं जंबुअज्झयणं तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था / वण्णओ / तत्थ णं रायगिहे नयरे गुणसिलए नामं चेइए / वण्णओ / तत्थ णं रायगिहे सेणिए नामं राया होत्था / मंति अभयनामं कुमारे चउबुद्धिनिउणे / तेणं कालेणं तेणं समएणं पण्डितमानसिङ्घरचितं जम्बूचरितम् महावीरं जिनं नत्वा सर्वज्ञं सुखदायकम् / जम्बूस्वामिचरित्रं हि संस्कृतीकृत्य लिख्यते // 1 // मातर्दह मे दुरितं त्वरितं सद्बुद्धिभाजनम् / कुरुत मर्त्यसुरासुरवन्द्यो येनाहमभिवन्दे // 2 // कुरु कर्पूरगौराङ्गी शास्त्रे चास्मिन्सहायताम् / प्रतिभाहेतुसद्भावेऽप्यहमिच्छाम्यनुग्रहम् // 3 // सदा सुन्दरमाभाति त्वद्वक्त्रं कमलोपमम् / ततस्त्वद्वकालीनोऽयं स्वान्तो मे भ्रमरायते // 4 // दुष्करं योजनं तावद्यावत्त्वं न प्रसीदसि / त्वद्देव्यनुग्रहे प्राप्ते दुष्करं सुकरं भवेत् // 5 // वाग्बीजे ! हन दुर्बुद्धि सुबुद्धि देहि शाश्वतीम् / मानसिङ्घाभिधानोऽहं संस्कृतं योजयाम्यतः // 6 // तस्मिन्काले चतुर्थारकलक्षणे तस्मिन्समये राजगृहं नाम नगरमभूत् / वर्णतोऽलकासदृक्षं प्रमुदितं प्रक्रीडितं यावदभिरूपं प्रतिरूपमतीव मनोहरमृद्धिसमन्वितं यथौपपातिकेतथा वाच्यम् / तत्र राजगृहे गुणशिलकनाम चैत्यं यक्षायतनमस्ति वर्णतो यथौपपातिके। तस्मिन्नगरे श्रेणिकनामा नृपतिरस्ति / तस्य राज्ञश्चतुर्बुद्धिनिधानाभयकुमारनामामात्योऽभवत् / ततः सुखेन राजा राज्यं पालयति श्रेणिकः / जंबु अज्झयणं : जम्बूचरितम् Page #18 -------------------------------------------------------------------------- ________________ समणे भगवं महावीरे पुव्वाणुपुब्वि चरमाणे जाव जेणेव गुणसिलए चेइए समोसरिए। सेणिए राया निग्गओ मंतिपरिवारसंजुए / समणं भगवं महावीरं वंदइ नमसइ / वंदित्ता नमंसित्ता जाव पज्जुवासमाण्णे नच्चासणे चिट्ठइ / . भगवं धम्मे भासमाणे विहरइ / धम्मे चउप्पयारे पन्नत्ते / तं जहा - दाणे१ सीले२ तवे३ भावे४ / दाणेण पुण्णलच्छीफलं / सीलेण इच्छियसुहफलं / तवेण कम्मखयफलं / भावेण सिद्धिफलं / सेणिए राया उवएसं पुच्छा / तए णं एगे देवे महड्डिए भगवं वंदइ / जहा सुरियाभो तहा पुच्छा / मम देवलोए अहुणा काइ आउ पन्नत्ता / भयवं एवं वयासी - अज्ज सत्तदिणमंतरे मणुयभवे पाविस्सइ / ते देव जामेव दिसं पाउब्भूए तामेव दिसं पडिगए / तए णं सेणिए राया उट्ठिए एवं तस्मिन्काले तस्मिन्समये श्रमणो भगवान् महावीरः पूर्वानुपूर्व्या ग्रामानुग्राम चङ्गम्यमाणो विहारं कुर्वन् यत्र राजगृहं यत्र गुणशिलकं नाम यक्षचैत्यं तत्रैव स्वामी समवसृतः / चतुनिकायदेवरचितत्रिवप्रे रूप्यस्वर्णरत्नमये तन्मध्यभागविरचितसमवसरणमध्यसिंहासनसंस्थितो भगवानाभाति / तत्सोपानावली विंशतिसहस्रसङ्ख्याका / श्रेणिकराजा निर्गतो वन्दनार्थं सामन्तमन्त्रीचतुर्विधसैन्यपरिवारपरिवृतः संयुक्तः / श्रमणभगवन्तं त्रिप्रदक्षिणीकृत्य वन्दित्वोपविष्टो यथोचितस्थाने यावत्पर्युपासते नातिदूरं नात्यासन्नं तिष्ठति। ___ ततो धर्मार्थिनं समागतं विज्ञाय भगवान् धर्मं भाषमानो विचरति। धर्म भगवता चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा - दानं शीलं तपो भावनारूपम्। दानेन पुण्यलक्ष्मी: प्राप्यते, दानं पुण्यलक्ष्मीफलम् / शीलमीप्सितसुखावाप्तिकम् / तपः कर्मक्षयफलम् / भावनया सिद्धिगमनफलोपलब्धिः / अतो भावना सिद्धिगमनफला। चतुर्विधं धर्म प्ररूपितं सविस्तरं भगवता। महादरेण श्रेणिकराजोपदेशं श्रुत्वा स्थितोऽस्ति, तदैवैको महर्द्धिको वृन्दारको भगवन्तं यथाविधं वन्दित्वा यथा सूर्याभः तथा भगवन्तं प्रश्न पप्रच्छ - हे स्वामिन् ! मम त्रिविष्टपस्याधुना कियन्मात्रा कायस्थितिः प्रज्ञप्ता ? भगवान् तदैवमवादीत् - भो देव ! अद्यदिनादारभ्य सप्तदिनान्तरे मनुष्यत्वभवं त्वं प्राप्स्यसि / ततो भगवदुक्तवाक्यं श्रुत्वा स देवो वन्दित्वा यस्यां दिशि प्रादुर्भूतोऽभूत् जंबु अज्झयणं : जम्बूचरितम् Page #19 -------------------------------------------------------------------------- ________________ वयासी - भयवं! एस देवे को भविस्सइ ? सेणिआ! अपच्छिमजंबूनामं केवली भविस्सइ / तए णं सेणिए राया विणएणं पुच्छइ-भयवं! जंबूपंचभवदिटुंते उवदंसेह | तए णं समणे भगवं महावीरे महुरवाणीएणं एवं वयासी - सेणीया! इहेव जंबूद्दीवे द्दीवे भारहे वासे सुग्गामनामं नयरे होत्था / तत्थ णं रावड नाम पामरे वसइ / तस्स भारिया रेवइ नामं / तस्स अत्तए रावडपुत्ते दुवे पन्नत्ते / तं जहा भवदेवे, भावदेवे होत्था / तए णं भवदेवे साहुसंजोए संजमेणं विहरइ / अण्णया कयाइ से भवदेवे नामं अणगारे सुग्गामनयरे उवागच्छइ / भावदेवे बंधवे पडिबोहइ / नायला णामं भारिया नवपरणीया चयइ / लज्जाए संजमेणं विहरइ। दुवालससंवच्छरंतरिए भवदेवणामं अणगारे अणसणे देवलोए एगावयारे सिज्झिस्सइ। तस्यां दिशि पुनरपि प्रतिगतः / तदनन्तरं श्रेणिकराजा स्वस्थानागकदुत्थाय भगवदन्तिकमागत्य पर्युपासन्नेवं वदति - भगवन् ! एषो देवः को भविष्यति ? श्रेणिकप्रश्नानन्तरं भगवानेवमुवाच - श्रेणिक ! असौ देवजीवोऽपश्चिमजम्बूनाम केवली भविष्यति / ततः श्रेणिको विनयेन भगवन्तं परिपृच्छति - भगवन् ! जम्बूस्वामीपञ्चभवदृष्टान्तानुपदिशत / ततः श्रमणो भगवान् महावीरो मधुरवाण्या मेघगर्जितगम्भीरध्वनिनवमवादीत् - . भो श्रेणिक! अत्रैव जम्बूनाम्नि द्वीपे भारतवर्षे सुग्रामेति नाम नगरमभूत् / तत्र नगरे रावडनामा कश्चित्पामरः परिवसति / तस्य भार्या रेवतीनाम्नी। तस्यात्मजौ द्वौ प्रज्ञप्तौ, तथा च भवदेवो भावदेवश्च। ततो भवदेवः साधुसंयोगेनाल्पकर्मत्वेन वैराग्यात्प्रव्रजितः / साधुगुणैरनुगतः संयमेन तपसा चात्मानं भावयन्विचरति / अन्यदा कदाचित् स भवदेवसाधुः सुग्रामनगरे विहारं कुर्वन्समुपागतो भावदेवानुजं प्रतिबोधार्थम् / ततोऽनुक्रमेण भावमनोवृत्त्यानुजं सादरं प्रतिबोध्य साधुत्वं प्रापितः / नागिलानाम्नी तद्भार्यां नवयौवनां त्यक्त्वा विहारं चकार / लज्जया संयमं पालयति / अथ च द्वादशसंवत्सरानन्तरं भवदेवा-नगारोऽनशनेन समाधिमरणेन मृत्वा देवलोके देवोऽभूत् / ततश्च्युत्वैकावतारेण सिद्धिसुखं प्राप्स्यति / जंबु अज्झयणं : जम्बूचरितम् Page #20 -------------------------------------------------------------------------- ________________ तए णं भावदेवे अणगारे संयमभट्ठा / नायला मम भारिया णवजोव्वणा अइवगोरंगी सरूवा पंचविहकामभोगे विलस्सामि / एवं अब्भत्थिए चारित्तं चयइ। जेणेव सुग्गामनयरे परिसरे रिसहजिणालए तेणेव उवागच्छइ / जिणहरदुवारे ठिच्चा तेणं समएणं नायला तत्थ उवागए। किसा दुब्बला अवियाणियमाणे भावदेवे एवं वयासी - भो भद्दे ! तुमं नायला उवलक्खइ / तए णं नायला पई उवलक्खिया एवं वयासी - तुमं किं नामा? केणटेण इहमागया? नायलाएणं किं कज्जं अत्थि? तए णं भावदेवे एवं वयासी - नायला मम भारिया मम मणे अइव पिम्मवियोगं सल्लइ / पुव्विं मया लज्जाएणं संजमं गहियं / जाव पिम्मवसिए संजमं मुक्को / जया णं नायला मिलस्सइ तया णं गिहवासं कामभोग विलस्सामि / तेणद्वेणं इहमागयाह तए णं सा नायला एवं वयासी - एस मिच्छावयणं मा वयह / संजमं चिंतामणिं ततः पश्चाद्भावदेवोऽनगारो भ्रातृकालधर्म विज्ञाय संयमेऽस्थिरचित्तोऽभवत् / पूर्वमपि चरणं लज्जावशेनाङ्गीकृतमभूत् / अथ साधुत्वं तित्यक्षुरेवं चिन्तितवान् / हा ! मया मूर्खेण नागिला मम भार्या नवयौवना, अतीवगौराङ्गी, सुरूपा, सलावण्या वृथा त्यक्ता / अतः परं तया सह पञ्चविधमानुष्यकान् कामभोगान् विलसामि / एवं सङ्कल्पितवान्, चिन्तितवान्, प्रार्थितवानासीत् / ततः स परिगृहीतचारित्रं परित्यज्य यत्र सुग्रामनगरं तत्परिसरे यच्चोपवनं तत्रैव ऋषभजिनप्रासादमस्ति तत्रैवोपागच्छति। उपागत्य ऋषभजिनभवनद्वार ऊर्वीभूय स्थितः / तस्मिन्समये नागिला तत्पत्नी ऋषभजिनं नमस्कर्तुं तत्रैवोपागता / अतीवकृशा दुर्बला तदानीं तामजानता तेन भावदेवेन पृष्टा - भद्रे ! त्वं नागिलामुपलक्ष्यसि वा न ? ततो नागिलया पतिरुपलक्षितः, एवं वदति तं प्रति - भो मुने! त्वन्नाम किम् ? केनार्थेनागतोऽसि? अत्र नागिलया सह तव किं कार्यमस्ति ? ततो भावदेव एवमवादीत् - हे भद्रे ! नागिला मद्भार्या तस्यातीव मम प्रेमवियोगशल्यं परिस्फुरति / पूर्वं मया हीया संयमं गृहीतमभूत् / यावदधुना प्रेमवशतः संयमं मुमुक्षुरस्मि / मया प्रतिज्ञा कृताऽस्ति / यदा च मां नागिलाभार्या मिलिष्यति तदाहं तया सार्धं कामभोगविलासं भोक्ष्यामीति / तेनार्थेनेहागतोऽहम्। जंबु अज्झयणं : जम्बूचरितम् Page #21 -------------------------------------------------------------------------- ________________ परट्ठवेइ को वि कक्करं गिण्हइ / गयंदं मुयइ रासहं को वि गिण्हइ / कप्परुक्खमुल्लयइ को वि कणगं ठवेइ। अमयं परट्ठवेइ को वि सोवीरं आसायइ / मूढपुरिसे जिणधम्म चयइ को वि कामभोगे विलस्सइ / पवहणं चयइ को वि सिलाए चिट्ठइ। पुव्विसाहु संभारेह / भरहाइदसचक्कवट्टि रज्जं चइत्ता संजमेणं विहरिया / ए साहु संभारेह नमीरायरिसी, दुम्मुहरायरिसी, करकंडुरायरिसी, नग्गइरायरिसी, मियापुत्तसाहु, समुद्दपालसाहु, गयसुकुमालसाहु दुस्सहोवसग्गं अणुभवइ, सेसा साहु संभारेह। मेअज्जरिसी, मेघमुणी, अज्जुणमालायारे मुणी, धन्ने अणगारे, खंधे अणगारे, अइमुत्तरिसी। एयाइं अणेगरायकुमारा रज्जं, रटुं, पुरं, अंतेउरं चिच्चा जहा नागुव्व कंचुय संयमेणं तवसा अप्पाणं भावेमाणे विहरिया / केइ सिद्धिसुहं पत्ता केइ देवलोए एगावयारिणो सिज्झिस्सइ / तुमं ते साहुसमाणे भवह। नायलासरीरे असुइ ततो नागिला तद्वचनं श्रुत्वा तं च चारित्रभ्रष्टं विज्ञाय तं मुनि प्रत्येवमवादीत् - भो मुने ! एतन्मिथ्यावचो मा वद / मूल् मा भव / भाषासमिति वद / संयम चिन्तामणिरत्नसदृशमिहलौकिकपारलौकिकसुखप्रदं परिष्ठाप्य विषयसुखं कर्करसमं कोऽपि गृहाति ? गजेन्द्रं मुक्त्वा रासभोपरि क आरोहति ? कल्पवृक्षमुन्मूल्य कोऽपि निजगृहे कनकवृक्षं वपति ? कोऽपि पयः परिष्ठाप्य काञ्जिकमास्वादयति ? तथैव कोऽपि मूढो धर्म परित्यज्य कामभोग विलसति ? तथैव पोतं प्रवहणं त्यक्त्वा कोऽपि शिलायामुपविशति ? त्वमपि तथैव करोषि / तथैव वान्तमाहारं को मूर्खः करोति ? भो मुने ! पूर्वमपि ये ये साधवो जातास्तान्स्मर / भरतादयो दशचक्रवर्तिनरेश्वरा राज्यराष्ट्रबलवाहनकोशकोष्टागाराणि त्यक्त्वा संयममार्गसाधकाः संयमेनैव विहृतास्तान्स्मर / नमिराजर्षि-द्विमुखराजर्षि-करकण्डूराजर्षिनग्गईराजषि-मृगापुत्रसाधु-समुद्रपालसाधु-गजसुकुमालादयो ये केचन साधवः सजातास्ते सर्वे दुस्सहमुपसर्गमनुभवन्तः, सहन्तः सजातास्तान्स्मर / मेतार्यर्षिः, मेघर्षिः, अर्जुनमालाकारिमुनि, धन्यनामानगारः, खन्धकनामानगारः, जंबु अज्झयणं : जम्बूचरितम् Page #22 -------------------------------------------------------------------------- ________________ अवियत्तदेहे दुवालसदारे अहनिसि पवाहेइ / अधुवे असासए सरीरे वाहिरोगाणं आलए / तेसिं सरीराणं कीव रमइ / पंडिआ विरमंति / नवरं गहियं संजमं न मुयइ / जहा अगंधणकुले नागा वमिऊण विसं न पच्छा गिण्हइ / अप्पं अग्गिं होमइ। तहा तुमं भवह / संजमसारं मुणह / देहं कामभोगं असारं जाणह। पुणरवि संजमं उच्चरेह / तया णं भावदेवे महिलाए एवं वयासी-भो महिला ! एगवारं मम नायला दंसावेह / तया णं ते नायला एवं वयासी - हे साहुरूवा ! अहं नायला / तव पिया इहं / तुमं मम पाणवल्लह / एस वयणं सुच्चा भावदेवे एवं अब्भत्थिए / हा ! एसा मम वल्लहा दुब्बला किसा अरूवसरीरा / तेणं भावदेवे णं एवं वयासी - वल्लहा ! तुमं केणटेणं दुब्बला किसा भवइ / तया णं नायला एवं वयासी - तुम अतिमुक्तकर्षिः प्रभृतयोऽनेकराजकुमारा राज्यं राष्ट्रं बलं वाहनमन्तःपुरं त्यक्त्वा यथा सर्पः कञ्चकं त्यक्त्वा यथा पलायते तथैव ते स्वात्मकार्यसाधकाः सञ्जाताः / संयमेन तपसा चात्मानं भावयतो विचरिताः / केचित्सिद्धिसुखं प्राप्ताः, केचिद्देवलोके गताः, एकावतारेण सिद्धिष्यन्ते / तस्मात्त्वं भोऽनगार ! श्रमणो भव / नागिलाशरीरेऽशुचिनिचिते द्वादशद्वाराणि सम्प्रवहन्ति / कृमिजालसङ्कलेऽध्रुवेऽशाश्वतशरीर आधिरोगालये भोगाभिलाषं निवर्तय / तस्मिन्नुक्तलक्षणशरीरेऽमेध्यरूपे कोऽपि मूढो रमते / पण्डिताः शुद्धमतयो यतयो मत्सदृश्या विरमन्ति, परं विशेषतो गृहीतं संयमं न मुच्यते / यथाऽगन्धनकुलसमुद्भूताः सर्पा विषं पश्चान्न गृह्णन्ति, स्वात्मानमग्नौ जुह्वति / तथा त्वमपि भव / संयमं सारं जानीहि / देहं च कामभोगविलासमसारमनित्यं जानीहि / भग्नपरिणामत्वात् पुनरपि संयमव्रतोच्चारं कुरु / यतिधर्मेऽप्रकम्पो भव / तदा भावदेव एवं वदति - हे स्त्रि श्राविके! एकवारं मां नागिलां निदर्शय, दृष्टिपूतां करोम्यहं यथा / ततो नागिलैवं वक्ति - भो मुने ! तस्या एतद्वचः श्रुत्वा भावदेवो मनस्येतद्विधमभ्यर्थितं चिन्तितं सङ्कल्पं समुत्पन्नम् / हा ! एषा मद्वल्लभा दुर्बलातीवकृशा कीदृशी जाता अरूपशरीरा / ततो जंबु अज्झयणं : जम्बूचरितम् Page #23 -------------------------------------------------------------------------- ________________ संजमं मए वियाणिया पच्छा अहं वेरग्गी जाया। जिणधम्मे समणोवासिया बंभयारिणी भूआ / छटुंछट्टेणं पारणए आयंबिले विहरामि। ते वयणं सुच्चा भावदेवे संबुद्धो। हा ! मया अकिच्चं किच्चं / एस इत्थीरूवे कामवियारं जीए। अहं संजमं परिचयइ भोगं कंखइ। अहं अधण्णे, अकयपुण्णे, अकयसोहा एवं वयासी - नायला ! तुमं धण्णा, कयपुण्णा / जहा रहनेमी तहा पुणरवि संयमं गिण्हइ / अप्पाणं संलेहणा झूसइ / कालं किच्चा देवलोए समुपन्नो / नायला जीवे एगावयारे सिद्धे भविस्सति / तए णं भावदेवजीवे देवे सत्तसागरोवमाई ठिई पन्नत्ता / तत्थ देवलोए आउक्खएणं अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे पुव्वमहाविदेहे वीतसोगा नयरी होत्था / तत्थ णं वीतसोकानयरीए पउमरह राया, वणमाला पट्टदेवी / भावदेव एवं वक्ति - वल्लभे ! सुंदरि ! त्वं केन कारणेन दुर्बलाऽतीवकृशीभूतासि / इत्युक्ते सति नागिलैवमवादीत् - स्वामिन् ! त्वां संयमिनं मया विज्ञाय पश्चादहं वैराग्यभावं समुपगता जिनधर्मे दृढचित्ता, श्रमणोपासिका, ब्रह्मचारिणी भूता / षष्ठंषष्ठेन पारणकेनाचाम्लं तपः कुर्वाणा विचरामि / तस्या वचः श्रुत्वा भावदेवः प्रतिबुद्धो विचारयति मनसि - हा ! मयाऽकृत्यं कृतम्, एतया स्त्रीरूपया कामविकारं जितम्, अहं संयमं परित्यक्तुमना भोगान् काङ्क्षयाम्यभिलषामि / ततोऽहमऽधन्योऽकृतपुण्योऽकृतशोभो दुराचार्यात्मानं निन्दन् गर्हन्नेवं वक्ति - हे नागिले ! त्वं धन्या कृतपुण्या त्वत्सदृश्यन्या कापि नास्ति / नागिलावचनप्रतिबुद्धो यथा रथनेमिस्तथा पुनरपि संयमं गृह्णाति, पापमालोचयति, निन्दति, बहूनि वर्षाणि संयमं प्रपाल्यानुक्रमेणात्मानं संलेखनयानशनेन संस्थाप्य कालमासे कालं कृत्वा देवलोके समुत्पन्नः / नागिलैकावतारेण सिद्धिं गमिष्यति / ततस्तत्र भावदेवजीवस्य सप्तसागरोपमप्रमाणा स्थितिरवसेया। ___ ततो देवलोकादायुःक्षये भवक्षये देवसम्बन्धिशरीरपरित्यागे स्थितिक्षये देवायुःक्षयेऽनन्तरं च्युत्वात्रैव जम्बूद्वीपनाम्नि द्वीपे पूर्वमहाविदेहे वीतशोकापूर्यां पद्मरथो नाम राजा तस्य वनमाला नाम्नी पट्टराज्ञी तया सह विविधकामभोगान् जंबु अज्झयणं : जम्बूचरितम् Page #24 -------------------------------------------------------------------------- ________________ विविहं कामभोगं भुंजमाणे विहरइ / तए णं से देवे वणमालाकुच्छे समुप्पन्नो / नवण्हं मासाणं जाव आरुग्गारुग्गं दारं पयाया / जाव सिवकुमारो नाम दत्तं। पंचधाइ परिगइए विहरइ / जुव्वणारंभे एगदिवसे पंचसयकन्ना पाणि गिण्हावेइ / अण्णया गवक्खे ठिओ पंचसय-अंतेउरीमज्झे बत्तीसबद्धनाडयं विलोएमाणे। तेणं समएणं वीयसोगानयरीए मझमझेणं धम्मघोससीसं अणगारे मासखमण-पारणए गोयरग्गगमणं पासेइ / ईरियासमिए जाव गुत्ति-गुत्त बंभयारी सिवकुमारे समणं पासइ पासित्ता एवं अब्भत्थिए / एस साहु / एस नीरससरीरे उसिणपरिसहे दुस्सहे, किसे, दुब्बले, किलंते, संते। एस साहु वंदामि उठाए गवक्खं मुयइ / मुयइत्ता जेणेव से निग्गंथे तेणेव उवागच्छइ उवागच्छित्ता वंदइ वंदित्ता एवं वयासी - केणटेणं एस दुस्सहं सहइ / साहु एवं वयासी-धम्मट्ठाए / सिव वयइतेसी णं के धम्मे? ते धम्मे मम धम्मायरियं वियाणइ / सिव वयइ-ते धम्मायरिए भुज्यमानो राजा विचरति / ततोऽस्मिन्नवसरे भावदेवजीवो देवस्तस्यां कुक्षौ समुत्पन्नः / नवसु मासेसु व्यतिक्रान्तेष्वनुक्रमेणारोग्यारोग्यं दारकं प्रसूता प्रजाता। यावच्छिवकुमारेति नाम्ना स दारकोऽभूत् / पञ्चधातृभिः परिगृहीतो लाल्यमानो बालो वृद्धि गच्छन् विचरति / सर्वकलाकुशलः शैशवातिक्रमे यौवनारम्भे तत्पित्रा पञ्चशतकन्यकाः परिणायिता पाणिग्रहणं कारिताः / ताभिः सार्द्धमिष्टसुखान् भुञ्जानो विचरति / अन्यदा वातायनोपरि पञ्चशतान्तःपुरीभिः परिवृतो द्वात्रिंशद्बद्धनाटकं विलोकयन्नस्ति। तस्मिन्समये वीतशोकानगर्यां मध्यंमध्येन धर्मघोषाचार्यशिष्यानगारं मासक्षपणपारणार्थं गोचरीगतं मुनिं पश्यति / ईर्यादिसमितिं यावद् गुप्तब्रह्मचारिणम्, मलमलिनगात्रम्, चारित्रपात्रम्, शिवकुमारो दृष्टवा, एवमभ्यर्थितवान् सङ्कल्पितवान् / एष साधुनिरसशरीरः, उष्णपरिषहदुस्सहसोढाः, कीदृशो दुर्बलः परिक्लिश्यन् परिभ्रमति / शान्तः, दान्तः, एषः साधुरहं वन्दे / तत उत्थाय गवाक्षं मुञ्चति / मुक्त्वा यत्र स निग्रंथः साधुस्तत्रैवोपगच्छति / उपागत्य च तं मुनिं वन्दते, एवं वदति जंबु अज्झयणं : जम्बूचरितम् Page #25 -------------------------------------------------------------------------- ________________ कहिं अत्थि ? वीयसोगाबाहिरं पुरत्थिमे दिसाए उज्जाणे तत्थ अत्थि / तए णं ते सिवकुमारे जेणेव धम्मायरिए तेणेव उवागच्छइ उवागच्छित्ता वंदइ वंदित्ता एवं वयासी - तुम्हं के धम्मे पन्नत्ते ? तया णं धम्मायरिए पुव्वभव-देवभवं निवेइयं / सिवं जाइसरणं समुप्पन्नं / पुव्वभवं सुच्चा वेराग्गं संभूयं / अणुण्णाट्ठाए जामेव दिसं पाउब्भूए तामेव दिसं पडिगए / जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता जहा मेहे नवरं अणुण्णा न दाविया / तए णं पउमरहे राया दढधम्मा - केनार्थेन साधो दुस्सहं तपः परिषहादि सहसि ? साधुस्तं प्रत्येवमवादीत् - भो शिवकुमार ! धर्मार्थं दुस्सहं सह्यते / शिवो वदति - स्वामिन् ! भवतां को धर्म: ? साधुरवादीत्- भो शिव! मम धर्माचार्या धर्मं विजानन्ति / पुनः शिवो वदति - ते धर्माचार्याः क्व स्थाने सन्ति ? मुनिरुवाच - वीतशोकायां बहिः पूर्वस्यां दिशि यदुद्यानं तत्र सन्ति। ततः शिवकुमारो यत्र धर्माचार्यस्तत्रैवोपागच्छति / धर्माचार्यं वन्दते वन्दित्वैवं वक्ति - स्वामिन् ! भवतां को धर्मः प्रज्ञप्तः ? तत आचार्यैः पूर्वभवः शिवाय निवेदितः / ईहापोहं कुर्वतस्तस्य जातिस्मरणं समुत्पन्नम्। स्वपूर्वभववृत्तान्तं श्रुत्वा वैराग्यं समुत्पन्नम् / ततः सूरीश्वरं वन्दित्वा मातापित्रोरनुज्ञार्थं यस्यां दिशि प्रादुर्भूतस्तामेव दिशां प्रतिगतः / यत्र स्वसौधे मातापितरौ तत्रैवोपागच्छति / यथा मेघकुमारेण ज्ञाताधर्मकथायां मातापितरावनुज्ञार्थमभ्यर्थितौ तथैव परमनुज्ञा न दत्ता / ततः पद्मरथो राजा दृढधर्मनामानं श्रमणोपासकं शब्दापयति / एवं वदति - भो दृढधर्मन् ! श्रुणु, ममैकः पुत्रः, इष्टः, कान्तः मनोज्ञः भूषणकरण्डसमानः, तं प्रत्येवं वद यथा स गृहवासे स्थिरो भवति / ततो दृढधर्मा यत्र शिवोऽस्ति तत्रैवोपागच्छति, वन्दते, तदैवमवादीच्छिवः - भो साधर्मिक! एतदयुक्तं मा कुरु / दृढधर्मा वदति - भो शिव! त्वं भावचारित्रश्रमणोऽसि ततस्त्वमभिवन्दितुं योग्योऽसि / परं भो शिवकुमार ! ममैकं वचनं श्रुणु, मन्यस्व, मत्शिक्षाक्षरं प्रतिपद्यस्व। यावन्मातृपितृभ्यां जीवद्भ्यां चरणं मा गृहाण / भावचारित्रे जंबु अज्झयणं : जम्बूचरितम् Page #26 -------------------------------------------------------------------------- ________________ णामं समणोवासया सद्दावेइ [सद्दावित्ता] एवं वयासी - दढधम्मा ! मम एग पुत्ते इटे, कंते, मणुण्णे भंडकरंडगसमाणे / ते वयणं भासह जेणं गिहवासं थिरं भवइ / तए णं दढधम्मे जेणेव सिवे तेणेव उवागच्छइ उवागच्छित्ता वंदइ / तए णं सिवं एवं वयासी - सामी ! एस अजुत्तं मा करेह / दढधम्मे वयइ - सीवा ! तुमं भावचारित्तं अत्थि / तेणटेणं वंदणीय जाए / सिवा ! एग मम वयणं मन्नह / जाव अम्मापिएहिं जीवंतेहिं ताव संयमं मा गिण्हह / भावचारित्ते समणोवासयरूवे गिहं चिट्ठह / तए णं सिवं तहत्ति पडिवन्नं / तए णं सिवे छटुंछट्टेणं पारणए आयंबिलं विहरइ / दुवालस संवच्छरं तवं किच्चा कालमासे कालं किच्चा विज्जुणमाली देवे समुप्पण्णो। तत्थ णं चत्तारी पलिओवमाइ टिइ। आउक्खएणं भवक्खएणं ट्ठिइक्खएणं अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहे वासे इहेव रायगिहे नयरे उसभदत्त सेट्ठि परिवसइ / तस्स गिहे भारिया धारणीदेवी होत्था / सद्दरूवरसगंधफाससुहेणं विहरइ / तस्स कुच्छे पंचमे भवे जंबूनामकुमारे समुप्पण्णो / तए णं धारिणीदेवी पुव्वरत्तावरत्तकालसमयंसि जंबू नाम रुक्खे हिरण्णसुवण्णपत्तपुप्फफलपूरिए अप्पमुहे पवेसं पासइ / नवण्हं मासाणं जाव जंबूनामकुमारे पंचधाइपरिगए विवड्डइ / साइरेगं अट्ठवरिसं जाणित्ता विज्जायरियसमीवे माइआई बावत्तरिकला चउसट्ठि विण्णाणश्रमणोपासकरूपे गृहे तिष्ठ / ततस्तस्याग्रहेण शिवेन तथैवेति प्रतिपन्नम् / एतद्वाक्यं मानितम् / ततः शिवकुमारः षष्टंषष्टेन पारणकेनाचाम्लतपः कुर्वन् विहरति / द्वादशवत्सराणि तपः कृत्वा कालमासे कालं कृत्वा विद्युन्मालीसुरत्वेन समुत्पन्नः / तत्र विमाने चत्वारि पल्योपमायुष्कस्थितिः / तत आयुःक्षयानन्तरं च्युत्वात्रैव जम्बूद्वीपनाम्नि द्वीपे भारते वर्षे राजगृहे नगरे ऋषभदत्तश्रेष्ठी परिवसति / किं विशिष्ट ? ऋद्धिमान् दीप्तिमान् यावदपरिभूतः / तस्य गृहे धारणीदेवी पत्नी सरूपा सलावण्या सलज्जा चतुःषष्टिमहिलाकलाकुशलास्ति / तया सह श्रेष्ठी शब्दरूपरसगन्धस्पर्शपञ्चविधमानुष्यान् कामभोगान् भुञ्जानो विचरति / तस्मिन्समये स देवजीवश्च्युत्वा तस्यां कुक्षौ गर्भत्वेन समुत्पन्नः। जंबु अज्झयणं : जम्बूचरितम् Page #27 -------------------------------------------------------------------------- ________________ कुसलो अइवसरूवो अम्मापियवल्लहो भविस्सति / अइवसोहागी, सुंदर, मणोहररूव, लक्खण / ते धण्णा महिलाकुच्छी उत्तमपुत्त पयायइ / मेइणीमुल्लं अस्थि / पुण महिलामुल्लं नत्थि। से केणटेणं पढमसीलगुणे? नवरं उत्तमसपुरिसं कुच्छे उववज्जइ। तेणट्टेणं महिलामुल्लं नत्थि / एग एग पुरिसे सूरसमाणे, चंदसमाणे। तित्थयर, चक्कवट्टी, वासुदेव, बलदेव, मंडलीए एरिसे पुत्ते पयायइ / एस इत्थिपुण्णफले। तेणं जंबू नामं कुमारे अमुक्कबालभावे जुवणगमणपत्ते अम्मापियएहि वियाणिया सरिसया, सरित्तया, सरिव्वया, सुवण्णंगी, मियंक्खी, हरिलंकी, चउसट्ठिविन्नाणकुसला इब्भअट्ठकुलबालया पाणिग्गहणं ट्ठाविया। तेणं कालेणं तेणं समएणं सुहम्मा नामं अज्जे गणहरे पुव्वाणुपुद्वि चरमाणे शुभस्वप्नसूचितो जम्बूकुमारनाम्ना पञ्चमभवे भविष्यति / सोऽयं देवजीवो भगवतोक्तः श्रेणिकाग्रे / ततस्तया धारिण्या पूर्वरात्रापररात्रकालसमये जम्बूकुमारदारकोऽजनि। ततोऽनुक्रमेण कृतकुलमर्यादौ पित्रावभूताम्। ततः सकलस्वजनपरजनज्ञातिवर्गसमक्षं तस्य बालस्य जम्बू नाम ददतुः / ततः पञ्चधातृपरिगृहीतो लाल्यमानो विवर्धते / तदा मातापितरौ सातिरेकाऽष्टवार्षिकं बालं विज्ञाय कलाचार्यसमीपे कलाग्रहणार्थं मुक्तः / ततः स्तोककालेन बुद्धिप्राग्भारेण च द्वासप्ततिकलाविचक्षणो जातोऽत्यन्तसुरूपो मातृवल्लभो भविष्यति / जम्बूबालोऽतीवसौभाग्यवान्, सुन्दरः, सुलक्षणः, मातापित्रोभूषणकरण्डपिटकसमानः / किं बहुना, ततस्ताः स्त्रियो धन्या यासां कुक्षावुत्तमपुरुषाः प्रजायन्ते / मेदिन्या मौल्यमस्ति, पुनर्महिलामौल्यं नास्ति / तत्कथम् ? प्रथमशीलगुणधारणेन, अन्यच्चोत्तमपुरुषाः कुक्षावुत्पद्यन्ते / तेनार्थेन महिलामौल्यं नास्ति, एके पुरुषाः सूर्यसमानाः, चन्द्रसमानाः, तीर्थङ्कराः, चक्रवर्तिनः, वासुदेवाः बलदेवाः, मण्डलिकादय ईदृक्षाः पुत्राः प्रजायन्ते ताः स्त्रियः पुण्यफलाः / ततो जम्बूनामा कुमार उन्मुक्तबालभावो यौवनमनुप्राप्तो मातापित्रोविज्ञाय सदृशलावण्याः सुवर्णाङ्ग्यो मृगाक्ष्यो हरिमध्यतन्वाश्चतुःषष्टिविज्ञानकुशला इभ्यश्रेष्ठीकुलबालिका मातृपितृभ्यां जम्बूकुमारपाणिग्रहणार्थं मार्गिताः / तस्मिन्काले तस्मिन्समये सुधर्मनामा गणधरः समचतुरस्रसंस्थानधरः जंबु अज्झयणं : जम्बूचरितम् Page #28 -------------------------------------------------------------------------- ________________ गामाणुग्गामं दुइज्जमाणे जाव जेणेव रायगिहे नयरे गुणसिलए चेइए समोसरिए। जाव कुणिओ निग्गओ जंबू वि निग्गओ / सुहम्ममुहे धम्मं सुणमाणे विहरइ / तं जहा - जया णं चित्तं, वित्तं जया णं धम्मरुई तया णं अप्पहियट्ठाए अविलंब भवेह / केणटेणं? मण चंचलं तेणटेणं पमाओ न कायव्वो। ते वयणं सुच्चा जंबू वेरग्गं भवइ / धम्मायरिएहिं एवं वयासी - तुब्भेहिं अब्भणुण्णाया अम्मापिया आएसे गिण्हामो / पच्छा संजमं विहरामि जहासुहं / तए णं जंबू जेणेव अम्मापिया तेणेव उवागच्छमाणो रायगिहे दुवारे तेणं समएणं नयरब्भिंतरएणं एगं जंतगोलं आगच्छमाणे पायारकविसीसभग्गं / ते जंतगोलं जंबूसमुहे पडियां / तओ विसेसवेरग्गं जायं / जेणेव धम्मायरिए तेणेव उवागच्छइ / जाव समणोवासयो जायो / पच्छा जेणेव अम्मापिय गेहं तेणेव उवागच्छइ उवागच्छित्ता मायपिय पायं पडेइ एवं पूर्वानुपूर्व्या चरमाणो यावदत्र राजगृहं नगरं तत्र गुणशीलकं नाम चैत्यं तत्रागत्य समवसृतः / वनपालकेन वर्धापितः कोणिको राजा / तेन राजमुकुटं वान्याभरणान्युत्तार्य वनपालकाय प्रदत्तानि / राजा वन्दनार्थं निर्गतः / तथैव जम्बू निर्गतः / यावदनुक्रमेण सुधर्मास्वामिनं धर्माचार्यं नात्यासन्नं नातिदूरं पर्युपासते / ततः सुधर्मास्वामिमुखाद्धर्मं श्रुण्वन् विचरति / तद्यथा - यावच्चित्तं वित्तं यावद्धर्मेरुचिस्तावदात्महितार्थायाविलम्बिनो धर्मे भव / यत्क्षणमायुर्मध्ये क्षीयते तदुपलब्धिः पुनर्दुष्करा / यावत्कालभुजङ्गमो न ग्रसति, यावदस्मिन्व्याधिग्रस्ते शरीरे स्वास्थ्यम्, यावज्जराराक्षसी न स्फुरति, यावत्पञ्चेन्द्रियशक्तिसमग्रा न प्रतिहता तावत् शीघ्रं धर्मसाधने प्रयत्नः कार्यः / केनार्थेन ? मनश्चाञ्चल्यमस्थैर्य विद्युल्लतेव तेनार्थेन धर्मे बह्वन्तरायविनिते प्रमादो न कर्तव्यः / सर्वथा पदार्थानामनित्यत्वात्सन्ध्यारागसमत्वादारोग्यस्य यतः - स्थैर्यं सर्वेषु कार्येषु शंसयन्ति न पण्डिताः। बह्वन्तरायविघ्नस्य धर्मस्य त्वरिता गतिः // 1 // इति / कामभोगसंयोगा स्वप्नवद् दृष्टनष्टत्वादनित्या, यौवनसुखमपि स्तोकदिनानि, जंबु अज्झयणं : जम्बूचरितम् Page #29 -------------------------------------------------------------------------- ________________ वयासी - अम्मापिय ! तुब्भे अब्भणुण्णाया अहं संजमेणं विहरामि / तए णं जहा मेहे नवरं पिया एवं वयासी - पुत्ता ! जंबु से गिहीधम्मे सुसाहु संजोगी सधामी जे पुत्ता अम्मापिय संकीरइ / तए णं अम्मापिय एवं वयासीपुत्ता ! अहं तव अम्मा जंबु अम्मामण छव्विहे रसे णिफन्नं / तं जहा - अमिय, मधु, चंदण, चंद, दक्ख, सक्कराए छरसे विहीए मातमणा निप्पाइया / तम्हा अम्मापियसणेहं मा मुंचह। पाणिग्गहणं करेह / पच्छा संजमं गिण्हह / तया णं जंबू तुसिणियं चिट्ठइ / अम्मापिए विवाहं सज्जेइ / तया णं अट्ठकुलबालिया अम्मापिए विवाहं सज्जेइ / तया णं अट्ठकुलबालिया अम्मापिय एवं वयासी - अम्हे जंबूएणं कन्नगा न दाइस्सइ / जेण कारणेणं जंबू संजमं गिण्हइ / पच्छा कण्णगा किं कीरइ। तेणटेणं न दाइस्सइ / तया णं ते कण्णगा एवं वयासी - आजम्मकाले जंबू विणा लक्ष्म्योऽपि नैव स्थिराः, कामाः किम्पाकान्तफलसदृशाः / आयुर्वारितरङ्गभङ्गसदृशम्। अतः सर्वं संसारस्वरूपमनित्यमुत्पत्तिविनाशाभ्यामेतत् संसारासारतावचः सूरीश्वरमुखाम्भोजात् श्रुत्वा जम्बू वैराग्यं बिभ्रनुद्वहन् धर्माचार्यं सुधर्मास्वामिनमित्थं वदतिस्वामिन् ! भवदनुज्ञातो यावन्मातापित्रोरादेशं लात्वा पश्चात्संयममार्गे विचरामि / ततः सूरिभिरुक्तम् - यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुर्याः / ततो जम्बू सुधर्मास्वामिनं नत्वा यत्र स्वगृहे मातापित्रोरुपागम्यमानो राजगृहवप्रगोपुरद्वारे यावदभ्येति तस्मिन्समयेऽवसरे नगराभ्यन्तरत एकं यन्त्रगोलमागच्छन्तं प्राकारकपिशीर्षभग्नम्, तद्यन्त्रगोलचक्रं जम्बूसन्मुखं पतितम् / ततो वैराग्यं विशेषतो जातम् / ततो पश्चाद्वलयित्वा गुरुसमीपे गत्वा ब्रह्मव्रतं गृहीतम् / ततो यत्र मातापितृसद्म तत्रैवोपागच्छति / मातापित्रोर्पादयोर्निपतति / तच्चरणयोर्लगित्वा एवमवादीत् - भो पित्रो ! भवद्भ्यामनुज्ञातो दत्तादेशः संयमं श्रुतचारित्ररूपमङ्गीकरोम्यभ्युपगच्छामि / ततो मातापितरावादेशं ददतुः, यथा मेघः श्रेणिकाङ्गजः / तद्वद्विप्रतारितो बहुभिः प्रेमवाक्यैस्तथापि न मन्यते / परं पिता इत्थमवादीत् - भो पुत्र! स एव गृहीधर्मः, स एव साधुयोगीश्वरधर्मो ये पुत्रा मातापित्रोः शुश्रूषां कुर्वन्ति। जंबु अज्झयणं : जम्बूचरितम् Page #30 -------------------------------------------------------------------------- ________________ अम्हे अट्ठ बंभयारिणी / अम्हे सद्धि संजमं गिण्हइस्सामो / ते कण्णगाअम्मापिए ते पुत्तीवयणं सुच्चा अइव 2 आडंबरे अट्ठकण्णगं जंबूपाणिं गिण्हावेइ / एग एग कण्णगापिया नव नव कोडि सुवणं हत्थमुयइ / नवकोडिसुवण्णं मायगेहदत्ते एवं एगासी / अट्ठारसकोडि सुवण्णं उसहदत्तगिहे णं ठावेइ / एवं नवनओ कोडी सुवणं हत्थं मुयइ / तए णं से धणसद्धिं अट्ठभारिया जेणेव जंबूगेहे तेणेव उवागच्छइ / उवागच्छित्ता अट्ठअंतेउरी चिट्ठइ / जंबू अट्ठअंतेउरिए एवं वयासी - भो वल्लहा ! संसार असार अत्थि / तं जहा - संझासमए को वि रुक्खे बहु विहंगमा एगओ मिलंति विभाए दसोदिसं जंति / तहा ए सव्व संसारसयणा निय निय कम्मे सज्जेइ / इह एगओ सयणं मिलिया संझाए भुंजेइ / पच्छा परलोए सव्वे दसोदिसं जंति / तए णं अंतेउरी एवं वयासी - हंता ! पहु ! तओ पुणो सामी संसारकारणे ये सुता मातापितराववगण्य चरणं गृह्णन्ति तद्धर्मोऽपि निरर्थकः / मातापीत्थमवादीत्भो पुत्र ! अहं तव माता / पुत्र ! मातृमनः षड्विधरससमुदयेन निष्पन्नम् / तद्यथाअमृतम्, मधु, चन्दनम्, चन्द्रः, द्राक्षा, शर्करा एते षड्विधरसास्तैर्मात्मनो निष्पन्नम् / तस्मान्मातृपितृसत्कं स्नेहं मा मुञ्च न विसृज, अस्मद्वाक्येन पाणिग्रहणं कुरु / भोगं भुङ्क्त्वा भोगी भूत्वा संयमं पश्चाद् गृह्णीयाः / आज्ञप्तिं कर्तुमर्हो भव। ___ तस्मिन्समये जम्बूश्वसुरैर्वार्ता श्रुता जम्बूदीक्षाग्रहणलक्षणा / ततस्ते विचिन्तयामासुः - वयं स्वकन्या न वितरिष्यामस्तस्य येन कारणेनासौ जम्बू चारित्रं गृह्णाति पश्चाद् नः कन्यका वियोगदुःखार्ताः किं करिष्यन्ति / तासां बालवियोगिनीनां पश्चात्का गतिः, अतोऽस्माभिर्न दातव्या / ततस्ताः कन्यकाः स्वं स्वं पितरमित्थमवादिषुः - भो मातापितरौ ! आजन्मकालं जम्बूं विना वयमप्यष्टौ ब्रह्मचारिण्यः / जम्बूसार्धं संयमं गृहीष्यामः / ततस्ते कन्यकापितरः स्वस्वसुताव-चांसि प्रतिश्रुत्वातीवाडम्बरेण कन्यकाष्टकस्य महामहोत्सवेन जम्बूकुमारं पाणिग्रहणं कारितम् / हर्षप्रहर्षेणैकैकस्याः कन्यायाः पिता प्रत्येकमेकादशकोटिसुवर्ण यौतकं वितरति / एवं सर्वा अष्टाशीतिकोटयः सुवर्णस्य, अथ च ऋषभदत्तः पुत्रं जंबु अज्झयणं : जम्बूचरितम् Page #31 -------------------------------------------------------------------------- ________________ पिया जुवणसरिसए संजोए न भोगं भुंजइ ते पच्छा पुण मणुअभवा किहं लब्भस्सइ। तम्हा पिया ! अम्हसरीरं भोगं भुंजह / पच्छा जरासमए संयमं गिण्हस्सइ अन्नोन्नं एवं संलवमाणी। तेणं कालेणं तेणं समएणं रायगिहासण्णे चोरपल्ली / तत्थ णं पभवे णामं तेणे परिवसइ / तंदुअंकुव्वसणसमत्थे, मंसाहारं, सुरापाणं, वेसदासीविधवागमणं, पंचेंदियसंहारणं, तेणलक्खणसमत्थं, परत्थीगमणं एस सत्तवसणकुसले। से पभव णामं तेणे पंचसया परिवारिए / अहम्मी, अहम्मढे, दुट्ठचित्ते, पावी, पावदिट्ठी, परलच्छीगहणसमत्थे सूरे। जेणेव पभवे रायगिहे दारे पढमजामवेलाए उवागच्छइ अपराह्न पच्छिम जामसमए पेहेइ / तेणं पभवेण अण्णया पंचसया सद्दाविआ एवं वयासी - आगच्छन्तु सव्वे मम सद्धिं अज्ज रायगिहे पविसामो / अज्ज उसभदत्तपुत्त जंबू पाणिग्गहणसमए नवनऊयकोडि सुवण्णे गिहमागया / चलह पाणिग्रहणंकारयित्वै कादशकोटिमानं हिरण्यं हस्तमुत्कलनवेलायां जम्बूकुमारं प्रत्यर्पयति / एवं नवनवतिकोटिसुवर्णं जातम् / तत्स्वेन सार्द्धमष्टभार्या यत्र जम्बूकुमारस्योच्चैहयं तत्रोपागच्छन्ति / __अथ रम्याभी रमणीभिः साद्धं रात्रिसमये दीपोद्योते शय्यायां समुपविशति / जम्बू यत्र समुपविष्टश्चकास्ति तत्रैवाष्टान्तपूर्यास्तिष्ठन्ति / अथ जम्बूकुमारोऽवादीत्तासाम्- भो वल्लभाः ! संसारस्वरूपमसारमध्रुवम् / यथा सन्ध्यासमये कस्मिन् वृक्षे बहवो विहङ्गमा एकतो मिलन्ति, क्रीडन्ति, कूजन्ति, विलसन्ति / विभाते जाते दिशोदिशं यान्ति / तथा संसारे सर्वस्वजनसङ्गमाः / निजनिजपूर्वोपात्तकर्मपरिपाकातिरेकेणात्रैकतो मिलनप्रसङ्गः समुपपद्यते / संयोगान्त आयुःक्षये विमुक्ता आयुःपूर्णं कृत्वा निबद्धमात्रं स्तोकं महद्वा स्वकीयं भुक्त्वा सुखदुःखमयं कर्म पश्चाद्विपन्नाः परलोके दिशोदिशं गत्यनुसारेणापक्रीडन्ति / नरकनिगोदादिषु चतुरशीतिलक्षजीवयोनिषु सञ्चरन्ति / ततोऽन्तःपूर्य एवमवादिषुः- तत्सत्यं प्रभो ! तथापि पुनः स्वामिन् ! संसारनिमित्तं पतिप्रियाणां यौवनसदृक्षे संयोगे सकलभोगसामग्री जंबु अज्झयणं : जम्बूचरितम् Page #32 -------------------------------------------------------------------------- ________________ अज्ज ते धणं गिहिस्सामो / एवं अन्नोन्नं संलवंति / तए णं पभवाइपंचसया सण्णद्धबद्धा, ससत्था, सधणुंआ, सउडुणो, सकुंता जेणेव रायगिहे दुवारे तेणेव उवागच्छंति / उवागच्छित्ता तालोग्घाएणविज्जा-जोए तालगं उग्घाडेंति / मज्झे मागया पच्छादारं पेहेंति / सिग्घं तुरियं चवलं जेणेव जंबूगेहे तेणेव उवागच्छंति / उवागच्छित्ता विज्जाए तालगं उग्घाडेंति / तए णं पभवे जंबूगेहे भारीया जंबू अनिदं पासइ पासित्ता पभवे असोवणिं दलइ दलइत्ता एगं जंबू विणा सव्वे जणा निद्दा पयाया / तए णं ते पभवे तेणे पंचसया सद्धि जंबूगिहे पविट्ठा / तं गिहमज्झगेहे जालए, मालए, गवक्खे, कट्ठघरं, पडघरं, भूमिघरं, मंजुसए, पेईए, पटारिए, करंडे, गवालए, पुहवीभायणे, तेयभायणे, कट्ठभायणे / जे जेहिं वत्थं, सुवण्णं, पत्तं, रयणं, मुत्तावलयणं, विद्दुमं, हीरण्णं ते तेहिं सव्वे एगओ मेलति / गहणट्ठाए मोटयं बंधति / समधिगम्य न भोगान् भोक्ष्यन्ति ये मूढास्ते पुनर्वराका बहु शोचयिष्यन्ति / पुनर्मनुष्यभवो कथं लभिष्यति / दशभिर्दृष्टान्तैर्दुष्प्राप्यस्तत्प्राप्यभोगसामग्रीभोगान् भुङ्क्व च यथा धर्मस्तथा कर्म साधनसाम्यत्वेन मनुष्यभवोपलब्धिर्दुरापाऽस्ति / तस्माद् हे प्रिय ! अस्मच्छरीरभोगं विलसय पश्चाद्भो-गाभिलाषं सम्पूर्य जरासमये संयमे साधुमार्गे साधनपरायणा भविष्यत / अन्योऽन्यमेवं संलपमानाः सन्त्यो विचरन्ति / तस्मिन्काले तस्मिन्समये राजगृहनगरासन्ना चौरपल्ल्यस्ति / तत्र प्रभव नामा स्तेनाधिपः परिवसति कुव्यसनासक्तः समर्थः / पुनः किंविशिष्टः? मांसाहारी, सुरापानी, वेश्यादासीविधवापरस्त्रीगमनपरः, पञ्चेन्द्रियसंहरणपरः, चौरलक्षणकुशलः, प्रपूर्णः, व्यसनसप्तकमेतत् तेषु समर्थः / स प्रभवनामा स्तेनः पञ्चशतचौरैः परिवृत्तः, पुनरधर्मी, अधर्मीख्यातिः, धर्मेष्टः, पापी, घातकः, परलक्ष्मीग्रहणसावधानः, समर्थः, शूरः / ततः स प्रभवो यदा राजगृहवप्रगोपुरद्वारे रात्रिसमये प्रथमयाममध्ये प्राविशत्प्रोद्घटिते सति पश्चादपररात्रे पश्चिमप्रहरे पुराबहिनिष्क्रामति / लोकादलक्षीभूतः सन्तिष्ठते। इत्थं चौवें कुर्वन्नन्यदा तेन प्रभवेण पञ्चशतमलिम्लुचाः शब्दापिता एवमवादीत् जंबु अन्झयणं : जम्बूचरितम् Page #33 -------------------------------------------------------------------------- ________________ तए णं से जंबू नाम समणोवासए एवं अब्भत्थिए। अहं विभायकाले सव्वं चयइ संजमेणं विहरिस्सामि / पुण लोगमज्झे हीलस्सइ / को वि मज्झिमपुरिसो भासिस्सइ / धणं पणट्ठा पच्छा उत्तमपुरुसं किं कीरइ / तेणटेणं संजमं एस गिण्हइ / पुण मया एस पंचसया समकालं न गिण्हइ / एवं अब्भत्थिए / एवं वयइ - "नमो अरिहंताणं" एस पदप्पसाए पंचसया पभवाइ तेणा थंभीया जहा सेलभा तहा / जे जेहिं ते तेहिं टगमग सव्वं विलोइया / तया णं पभवे एवं अब्भत्थिए - एसा विज्जा रम्मा नरतिरियर्थभणी / को वि नरेणं मम असोवणीअं न भिण्णा / दिसा विलोयमाणे जंबू पल्लंके ठिया पासइ पासित्ता हट्ठा जेणेव जंबू तेणेव उवागच्छइ उवागच्छइत्ता वंदइ वंदइत्ता एवं वयासी - धण्ण धण्ण जंबु ! जेण अहं मंतबले थंभिया। जंबु ! अहं तुमं दुविज्जा दाएमि। तुमं मम एगं थंभिणीविज्जा देहि। तया णं जंबू धम्मट्ठाए भावेणं एवं वयासी - पभवा ! मया विज्जाए नत्थि कामं / ए सव्वे विज्जा अविज्जा एग धम्मं विणा / तम्हा अहं विभायसमए ए सव्व धणे भो स्तेनाः ! सर्वे मत्साकं समायान्तु / भो अद्य सर्वे मिलित्वा राजगृहे प्रविशामः / यत ऋषभपुत्रपाणिग्रहणावसरे तस्यावासे नवनवतिकोटिमानं सुवर्ण-मागतमस्ति। अतोऽद्य यूयं तन्मन्दिरे प्रचलन्तु / तद्धनं वयं गृहीष्यामः / इत्थं विचिन्त्यान्योऽन्यं संलपन्ति, संजल्पन्ति। ततः प्रभवादयः पञ्चशतस्तेनाः सन्नद्धबद्धाः, सशस्त्रा, सधन्विनः, सखड्गाः, सकुन्ताः, सकवचाः, चर्मखेटका प्रस्थिताः / यत्र राजगृहनगरासन्नं यत्नेन यन्त्रमुद्घाट्य च पुरान्तः समायाताः / समेताः पश्चाद्वारं संपिदधन्ति स्थगयन्ति। तत्र शीघ्रं चपलं यत्र जम्बूगृहं तत्रैवोपागच्छन्ति / तत्र समागत्य च तालोद्घाटनविद्यया तालकमुद्घाटयन्ति / ततः स प्रभवो जम्बूगृहे प्रविष्टः पञ्चशतपरिवृतः / ततो जम्बू भार्यासहितमनिद्रं पश्यति / दृष्ट्वा च प्रभवोऽवस्वापिनीनिद्रां ददाति / ततस्तस्यां दत्तायामेकंजम्बूकुमारं विना सर्वे वेश्मवासीजना दासदासीप्रमुखा निद्रावशेन घूर्मिता जंबु अज्झयणं : जम्बूचरितम् Page #34 -------------------------------------------------------------------------- ________________ अंतेउरं चिच्चा संजमं गिण्हामि / पभवो वयइ - जंबु ! एस रिद्धि-धण, एसा नवजुव्वणा सरिसया जाव नो अण्णाए सह पच्चक्खसुहं केणटेणं मुच्चिस्सइ। पुण पुण एस सुहं किहं पाविस्सइ / अहं तव सेवयं भविस्सइ / तम्हा एस सुहं विलासेह / तए णं जंबू पभवेणं एवं वयासी - पभवा ! एस सुहं किं? एणं जीवेण देवसुहं अणुभविया। विविह कामभोगं विलस्सइ / पभवा ! एस जीवे सुहे नो तप्पिया जाया तया अपुव्वं मन्नइ / जम्मजरामरणदुक्खं नो पिच्छइ / जहा बिडालो पयं पासइ पुण जठ्ठिया नो पासइ / तहा जीवं भोगभोगं पिच्छइ / पुण परलोअं नो पिच्छइ जहा महुबिंदुए पुरिसे / तए णं पभवे एवं वयासी-जंबू ! ते कुण महुबिंदुए पुरिसे? तए णं से जंबू एवं वयासी - महुबिंदुजे दिटुंतो पभवा ! को वि पुरिसे महासत्थोवगए / अण्णया को वि सत्थवाह सद्धि अण्णजणवए निग्गयो / ते पुरिसे अण्णया मग्गसत्थभट्ठो, पंथचुक्को / किहं पहे न निद्रापरवशका जाताः / ततः स प्रभवश्चौरः सपञ्चशतश्चौरो जम्बूमन्दिरान्तः प्रविष्टः। तद्यथा - गृहमध्ये, गृहालके, जालिके, गवाक्षे, काष्टगृहे, प्रतिगृहे, भूमिगृहे, गर्भागारे, मञ्जूषिकायाम्, पेटिकायाम्, पिटारके, करण्डके, गवालये, मृद्भाजने, ताम्रभाजने, काष्टभाजने / यत्र यत्र वस्तूनि वसूनि च सर्वाण्यप्येकतो मेलयन्ति, संयोजयन्ति, ग्रहणार्थं पोटकं बध्नन्ति, महत्पटं विस्तार्य ग्रन्थि निबध्नन्ति / ततः सो जम्बू नाम श्रमणोपासकस्तस्यैवंविधमभ्यर्थितम्, चिन्तितम्, प्रार्थिततम्, मनोगतम् सङ्कल्पं समुत्पन्नम्। विचारयति अहं प्रातःकाले सर्वस्याप्येनं त्यक्त्वा संयमेन विचरिष्यामि, संयमं गृहीष्यामि / तथापि पुनर्लोकमध्येऽवर्णवादो हीलना भविष्यति / कथम् ? केऽपि मध्यमाधमपुरुषा भाषयिष्यन्ति - धनप्रणष्टे द्रव्यनाशे सति पश्चादुत्तमपुरुषाः किं क्रियन्ते उत्तमैः किं कार्यमित्यर्थः / यतो यावद्धनं तावत्सर्वे स्वजनपरजनाश्च संतुष्यन्ति / प्रेमभावं च रक्षन्ति / निर्धनानां लोकरीत्या मृतकप्रायत्वात् / यतो निर्धनाः शवसमत्वेनेति धर्मकर्मकरणाक्षमत्वात् / तेनार्थेनाहं जंबु अज्झयणं : जम्बूचरितम् Page #35 -------------------------------------------------------------------------- ________________ लब्भइ / तेणं समएणं मत्तमातंगे ते पुरिसे हणणट्ठाए सम्मुहं धावमाणे पासइ / तया णं ते पुरिसो पणट्ठो भयभीयो पहमज्झे एगं महाकुवं पासइ / भयवसियो ते पुरिसो कुवं पविट्ठो / तया णं कुवमझे वटवल्ली विलग्गा अहे विलोयइ / कुवमज्झते एगं महाअजगरे मुहे वियासमाणे पासइ / तस्स कुवे चत्तारि कुणे चत्तारि महाविसमए पयंडसरीरं पण्णगं पासइ / जया णं उवरि विलोयइ तया णं से वटवल्लीमूले दो मूसा कोरइ। तया णं ते गयंद रोसजोए निग्गोहे साहा भंजणट्ठाए हल्लोलइ / तया णं तेण साहाए महुआलए, महुपूरिए अत्थि। से महुआमच्छी तत्थ पुरिससरीरे तीक्खणडंके डसइ / रोमरोमे विलग्गइ / हत्थवल्ली विरुहा से मच्छी सरीरेण नो उडाएइ / तेणं त्ववश्यं संयममाचरिष्यामि / पुनर्मयैते पञ्चशतचौराः समकालं ग्रहीतुमशक्याः / द्रव्यरक्षणोपायोऽपि करणीयः / एवमभ्यर्थितवान् सङ्कल्पितवान्, ततो विचिन्त्यैवमवादीत् - 'नमो अरिहंताणं' एतत्पदप्रभावेण समस्तास्तस्कराः पञ्चशतप्रमाणाः स्तम्भिताः शैलस्तम्भवत् / ये यत्र स्थितास्तत्र निश्चला पुस्तकचित्रवत्, अन्योऽन्यं टिटिगायन्ते / शक्तिप्रतिहताः पुनः पुनर्विलोकयन्तो निश्चेष्टास्तर्कयन्तश्चिरेण ते किमयं देवरूपो वा नररूपधरः पुमान् जम्बूस्वामिस्वरूपं विचिन्तयन्ति / __ तदानीं प्रभवो मनस्येवमभ्यर्थितवान् - यदेषा जम्बूविद्या रम्या नरतिर्यक्स्तम्भिनी / एतस्याग्रे मदीयावस्वापिनी निस्तेजस्का जाता / इयन्ति दिनानि यावन्ममावस्वापिनीनिद्रा केनापि न भिन्ना / न निवर्तिता / एवं दिगवलोकनं कुर्वन् यावद्विचारयन् विचरति तावता जम्बूकुमारं पर्यङ्के स्थितं पश्यति / हृष्टस्तुष्टो यत्रैव जम्बूस्तत्रैव समेति / समायाति वन्दते, जम्बूं वन्दित्वा प्रभव एवं वदति - धन्य धन्य जम्बू ! येन त्वयाऽहं मन्त्रबलेन स्तम्भितोऽस्मि जितोऽस्मि च / जम्बू त्वामहं द्वे विद्ये सप्रभावे दद्मि / मां त्वमेकां स्तम्भिनीविद्यां देहि / ततो जम्बू तद्वचनं श्रुत्वा धर्मार्थं प्रभवं प्रत्येवमवादीत् - भो प्रभव ! मम विद्याया नास्ति कार्यम्, एताः सर्वा विद्या अविद्या अविद्यारूपाः / एका धर्मविद्या सुविद्या / यतः जंबु अज्झयणं : जम्बूचरितम् Page #36 -------------------------------------------------------------------------- ________________ समएणं ते महुमंडवे महुबिंदुअंगलइ। से पुरिसमुहे बिंदुअं पडइ / जीहे आसायइ महासवायं वेयइ। पभवा ! तए णं समएणं को वि विज्जाहरे विमाणठिआ तत्थ जत्तट्ठाएणं आयासं चलमाणे तेण विज्जाहरभारिया ते कुवपुरिसे संकडे पासइ / करुणाभावए पियं पइंएवं वयासी-पाणवल्लह ! विमाणं चिट्ठावह! एस कुवपुरिसे संकडे नियासह / से विज्जाहरे कुवपत्तं पुरिसं पासइ / से विज्जाहरे इत्थी णं एवं वयासी-वल्लहा ! एस कुवपुरिसे न निस्सरइ। महुबिंदुए विलुद्धा तेणं न निस्सरइ / इत्थी एवं वयासीसामी ! एस संकडे ठाणं गयंद साहा हल्लोलइ जाव मच्छी भक्खइ / एस दुहमज्झे सामी ! किं महुबिंदुसुहं / एयं नियासह / ते वयणं सुच्चा जेणेव कुवपुरिसो तेणेव * वरमेका कला रम्या ययाधःक्रियते भवः / बह्वाभिरपि किं ताभिः कलङ्को यासु वर्तते // 1 // तस्माद्भो प्रभव ! अहं प्रभातसमय एतद्धनमन्तःपुर्यश्च त्यक्त्वा संयम गृहीष्यामि / ततः प्रभवो वदति - भो जम्बू ! त्वयैतद्धनमेता नवयौवनाः सदृक्वयस्का यावत्सुरूपाः सुंदर्यो न विसृजनीया:-, सादरं भोग्याः, एतत्प्रत्यक्षसुखं सत्यं कथं मुञ्चसि ? यददृष्टसुखलिप्सा मा कुरु / प्रत्यक्षनिर्वाणसुखं प्रियादर्शनं सरागेणापि यत्र निर्वाणमनुभूयते विरक्तचित्तः कथं भवसि / पुनरेतास्वादृतास्वादरं विशेषतः कार्यम् / अदूषितगुणगणालङ्कृतशरीराः स्त्रियस्तासां पुनः पुनरेतत्सुखं कथमासादयसि ? प्राप्स्यसि / मनुष्यभोगा दुर्लभाः, अहं तव सेवको भविष्यामीति / तथैतत्सुखं सम्प्राप्तं हस्तसात् तान् विलसय / यत उक्तम् - * प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः / प्राप्यते यत्र निर्वाणं सरागेणापि चेतसा // 1 // ततो जम्बू प्रभवं प्रत्येवमवादीत् - भो प्रभव ! एतत्सुखं कियन्मात्रम्, किं सुखमेतद् / अनेन जीवेन देवसुखान्यप्यनुभूतानि विविधाः कामभोगविलासा अनुभूताः / हे प्रभव ! एष जीवः सुखेषु तृप्ति नो भजते / तृप्तिर्न जातेत्यर्थः / यतः जंबु अज्झयणं : जम्बूचरितम् Page #37 -------------------------------------------------------------------------- ________________ कंठे विमाणं ठिच्चा विज्जाहर एवं वयासी - भो दुहिपुरिसा ! मम बाहं विलग्गह एस विमाणं चिट्ठह / तए णं सो पुरिसो एवं वयासी - एग खणं विलंबह एस महुबिंदुअं मुहं पडइ पच्छा उवागच्छिस्सामि / से बिंदुअं आसायइ / पुण विज्जाहरे दुच्चं पि तच्चं पि वारं वारं सद्दावेइ / स कुवपुरिसे खणं खणं विलंबावेइ / पभवा! तत्थ णं संकडं सुहडं पणट्ठइ वा न पणट्ठइ / पभवो एवं वयासी / तत्थ णं जंबु ! सुहडं किं वा कीवं तत्थ चिट्ठइ / एस को वि मूढे जेण तत्थ चिट्ठइ / पभवा! एवमेव संसारजीवे वियाणीया। संसारअडवी पुरिसजीव, गयंदमरणे, कुवजम्मावयारे, अजगरनरगे, सप्पचत्तारि कोहमाणमायालोभ, वट्टवल्ली आउयं, मूसा दो पक्ख सेय साम, मच्छीडंक आहि वाही, महुअबिंदुसरिसे विसयसुहं, विज्जाहर सुसाहुगुरु, विमाणं पवयणं धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु / अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च // 1 // तथा भो प्रभव! अयं जीवो दुग्धरूपभोगानभिकाङ्क्षति / पुनर्जरामरणरूपं लकुटी न पश्यति, यथा बिडालः पयः पश्यति परं यष्टिकां न पश्यति, तद्वदयं जीवः। तथा जीवो विषयभोगमीप्सति परं परलोके किम्पाकफलोपमं दुःखं न पश्यति / यथा मधुबिन्दुकलालसपुरुषवत् / ततः प्रभव एवमवादीत् - जम्बु! स मधुबिन्दुकलिप्सुः पुरुषः कः, मां त्वं निवेदय / ततो जम्बू तं प्रत्येवमवादीत् - भो प्रभव! श्रुणु। कस्मिंश्चिद्ग्रामे कश्चित्पुरुषो महासत्वोपगतोऽन्यदा केनापि सार्थवाहेन सार्द्धमन्यजनपदे निर्गतः / प्रस्थितः सार्थेनान्यदा मार्गे चौरैः सार्थो लुण्टितः / तदा दिशोदिशं नेशुर्जनाः / स पुमानपि नष्टो मार्गभ्रष्टः पन्थानं न लभते / तस्मिन्प्रस्तावे मत्तमतङ्गजो वन्यकरी तं पुरुषहननार्थं सन्मुखमवपतितः / तं सन्मुखमुद्धतं धावमानं विलोक्य तदानीं स पुरुषः प्रणष्टः, विशेषतो भयभीतः सन्मार्गमध्ये याति / तावदन एकं महत्कूपं पश्यति / नीरविवर्जितं पश्यति / भयभीतः सनाकुलीभूतः स पुमान् जंबु अज्झयणं : जम्बूचरितम् Page #38 -------------------------------------------------------------------------- ________________ अत्थि / एरिसे जोए पभवा ! कहं न निस्सरियइ वा निस्सरियइ / पभवो वयइनिस्सरियइ / जंबू वयइ - तम्हाहं महुबिंदुसमाणं विसयसुहं चयइ संजमं विहरामि। पभवा ! अहिंसासमं धम्मं नत्थि, संतोससमं सुहं नत्थि, सच्चसमं सा उच्चं नत्थि, सीलसमं मंडनं नत्थि / एस वयणं पभवं नो रुयइ / जहा उलूयं दिणं, जहा दिवं पयंगा, जहा तेण उज्जोयं, किविण दायारं, कुपुत्त अम्मापियवयणं, तहा जंबूवयणं न रुयइ / (जंबूद्दिढ़ते पढमोद्देसो सम्पत्तो) बिइओ उद्देसो - कुबेरदत्ता दिटुंतो पुणरवि पभव एवं वयासी / जंबू ! अम्मापिया-बंधवा-कलत्त-मित्तसयणसंबंधि-सपरिजणा जुव्वणारंभे मा मुंचह / जंबू एवं वयइ - पभवा ! एस सव्वजणा आएसवत्थु कम्मजोए सव्व मिलिए / एस जीवे को वि कस्स नत्थि / कूपान्तः प्रविष्टः प्राणरक्षणार्थम् / तस्मिन् कूपमध्य एको महान्वटवृक्षोऽस्ति / तत्छाखामधस्तनी न्यञ्चन् लम्बमानो विलग्नः / सोऽधः पश्यति कूपमध्यम्, तत एकं महान्तमजगरं विकसितमुखकुहरं पश्यति / स्फाटितमुखमित्यर्थः / पुनस्तस्मिन्नेव कूपे चतुर्षु कोणेषु चत्वारो महाविषधराः प्रचण्डशरीराः पन्नगास्तान् पश्यति / यदा च नर उपरितो विलोकयति तदानीं वटशाखामूलं द्वौ श्वेतश्याममूषकौ कृतन्तः पश्यति। तदानीं स गजो रोषयोगेन न्यग्रोधशाखाभञ्जनार्थं तां शाखामान्दोलयति हल्लोलयति / इतस्ततस्तस्यामेव प्लक्षशाखायां सरघालयं मधुपूर्णमस्ति / ततस्ता मधुमक्षिकास्तस्य पुरुषस्य शरीरं तीक्ष्णैऽकैर्दशन्ति / रोम्णि रोम्णि श्लिष्यन्ति, विलग्नन्ति / तद्धस्तौ वटशाखाविलग्नौ शरीरान्मक्षिकानोड्डापयितुमुद्धर्तुं न शक्नोति / तस्मिन्समये मधुमक्षिकालयान्मधुबिन्दुकं गलति, क्षरति / तद्विन्दुकं तस्य नरस्य मुखे निपतति / तज्जिह्वयाऽस्वादयति महत्सुखं वेदयते। ततस्तस्मिन्नवसरे प्रभवः कोऽपि विद्याधरसभार्यो विमानस्थितो यात्रा) प्रस्थितः / आकाशे चलमाने ते विद्याधरविद्याधौँ कूपे तं पुरुषं महत्सङ्कटे निपतितं पश्यतः / सानुक्रोशा सानुकम्पा सदयहृदया विद्याधरभार्या प्रियं प्रत्येवमवादीत् - प्राणवल्लभ ! अत्रैव विमानं स्थापय / एतं कूपपुरुषं निष्कासय / ततो विद्याधरो जंबु अज्झयणं : जम्बूचरितम् Page #39 -------------------------------------------------------------------------- ________________ एक धम्म विणा अप्पहियं नत्थि / पभवा ! ठाणे ठाणे भारिआ पुत्ता मित्ता बंधवा भवे भवे अत्थि / एग धम्म दुल्लहो / पभवा ! एगभवे अठारसनायरे भविआ / पभवं वयइ - से अठारसनायरे दिटुंत मम वयह / तया णं जंबू एवं वयासी - इहेव जंबूद्दीवे दीवे भारहे वासे महुरा नामं नयरी होत्था / तओ महुराए कुबेरसेणा णामं गणिआ परिवसइ। सरूवा, जुव्वणा, नविणा, चउसट्ठि महिलागुणालंकिया, गोरंगी, परनरमणवेहणनयणसमत्था, परधणपच्चक्खगहणसमत्था / अण्णपुरिसे सद्धिं भुंजमाणे विहरइ / मायाकरंडगे तेण कुबेरसेणाए अण्णया जुअलं पसविआ / दसूट्टणंतरिए से जुअले नामंकियमुद्दाए ते जुअलमलंकिआ तं जहा - कुबेरदत्त, कुबेरदत्ता। पट्टकुले परिवेड्ढिया पेइमज्झे ठाविआ। सा मंजूसा जमुणा नदीपवाहे मुक्का / तेण मंजूसा अणुकमेणं जेणेव सोरीपुरे तडे तेणेव उवागच्छइ। भार्ययैवमुक्तो तं पुरुषं पश्यति दृष्ट्वा च स्वस्त्रियं प्रत्येवं बभाण - हे वल्लभे ! एषः कूपपुरुषो न निस्सरिष्यति न निर्गमिष्यति / मधुबिन्दुस्वादविलुब्धस्तेन कारणेन न निष्क्रमिष्यति / ततः स्त्रीत्थमवादीत् - स्वामिन् ! एतन्महत्सङ्कटस्थानमन्यच्च गजेन्द्रेण शाखा दोलिता, यावन्मक्षिका भक्षयन्ति शरीरम्, एतद् दुःखमध्ये स्वामिन् स्तोकं बिन्दुस्वादसुखं न त्यक्षति किम् / महद्दुःखमनुभूयतेऽनेन / तस्मात्त्वमेनं निष्कासय मद्वचसा / ततो विद्याधरो दयां दत्वा यत्रैव कूपपुरुषस्तस्योपकण्ठे विमानमवतारयति / अवतीर्य च स्थापयति / ततः कूपकण्ठे स्थित्वा विद्याधरोऽवादीत् तम् - भो दुःखीन् पुरुष! मम बाहुविलग्नो भव / त्वां यथा निष्कासयामि मदेतद्विमाने तिष्ठ / ततः स पुमान्नेवमवादीत् - भो परोपकारिन् ! महाभागकं क्षणं विलम्ब कुरु / प्रतीक्षस्व एतन्मधुबिन्दुकं मुखे यावन्निपतति / मदीयैतदेकबिन्दुपतनानन्तरमहमुपागमिष्यामि / इत्थमुक्त्वा तद्विन्दुकमास्वादयति / पुनरपि विद्याधर एवमवादीत् / द्वित्रिर्वारं शब्दापयति कूपपुरुषम् / पुनः स वक्ति - क्षणं प्रतीक्षस्व तं विलम्बयति / किं बहुना स्वादलुब्धो न निर्गमितः / विद्याधरः स्वस्थाने गतः / ततो जम्बुस्वामिनोक्तम् / भो प्रभव ! तत्र सङ्कटे सुभटः कश्चित्प्रणश्यति जंबु अज्झयणं : जम्बूचरितम् Page #40 -------------------------------------------------------------------------- ________________ तए णं सोरीपुरवासी दो ववहारिया / तेणं सा मंजूसा गहिआ / एगंते विहाडेइ। जेणे गिहे पुत्तं अत्थि पुण पुत्ती नत्थि तेण ववहारिणा पुत्ती गहिआ। जेणे गिहे पुत्ती पुण पुत्तं नत्थि तेण ववहारिणा पुत्तं गहिअं / पुव्वनाममुद्दालंकिआ तस्स नामेण विवड्डइ / कमेण जुव्वणालंकिआ सरिसया से दुवे अण्णोण्णं पाणि गिण्हाविया। सुहंसुहेण विलासमाणे अण्णया पइ पिया सारि-पासे कीलमाणे अण्णोण्णं मुद्दिआ पासइ नियनामअलंकिया / तया णं ते दुवे संकिआ, कंपिआ अन्नोन्नं अम्मापिय पुच्छा जमुणा मंजूसा लद्धा सव्वं निवेइयं / अन्नोन्नं भायभइणी विआणिआ। कुबेरदत्ता अइववेरग्गं पत्ता पव्वइआ / बहु छट्ठट्ठमदसमदुवालसतवं आराहेइ / अण्णया सुक्कज्झाणे झाएड्हा जीवे महापावकम्मकारी बंधवा भयणी न वा प्रणश्यति / एवमुक्ते प्रभव एवमवादीत् - तत्र जम्बु ! सुभटः, ऊर्जस्वी सर्वशिल्पकुशलो युवा स तत्र न तिष्ठति / ईदृशः को मूढो यस्तत्र तिष्ठति / ततो जम्बु प्रोवाच - भो प्रभव ! एतदेव संसारस्वरूपं विजानीहि / असारसंसाररूपाटव्यां पुरुषो जीवः, गजेन्द्ररूपं मरणम्, कूपं जन्मावताररूपम्, अजगरो जरारूपम्, चत्वारः सर्पाः क्रोधमानमायालोभरूपाः, वटशाखारूपमायुः, द्वौ पक्षौ मूषकरूपौ श्वेतश्यामौ, मधुमक्षिका आधिव्याधिरूपाः, मधुबिन्दुसदृशं विषयसुखम्, तत्र विद्याधररूप: सुसाधुः, प्रवचनरूपं गुरुवचनं विमानम्, ततः प्रभव ! ईदृक्षेऽर्थयोगे कथं निस्सरति वा न निस्सरति / प्रभवो वदति - यो विचक्षणः शूरः स निस्सरति / जम्बु वदति - तस्मादहं मधुबिन्दुसमानं विषयसुखं तत्र विद्याधररूपो सुसाधुस्तत्संयोगे विषयसुखं बिन्दुसमानं त्यक्त्वा संयमे विचरिष्यामि / भो प्रभव ! अहिंसा समो धर्मो नास्ति, सन्तोषसमं सुखं नास्ति, सत्यसमं शौचं नास्ति, शीलसमं मण्डनं नास्ति / एतत्सर्वं वचः प्रभवं प्रति न रोचते / यथाऽलवणमोदनम्, यथा दीपस्य पतङ्गाः, यथा स्तेनस्य ज्योत्स्ना, कृपणस्य दातारः, यथा कुपुत्रस्य मातृपितृवचनं तथा जम्बूवचनं न रोचते प्रभवस्य / (जम्बूदृष्टान्ते प्रथमोद्देशकः समाप्तः) पुनरपि प्रभव एवमवादीत् जम्बूकुमारं प्रति - भो जम्बु ! मातापिता जंबु अज्झयणं : जम्बूचरितम् Page #41 -------------------------------------------------------------------------- ________________ विलसिआ। एस पावं किहं वुच्छिंदिस्सइ। एवं सुक्कलेसाए ओहिनाणे समुप्पण्णं / ते णाणजोए बंधवचरिअं विलोयइ / तं जहा - स कुबेरदत्ते ववहारट्ठाए महुराए पत्तो / कम्मजोए विसयवियारवसिए कुबेरसेणा वेसा सरूवा दिट्ठा मोहं गया। ते कुबेरदत्त कुबेरसेणा सद्धि विलासमाणे एगपुत्तं पयाया दिट्ठा / कुबेरदत्ता साहुणी सीसं धुणइ / हा धी विसय जेण जीवे कज्जं अकज्जं न वेयइ / एस जीवे, धणे, आउयइत्थिविसए ववहाररासी जहिं ही तिप्पति नत्थि / कुबेरदत्त अयाणमाणे मायसद्धिं भोगं भुंजइ पुत्त पसविया / अहं पडिबोहट्ठाए तत्थ गच्छामि / एवं आभोए गुरुआणाए साहुणी महुराए आगया / जेणेव कुबेरसेणा गेहे तेणेव बान्धवकलत्रमित्रस्वजनपरिजनसम्बन्धिज्ञातिवर्गसुखं मा मुञ्च न विसृज। जम्बू एवमभाषिष्ट - भो प्रभव! एते सर्वजना आत्मीयस्वार्थकर्मयोगेन मिलिताः सन्ति। संसारेऽस्मिन्नसारे जीवः कोऽपि कस्यापि नास्त्येकं पुण्यं विनाऽत्महितमन्यन्नास्ति। भो प्रभव ! स्थाने स्थाने भार्यापुत्रबन्धवा भवे भवे स्वकीयकर्मयोगेन मिलिता भिन्नभिन्नगतिभ्य उद्धृता एकीभूताः सङ्गताः / भो प्रभव ! एषो धर्मो दुर्लभः, स्वजनसङ्गमः सुलभः / भो प्रभव ! एकस्मिन् भवे ऽष्टादशनातरका अभुवन् / प्रभवो वक्ति - भो जम्बूं! ममाष्टादशगोत्रदृष्टान्तं वद / ततो जम्बू तं प्रत्येवमवादीत् भो ! श्रुणु / ___ इहैव जम्बूद्वीपे भारते वर्षे मथुरा नाम्नी नगर्यभूत् / तस्यां मथुरायां कुबेरसेना नामा गणिका परिवसति / सुरूपा, सयौवना, चतुःषष्टिललनाविज्ञानगुणगणालङ्कृता, गौराङ्गी, परनरविप्रतारणपरा, नयनबाणवेधनसमर्था, परधनप्रत्यक्षवञ्चिका ग्रहणसमर्था / अन्यदा केनचित्पुरुषेण सार्धं सुखान्युपभुञ्जाना विचरति मायामिथ्याकरण्डिका / ततः कुबेरसेनयाऽन्यदा पुत्रपुत्रीलक्षणं युगलं प्रसूतम् / दशदिनानन्तरं तद्युगलं नामाङ्कितमुद्रिकाङ्कितं कृत्वा कुबेरसेनया पट्टकूले परिवेष्ट्य पेटिकायामन्तरा संस्थाप्य मञ्जूषा यमुनासरित्प्रवाहे मुक्ता / ततः सा मञ्जूषाऽनुक्रमेण शौरीपुरसमीपे प्राप्ता / तत्र शौरीपुरवास्तव्यौ जंबु अज्झयणं : जम्बूचरितम् Page #42 -------------------------------------------------------------------------- ________________ उवागच्छइ उवागच्छित्ता वेसं कुबेरसेणं साहुणी एवं वयासी - कुबेरसेणा ! मम ! उवस्सयं दावेह / तया णं वेसा वयइ-एस सालाए चिट्ठह तया णं एस मम पोयं रोवइ तया णं एस पालणं हल्लोलेह / तया णं ते साहुणी तत्थ ठिया / ते सालामज्झे गब्भघरए कुबेरसेणाए सद्धिं कुबेरदत्त विविहं कामं वियरइ। तेणं समएणं पालणं पोय रोयइ / मज्झत्थि वेसा वयइ-साहुणी ! पोअ पंजरं हल्लोलेह / तया णं ते साहुणी महुरवयणेण हालरुअं गाएइ / तं जहा- बालग ! मा रोयह तुमं मम एग माया बंधव मा रोयह / 1 / मम वल्लह कुबेरदत्त तस्स पुत्त द्वौ व्यवहारिकौ परमवयस्यौ स्वेच्छया धुनीतटनिकटे सोल्लासं क्रीडां कुर्वन्तौ तत्रैव समुपस्थितौ / ताभ्यां सा मञ्जूषा यमुना प्रवाहतो निष्कास्य गृहीता। रहसि तामुद्घाट्य तस्थौ / ताभ्यां परस्परमेषः पणकृतो यत्किञ्चिदस्यां मध्ये निर्गमिष्यति तद्विभागं कृत्वा वां गृहीष्यावः / ततो निर्गतं तद्युगलं यस्य गृहे पुत्रोऽस्ति तेन सुता गृहीता। ततः पूर्वनामाङ्कितमुद्रिकां दृष्ट्वा मातृपितृभ्यां तयोस्तन्नामैव रक्षितम् / क्रमेण यौवनमधिगतौ सश्रीकौ, गुणालङ्कृतौ, सुरूपौ, सलावण्यौ तौ द्वावन्योन्यमनुक्रमेण पूर्वकर्मसंयोगतः परिणीतौ / शुभलग्ने मातृपितृभ्यां परिणायितौ / सुखंसुखेन भोगान् विलसन्तौ विचरतः / अन्यदा पतिपत्न्यौ सारिक्रीडां क्रीडन्तौ दिव्यन्तावन्योन्यं मुद्रिकां पश्यतः / निजनिजनामाङ्कितमुद्रिकां विलोकयन्तौ शङ्कितो, काक्षितौ / ततस्तौ द्वावन्योन्यं मातापित्रोनिदानं पप्रच्छतुः / मातृपितृभ्यां सर्वं वृत्तान्तं ताभ्यां प्ररूपितम् / यथा मञ्जूषायां लब्धौ तथाऽऽमूलचूलतो निवेदितम् / ततोऽन्योन्यं भ्रातृभगिन्यौ विज्ञाय कुबेरदत्ताऽतीववैराग्यमनुप्राप्ता साध्वीपार्वे प्रव्रजिता / बहूनि षष्टाष्टमदशमद्वादशादिना नानाविधतपांसि तप्यमाना विचरति / ज्ञानमाराधयति / अन्यदा प्रस्तावे शुक्लध्यानं ध्यायन्तीत्थं वितर्कयन्त्यासीत् / हा जीव ! पापिन् महाकिल्बिषकारिन् त्वं तेभ्यः पातकेभ्यः कथं मुच्यसे ? यतो भ्राताभगिनीं विलसत इति दुष्टकर्मविपाकं परत्रमहाकटुकफलं नरकनिगोदादिगति ईहाञ्चक्रे / एवं शुक्लध्यानपादसंस्पर्शनादवधिज्ञानं समुत्पन्नम् / सा तेन ज्ञानेनाभोगयति, जंबु अज्झयणं : जम्बूचरितम् 26 Page #43 -------------------------------------------------------------------------- ________________ तुमं तेणं मम पुत्त, मा रोयह / 2 / मम पाणवल्लह कुबेरदत्त तस्स तुमं बंधव तेण मम तुम देउर, मा रोयह / 3 / मम बंधवस्स तुमं पुतं तेण तुमे मम भत्तीज, मा रोयह / 4 / मम मायापति तस्स तुमं बंधव तेणं तुम मम पित्तिय, मा रोयह / 5 / मम सवक्क पुत्तस्स तुमं पुत्तं तेण तुमं मम पउत्त, मा रोयह / 6 / ए छ नायरे साहुणी पोअ सद्धिं भासियाइ / तओ पच्छा साहुणी छ नायरे बंधव कुबेरदत्त सद्धिं भासा तं जहा - भो कुबेरदत्त ! सुणेह - तुम मम एगमाया तेणं तुमं मम बंधव सुणेह।१। विलोकयति / भ्रातृचरित्रं द्योतयति। ततः स कुबेरदत्तः व्यवहारार्थं मथुरां प्राप्तः / कर्मवशतस्तत्रैव पुरि विषयविकारव्यापारवशंगतः / कुबेरसेनावेश्यां सुरूपां दृष्ट्वा तया जनयित्र्या सह कन्दर्पसर्पो दृष्टो मोहंगतः / अज्ञानकर्मोदयबाहुल्यात् तं तथाविधं महामोहग्रस्तं कुबेरदत्तं कुबेरसेनासार्धं विलसन्तं ततश्च तमेवैकपुत्रप्रजातं विज्ञाय दृष्ट्वा च कुबेरदत्ता साध्वी तच्चरित्रं शीर्ष धूनयति / संसारासारतां विचार्येत्थं वक्ति - हा धिग् विषयकर्मणो मोहकर्मणो येनाऽयं जीवः कार्याकार्यं न वेत्ति, यतो जीवो धनायुःस्त्रीषु न कदापि तृप्त इति / विषयवशतो भ्रातरं मदनानलज्वालाकुलकलितं दृष्ट्वा साध्वी वक्ति - कुबेरदत्तोऽयं मातरमजानानो मातुः सार्धं भोगान् भुनक्ति। ततः सुतः सवित्र्या सह लुब्धः / अऽतोऽहं प्रतिबोधार्थं तत्र व्रजामि / मनसैवं कुबेरदत्ता साध्वी विचिन्तयति / तत इत्थं विचिन्त्य गुरुण्यभ्यनुज्ञाता प्रदत्तादेशा ततो विजहार / क्रमानुक्रमेण मथुरायामाजगाम ततो यत्र कुबेरसेनावाराङ्गनागृहं तत्रैवोपागात् / उपागत्य च कुबेरसेनां पण्याङ्गनामेवं वदति - कुबेरसेने! मामुपाश्रयं दापयत / तदा वेश्या वदति - शालैषा सुन्दरा तत्र निवासं कुरु / तत्र तिष्ठ / तदा साध्व्या विचारितम् - एषोपशमरसमयी येनानयोपशमरसमयं वाक्यं प्रयुक्तमिति कृत्वा सा वेश्यायाः सुलभबोधित्वं विज्ञातम् / साध्व्या विज्ञाय च तत्रैव तद्वसत्यां चानुज्ञाता समुपस्थिता तत्र शालायामुषिता / तस्यां शालायां मध्यगृहे कुबेरसेनासार्धं जंबु अज्झयणं : जम्बूचरितम् 27 Page #44 -------------------------------------------------------------------------- ________________ मम अम्मा तस्स तुमं पइ तेणं तुम मम पिया सुणेह / 2 / मम पिया तस्स तुमं पिया तेणं तुमं मम विद्धपिया सुणेह / 3 / तुमं मम पाणि गिण्हइ तेणं तुमं मम वल्लह सुणेह / 4 / मम सवक्क तस्स तुमं पुत्तं तेणं तुमं मम पुत्त सुणेह / 5 / मम देउरं तस्स पिया तेणं तुमं मम ससरा सुणेह / 6 / ए छ नायरे साहुणी कुबेरदत्त पयं भासियाई। तओ पच्छा अम्मा कुबेरसेणा पयं छ नायरे साहुणी भासइ / तं जहाअम्मा कुबेरसेणा ! सुणेह - तुमे अहं पसविआ तेणं तुमं मम अम्मा सुणेह / 1 / पिआ वि पिआ तस्स तुमं इत्थी तेणं मम विद्धमाया सुणेह / 2 / मम बंधव तुमं कुबेरदत्तो विविधकाम-भोगानुपभुञ्जानो विचरति / महदव्यवहारमयोग्यकार्यमाचरतीत्यर्थः। तस्मिन् समये पोतदोलापञ्जरके पोतो रोदति / तदा मध्यस्थगृहगता कुबेरसेना साध्वी प्रति वक्ति - साध्वी पोतपञ्जरं दोलय हल्लोलयेत् / ततस्तदानीं तयेत्युक्ते सा साध्वी मधुरवचनेनोल्लापनकं गायति तां विजिज्ञापयितुम्, तद्यथा - बालक ! मा रोद तव ममैका माता अतो भ्राता रोद 1 / मम वल्लभः कुबेरदत्तः तस्य त्वं सुतोऽतो पुत्र मा रोद 2 / मत्प्राणप्रिय कुबेरदत्तस्तस्य त्वं भ्राता तेन त्वं मम देवरो मा रोद 3 / मभ्रातृपुत्रत्वेन त्वं भ्रातृजो मा रोद 4 / मन्मातृपतिः कुबेरदत्तस्तस्य त्वं भ्राताऽतो पितानुजः पितृव्यः श्रृणु 5 / मम सपत्नी तस्य पुत्रस्यत्वं पुत्रस्तत स्तेन त्वं पौत्र मा रोद 6 / एते षट् नातरकाः साध्व्या पोतेन सार्धं भाषिताः / ततः साध्वी षट् नातरका भ्रातृकुबेरदत्तेन सार्धं भाषयति - तद्यथा-भो कुबेरदत्त ! श्रुणु / तव ममैका माता तेन त्वं भ्रातश्रुणु 1 / मम मातृपतित्वात् हे पितस्त्वं श्रुणु 2 / मत्पितास्तस्य त्वं पिता ततो मम पितामह त्वं श्रुणु 3 / त्वं मत्पाणिगृहीता ततस्त्वं मद्वल्लभ श्रुणु 4 / मत्सपत्नी तस्य त्वं पुत्रस्ततः सपत्नीपुत्रत्वेन पुत्रः श्रुणु 5 / मद्देवरस्तस्य त्वं पिताऽतो मम श्वसुर श्रुणु 6 / एते षड् नातरकाः साव्या कुबेरदत्तं प्रति भाषिताः / जंबु अज्झयणं : जम्बूचरितम् Page #45 -------------------------------------------------------------------------- ________________ भारिआ तेणं तुमं मम भोजाइ सुणेह / 3 / सवक्कपुत्तस्स तुमं कलत्त तेणं तुमं मम वहुअं सुणेह / 4 / मम भरतारस्स तुमे माया तुमं मम सासु सुणेह / 5 / मम भरतार तस्स तुमं भारिया तेणं मम तुमं सवक्कि सुणेह / 6 / ए छ नायरे साहुणी कुबेरसेणा पइ भासिता। एवं अट्ठारस नायरे गब्भघरमज्झे कुबेरसेणाए सुच्चा आसुरत्ते सालं उवागए / एवं वयासी - साहुणी ! एस असमंजसवयणं असच्चं केणतुणं वयइ / ततो मात्रा सार्द्ध कुबेरसेनया सह षड्गोत्रा भाषयति - तद्यथा मातः कुबेरसेने ! श्रुणु तथा मां त्वं प्रसूता तवात्मजाऽहं ततस्त्वं मम माता श्रुणु 1 / मत्पिता कुबेरदत्तस्तस्य माता त्वं तेन पितामही श्रुणु 2 / मभ्रातृभार्यात्वेन मम भ्रातृजाया श्रुणु 3 / मत्सपत्नीपुत्रस्य त्वं जाया तेन.मद्वधू श्रुणु 4 / मद्भर्तुस्त्वं माता ततो मम श्वश्रू श्रुणु 5 / मद्भर्तुस्त्वं भार्या तेन मत्सपत्नी श्रुणु 6 / एते षट्नातरकाः साध्व्या मातरं कुबेरसेनां प्रति भाषिताः / एवं सर्वमीलनेऽष्टादशगोत्रा नातरकाः सञ्जाताः / ततो गर्भगृहगता कुबेरसेना श्रुणोति / तान् श्रुत्वाऽऽसुरत्वं चण्डत्वभावमुपस्थिता / साध्वीनिकटमुपागता एवमवादीत् - साध्वि! महाव्रतधारिणि ! त्वमेतदसमञ्जसवचनमसत्यं केनार्थेन वदसि ? एषः किं साध्वीधर्मो ? यतः साधवोऽशुभमयुक्तमश्रुतं न भणन्ति / एषः साधुधर्मः, त्वयाऽश्रुतपूर्व वाक्यं कथमवाचि? तयेत्युक्ते साध्वी मितमञ्जुलमधुरवाण्या तां प्रत्येवमवादीत् - कुबेरसेने ! श्रुणु। साध्व्योऽलीकमसमञ्जसवाक्यं न वदन्ति / पुनरपि कुबेरसेना विनयेन साध्वीमेवं परिपृच्छति - साध्वी ! सत्यं वद / ततः साध्व्या पश्चात्सर्वमामूलचूलतः सर्वं सत्यं स्वानुभूतं निवेदितं यथाजातम् / ततः कुबेरदत्तया मञ्जूषादिवृत्तान्तं प्रकाशितम् / तत्श्रुत्वा कुबेरसेनाऽतीवपश्चात्तापं विदधति / बहुवैराग्यभावेन संवेगमुपागता संयमं गृहाति। तत उग्रतपसा कर्मनिर्बलं कृत्वाऽनशनेन मृत्वा देवलोकं प्राप्ता / कुबेरदत्ता साध्व्यपि चारित्रं सम्यक् प्रपाल्यान्तेऽनशनाराधनादिसमाधिमरणेन मृत्वाऽनुक्रमेण सद्गतिं गता। जंबु अज्झयणं : जम्बूचरितम् 29 Page #46 -------------------------------------------------------------------------- ________________ एस किं साहुणीधम्मे / साहुणी हास, असुहं अजुत्तं सविअजुत्तं न भणंति / एस. साहुधम्मे / तया णं सभासाए साहुणी एवं वयइ - कुबेरसेणा ! साहुणी असच्चं न वयइ / पुणरवि कुबेरसेणा विणएणं पुच्छइ / पच्छा साहुणीए सव्वं निवेइयं / कुबेरसेणा तुमं कुबेरदत्तकुबेरदत्तामंजुसाइवुत्तंतं सुच्चा अइव पच्छाहावं वेयइ। बहु वेरग्गभावसंजमेणं गिण्हइ / उग्गं तवं कम्म निब्बलं किच्चा देवलोए पत्ता / पभवा ! संसार एस लक्खणे / एस सव्वकुडुंब एवं भाणियव्वं / कुडुंब एस मायाजालं एस को वि मोहं कीरइ / जे कीवाणं कायराणं इहलोए पिवासी परलोयपरमुहाणं ते जीवे संसारसुहं वेयइ। जिणवयणं एवं तं जाणइ। जाई जोणिगामगोयनयरठामनामकुलं नत्थि जीवे न फासियं तम्हा एग धम्ममग्ग सरणं करिस्सइ / (जंबू दिटुंते बीओ उद्देसो समत्तो) ततो जम्बू वक्ति - भो प्रभव ! एष संसार ईदृग्लक्षणः / एतत् कुटुम्बं मायाजालसमानं स्वप्नोपममवगम्यैतस्मिन्महामोहः कथं क्रियते / ये कातरा इहलोक सुखप्रसक्तचित्ता विषयपिपासया परलोकसाधनपराङ्मुखास्ते जीवाः संसारसुखं वेदयन्ते / तथाहि-भो प्रभव ! संसारेऽपारे तत्स्थानं नास्ति यज्जीवेन पर्याप्तापर्याप्तसूक्ष्मबादरत्रसस्थावरत्वेन चतुर्दशरज्वात्मको लोको न स्पृष्टोऽभवदनेन प्राणिना / यत उक्तम् - तत्स्थानं नास्ति लोकेऽस्मिन् वालाग्रभागमानतः / यज्जीवैः कर्मयोगेन न च स्पृष्टं कदापि चेत् // 1 // प्रभव ! तानि जनपदजातियोनिग्रामनगरस्थाननामकुलगोत्राणि न सन्ति यज्जीवेनाऽसंस्पृष्टानि / तस्मादीदृशं स्वरूपं विज्ञाय धर्मः शरणत्वेन क्रियते / मनसि धार्यते सर्वदुःखापहः श्रीजिनोक्तः / (इति श्रीजम्बूदृष्टान्ते द्वितीयोद्देशकः) पुनरपि प्रभवो जम्बूमेवमवादीत् - जम्बू ! एतस्मिन्संसारे सुन्दर्यो नवयौवना, पद्मलोचना, शशाङ्कवदनास्त्रियः तासां सङ्गमं समधिगम्य ये ताभिः सार्धं न श्लिषन्ति सुरतसुखमनुभवन्ति (च) तेषां मनुष्यजन्मप्राप्तमपि निरर्थकं जंबु अज्झयणं : जम्बूचरितम् Page #47 -------------------------------------------------------------------------- ________________ तईओ उद्देसो - महेसरदत्तदिद्रुतो पुणरवि पभव एवं वयासी - जंबु ! एस संसारे सुंदरी नवजुव्वणा सद्धि न आलिंगइ तस्स जम्म निरत्थयं वियाणह। पुण तव गिहे पुत्तं विणा एरिसि रिद्धिं कहं पाविस्सइ / जंबु ! जहा - पुराणे एरिसं वयणं अत्थि / तं गिहं सुण्णं पुत्तविणा, बंधवं विणा दिसि सुण्णा, सत्थं विणा सुहडसुण्णं, दरिद्देण सव्वं सुण्ण। तेणं तव भारियाए एगं पुत्तं भवइ / पच्छा तस्स पुत्तस्स गिहभारं ठवेइ पच्छा संजमेण विहर / पुण पुराणे पुरिसं वयणं अत्थि। पुत्तं विणा गइ नत्थि सग्गसुहं नत्थि, तम्हा पुत्तमुहं दिट्ठा पच्छा ते माणवा सग्गं पावइ / तम्हा जंबु ! गिहं चिट्ठह / तया णं जंबू वयइपभवा ! पुत्तोवरि मित्ति मा धरेह / पशु बहवा पसवइ / तओ णं किं पसु सग्गं विफलं जानीहि / पुनस्तव वेश्मनि पुत्रं विनैषा श्रीः कुत्रापि कस्यचिदन्यस्य हस्ते समेष्यति कुलटाङ्गनावदन्यत्र त्वल्लक्ष्मीः / जम्बु ! पुराणेऽपीदृशं वचनं प्रोक्तमस्तिपुत्रं विना तद्गृहं शून्यम्, बान्धवैर्विना दिग्शून्या, प्रहरणं विना शून्यं सैन्यम्, राज्यं शून्यं निःसचिवम्, सरः शून्यं जलं विना, मुखं नेत्रं विना शून्यम्, भोज्यमाज्यं विना शून्यम्, दयिता दुःशीला तस्यापि गृहं शून्यम्, सैन्यं स्वामि विना शून्यम्, देवं विना प्रासादः शून्यः, तथा दरिद्रेण सर्वं शून्यम् / ततस्तव पत्न्योऽङ्गजं यावज्जनयन्ति तावत्कालं प्रतीक्षस्व / तत एकस्मिन् सुते जाते पश्चात्सुतं स्वगृहभारे विनिवेश्य त्वं संयमे विचर / पश्चात्संयममार्गमनुष्ठियते त्वया / पुराणेष्वीदृशं वचनमस्ति - विना पुत्रं गतिर्नास्ति स्वर्गसुखं सर्वथा नास्ति तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्देवाशनं प्राप्नुवन्ति मनुष्याः / तस्मान्मद्वचसा जम्बु ! गृहे तिष्ठ / तदानीं जम्बूः प्रभवं प्रत्येवं वदति - भो प्रभव ! पुत्रोपरि स्नेहभावं न ध्रियते / मैत्रीभावमपि मा धर / प्रभव ! पशवो बहवो प्रसवन्ति पुत्रान् ततः स्वर्गं किं प्राप्स्यन्ति / ततः प्रभव एवमवादीत् - जम्बु! पुत्रं विना पितुः परलोकगतस्य वारि को दास्यति / जम्बू वक्ति - प्रभव ! कोऽपि कस्यापि पानीयं न दास्यति / सर्वे जीवा निजनिजकर्मवशतः संसारे परिभ्रमन्ति / जंबु अज्झयणं : जम्बूचरितम् Page #48 -------------------------------------------------------------------------- ________________ पाविस्सइ / पभव एवं वयासी - जंबु ! पुत्त विणा पिअरं वारि को वि दाविस्सइ / जंबु वयइ - पभवा ! कोवि कस्सइ पाणी दाविस्सइ / सव्व जीवे निय निय कम्मप्पसाए संसारे परिफुरइ / पभवा ! तेण को वि पिआ को वि पुत्ता जहा महेसरदत्ते / पभव वयइ - ते महेसरदत्त दिटुंत मम उवदिसेह / जंबू वयइ - पभवा ! इहेव जंबूद्दीवे द्दीवे भारहे वासे विजयपुरे नयरे महेसरदत्त ववहारी एगे वसइ / जिणधम्मं न याणइ / भद्दपरिणामे विहरइ / अण्णया महेसरदत्तपिया मरणट्ठाए भूमिसंथरिया पुत्तेणं एवं वयासी - पुत्त ! अप्पकुले सराह (श्राद्ध) समए एगं महिसं घाइज्जइ / तुम मम दिणे महिसं संभारे कज्जं करेह / पुत्तं तहत्ति पडिवन्नं / तओ पच्छा स पिया अट्टज्झाणे कालं किच्चा महिसे पाउब्भूओ / महेसरदत्तमाया मंदिरमोहे कालं किच्चा साणी पुणा वियरइ / चतुर्गतिषु परिस्फुरन्ति / प्रभव ! तेन न कोऽपि कस्य पिता, न कोऽपि सुतः, यथा महेश्वरदत्तव्यावहारिकः / प्रभवो वक्ति - जम्बु ! महेश्वरदत्तदृष्टान्तं ममोपदिशत / जम्बू वक्ति - प्रभव ! श्रुणु। इहैव जम्बूद्वीपे भारते वर्षे विजयपुरनगरे महेश्वरदत्तो व्यावहारिकः परिवसति / परममिथ्यात्वमोहितमतिः / जिनधर्मलवलेशमात्रं न जानाति परं भद्रकपरिणामो विचरति / अन्यदा महेश्वरदत्तश्रेष्ठीपितामरणार्थं भूमौ संस्तारितः पुत्रं प्रत्येवमवादीत् - भो पुत्र ! आत्मीयकुले ईदृशी कुलक्रमायाता परम्परागता स्थितिरस्ति / श्राद्धसमय एको महिषो व्यापाद्यते स्वजनवर्गं पोषणार्थम् / ततस्त्वयापि मम प्रदेयः / महेश्वरं पुत्रं संस्मारयति पिता ततस्तेन तथेति प्रतिपन्नम् / ततः पश्चात्स पिताऽऽर्तध्यानेन कालं कृत्वा महिषत्वेन तत्रैव प्रादुर्भूतः / महेश्वरदत्तमाता तस्यैव मन्दिरान्तरा कालं कृत्वा शुनीत्वेन समुत्पन्ना विचरति गृहमध्य इतस्ततः / स महेश्वरदत्तोऽन्यदा कदाचिन्निजस्त्रियमन्यपुरुषेण सार्धं विलसन्ती क्रीडन्तीं पश्यति / तदानीमेवमभ्यर्थितं चिन्तितम् - हा स्त्रीविश्वासं कश्चिन्मनुते यो मनुते स मूढपुरुषः / विडम्बनमेतत् तद्यथा - स्त्रियो वक्त्रवचने चन्द्रवदनवच्छीतले, वाणी मधुसदृशा 32 जंबु अज्झयणं : जम्बूचरितम् Page #49 -------------------------------------------------------------------------- ________________ तया णं महेसरदत्त अण्णया कयाइ नियभारिआ अण्णपुरिससारिसया विलासमाणी पासइ / तया णं एवं अब्भत्थिए - हा ! “इत्थिविसासं मण्णयइ / से मूढपुरिसे"-विद्धवयणं एस सच्चं / तं जहा - वयणं वाणी महुरगविलमणे निग्घाय दिट्ठी, सुकुमाल अण्णपुरिसं विलसइ / अण्णपुरिसं चिंतणं तेण इत्थीविसासं मूढलक्खणं / जहा पएसी सूरीकंता इव भाणियव्वा / इत्थी णं सहावे सत्तदोसा पन्नत्ता / तं जहा - अतहं१ साहसं२ माया३ मूढत्तं४ अइलोहं५ असुअं६ अहिंसाहीणं७ एस सत्तदोसा तेण इत्थी न वीसासं / एवं अब्भत्थिमाणे रोसवसे अण्णपुरिसं घायइ। मिष्टा, कृष्णा मनसि स्त्रियः पापचरित्रकारिण्यः, निघृणा देहे सुकुमालिन्यः कर्मतः कठोराः / यतः - आलिङ्गत्यन्यमन्यं रमयति वचसा वीक्ष्यते चान्यमन्यम् / रोदत्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते / शेते चान्येन सार्धं शयनमुपगता चिन्तयत्यन्यमन्यम् / स्त्री वामेयं प्रसिद्धा जगति बहुमता केन दृष्टेन सृष्टाम् // 1 // इति हार्दम् / यदन्यपुरुषेण विलसन्त्यन्यं मनसि विचिन्तयन्त्यन्यं निर्भर्त्सयन्त्यन्यं विडम्बयन्ति / यतः - सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति / एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति // 1 // अतः स्त्रीविश्वासं मूर्खलक्षणम् / यथा प्रदेशीसूरीकान्तेव स्त्रीचरित्राणि बोद्धव्यानि। स्त्रीस्वभावे सप्तदोषाः प्रज्ञप्तास्तद्यथा - अनृतम्, साहसम्, माया, मूर्खत्वम्, अतिलोभता, अशौचम्, निर्दयत्वं, च स्त्रीणां दोषाः स्वभावजाः 1 / तेनार्थेन स्त्रीणां विश्वासो न कर्तुं योग्यः, एवं विचिन्तयन् रोषवशतोऽन्यं पुरुषं हन्ति / सोऽन्यपुरुषः स्वात्मदोषं स्वल्पं विजानन्नात्मानं निन्दन् कालं कृत्वा तस्यैव गृहे तत्स्त्रीकुक्षौ स्ववीर्यमध्ये गर्भत्वेन समुत्पन्नः / स जारनरो नवसु मासेषु व्यतिक्रान्तेषु यावद्दारकं जंबु अज्झयणं : जम्बूचरितम् Page #50 -------------------------------------------------------------------------- ________________ ते अण्णपुरिसे अप्पदोसं वियाणमाणे अप्पनिंदमाणे कालं किच्चा महेसरदत्तइत्थिकुच्छे विरीयमझे पुत्त समुप्पन्नो / से पुत्ते नवण्णं मासाणं जाव पुत्तं पयाया / अइव महेसरदत्तस्स ते पुत्त वल्लहो / अहनिसि उच्छंगे निवेसावेइ / महेसरदत्ते स पुरिसघायं को वि न याणेइ / मम्मए पच्छन्नं ठिया। एस पंडियलक्खणा पन्नत्ता तं जहा-अटुं पणटुं, मणकट्ठ, गिहदुचरियं, सयणवंचणं, पूअणअवमाणं एअं च मम्म पंडिया न पयासेइ। ____तए णं महेसरदत्ते स पुरिसघाए तुसणीए सुहंसुहेण विहरइ / तए णं से महेसरदत्तभारिया पइ उवरि विसेसभत्तिविणयं सुस्सुपज्जुवासइ / एवं चिंतइ / एस पइ धण्णो जेणं मम चरियं न पयासियं / अहं अधण्णा जेण मए भत्तारपुट्टि दाविया / अहुणा अह मम जावज्जीव सीलधम्मा अइव मणपिम्मा पंचविहं कामं विहरइ / तए णं से महेसरदत्ते अण्णयाकयाई पिअकम्म सराह आरंभिया / तं दिणे पियावयणं संभारिया एगमहिसं सद्दाविया। कम्मजोए से पियाजीवमहिस सव्वकुटुंब सा महेश्वरपत्नी प्रसूता / सोऽङ्गजोऽतीव महेश्वरदत्तस्य वल्लभोऽहर्निशं स्वोत्सङ्गे निवेशयति / महेश्वरदत्तेन घातितो यो नरः तद्धातितवार्तां न जानाति कोऽपि / यतो मर्मस्थगनं कुर्वन्ति ते पण्डितलक्षणलक्षिता पुरुषाः प्रज्ञप्ताः / तद्यथा - अर्थं प्रणष्टम्, मनोगतं पातकम्, गृहदुश्चरित्रम्, आत्मनो गुह्यम् परापमानत्वम्, एतत् मर्मपञ्चकं पण्डिता विचक्षणा न प्रकाशयन्ति / ततः स महेश्वरदत्तस्तं पूर्वं व्यापादितं पुरुषं हत्वा तुष्णीकः सन् सुखंसुखेन विचरति / ततो महेश्वरभार्या भर्तुरुपरि विशेषतो भक्तिविनयशुश्रूषां कुर्वन्ती पर्युपासते / तच्चित्तं रञ्जयति / एष वल्लभो धन्यो येन मच्चरित्रं जने न प्रकाशितं न प्रकटितम् / अहं त्वधन्याऽकृतपुण्या येन कारणेन मया भर्तारं पृष्टि दत्ता / अहोऽहमधर्मिणी गुणैरदूषितं पतिमवगणय्य जारपुरुषसार्धं भोगाभिलाषान् पूरितवत्या मया कालो नीतः / अत आरभ्य मम यावज्जीवं शीलधर्म शरणम्, अतीव मनसि प्रेमपूर्णा पञ्चविधमानुष्यकान् कामभोगान् महेश्वरदत्तसार्धं भुञ्जाना विचरति / ततो महेश्वरदत्तेनान्यदा कदाचित्पितृकर्म श्राद्धरूपं प्रारब्धम् / तस्मिन् समये पितृवचनं संस्मरन्नेकं महिषं क्रीणयति मौल्येन लाति / कर्मयोगतः स जंबु अज्झयणं : जम्बूचरितम् 34 Page #51 -------------------------------------------------------------------------- ________________ साहिय घाया। मंसं खंडं खंडं सव्वं भुंजमाणे विहरइ / तए णं से महेसरदत्तमाया जीव साणी निजगिहं वियाणेइ मागया / से महिसअस्थि साणी आसायइ / जीहे मंसरुहिरं आहारेइ। तेणं समएणं धम्मघोस नामं अणगारे निग्गंथे आहारट्ठाए तत्थ उवागच्छइ / नाणजोए असमंजसं पासइ / सीसं धुणइ एवं वयासी-“स पियमंसं सरीरं पोसइ। सत्तु उच्छंगे निवेसावेइ / मम पियदिण उज्जमं साएवं भासइ। एस मोहबिडंबियं।" तए णं महेसरदत्ते साहुवयणं सुच्चा अब्भुटेइ वंदइ वंदित्ता एवं वयासी - सामी ! एस वयणं अहं न संबुद्ध / तओ पच्छा साहु पुरिसघायं सव्वं निवेइयं / से साहुवयणं साणी सुच्चा जाईसरणे समुप्पन्नं / ते जाईसरणजोए साणीएणं महेसरदत्तेण स गिहमज्झे पायाले निहाणं दंसावियं / ते निहाणं महेसरदत्तं गिण्हइ / मिच्छत्तमग्गं पिताजीवमहिषः सर्वकुटुम्बसमक्षं साक्षिकं घातितः / तत्पिशितं सर्वं स्वजनवर्ग निमन्त्र्य परिवेशितम् / ततस्ते सर्वे मांसमहिषं भुञ्जाना विचरन्ति / ततो महेश्वरदत्तमाताशुनीजीवो निर्मितां रसवन्ती ज्ञात्वा जना यत्राभ्यवहरन्ति तत्रैवागता / शुनी तस्य महिषस्यास्थीन्यास्वादयति / जिह्वया मांसं रुधिरमाहारयन्ती सुखं वेत्ति शुनी। तस्मिन्नवसरे धर्मघोषनामा निर्ग्रन्थोऽनगारः साधुराहारार्थमनुपयोगेन तत्रोपागच्छति / ज्ञानेनाभोगयति विलोकयति / ततोऽसमञ्जसं स्वरूपं पश्यति / शीर्ष धूनयति / मुनि हृद्येवं विचिन्तयति-अहोऽनर्थं पितृमांसेन शरीरं पुष्णाति / शत्रुमुत्सङ्गे निवेशयति / मुखे मत्पितॄणां मया दत्तमिति ब्रुवन्तं दृष्ट्वा तथैव प्रतिनिवृत्तो यथोपागतोऽभूत् / ततो महेश्वरदत्तः साधुवचनं श्रुत्वाऽभ्युत्तिष्ठति अभ्युत्थाय तूर्णं मुनिसमीपमुपागच्छति / मुनिमभिवन्दित्वा तत एवमवादीत् - स्वामिन् ! एतद्वचनं भवदुक्तं मया नावबुद्धम् / ततः पश्चादाग्रहात्साधुना यावत्परपुरुषहननादारभ्य सर्वो वृत्तान्तो निवेदितः / ततः साधुवचनं श्रुत्वोहापोहं कुर्वन्त्या शुन्या जातिस्मरणं समुत्पन्नम् / तेन जातिस्मरणज्ञानोपयोगेन शुन्या महेश्वरदत्तस्य गृहमध्ये पातालगतं निधानं दर्शितम् / तन्निधानं महेश्वरदत्तो लाति / साधुस्तु प्रतिगतः / ततो महेश्वरदत्तेन जंबु अज्झयणं : जम्बूचरितम् Page #52 -------------------------------------------------------------------------- _ Page #53 -------------------------------------------------------------------------- _ Page #54 -------------------------------------------------------------------------- ________________ भोआवेइं / हालिग संतुट्ठो एवं वयासी - एस मंडगगुलं किहं निप्पण्णइ / तया णं भारीआअम्माए जामाइ पइं गहुमंडग बीअं, गुलबीअं, इक्खुखंडं दाविआ। कुवं खणाइ उन्हालीए ववाही इक्खुवावणविही सव्वं निवेइयं / तए णं हालिगो संतुट्ठो सिग्घं जेणेव नियकरसणा तेणेव उवागच्छइ उवागच्छित्ता से पुफिय कोद्दवाइं सव्वं अपक्कं आमूलेइ / इक्खुवावणट्ठाए कुवं खणावेइ / तत्थ कुवठाणे सिला उववण्णा तं ठाणं चयइ / अण्णट्ठाणे खणावेइ तत्थवि सिला उववण्णा / तओ पच्छा से हालिगो पच्छातावं करेइ / हा! मया कोद्दवाइ असणं हारिअं, गुलमंडगं न निप्फाइयं / महापच्छातावं वेयइ / सामी ! तहा तुमं भविस्सइ / अम्हाणं सुहं चइत्ता संजमं न एगमणे / तेणं सिद्धिकण्णगं न पाविस्सह ! तेणं अम्ह सद्धि भोगं भुंजह / पच्छा जराए संजमं गिहिस्सह / (जंबू दिट्ठते चउत्थो उद्देसो समत्तो) ___पंचमो उद्देसो - वायसदिटुंतो तए णं जंबू समुद्दसिरीपई पत्तुत्तरं भासइ / सुभगि! अहं वायससरिसो लोही नत्थि / तेण पच्छातावं भवइ / सुणेह - इहेव जंबूद्दीवे द्दीवे भारहे वासे भरुअच्छिनयरे नरबयातीरे गयंद कलेवरे अस्थि / ते कलेवरभक्खणट्ठाए बहुविहा मुन्मूल्योत्पाट्य निक्षिप्तम् / एतदपि न निष्पन्नम् / अहमितो भ्रष्टस्ततो भ्रष्टः / द्वेऽपि कार्ये विनष्टेऽशनधान्यमुन्मूलितम्, गुडमण्डका अपि न निष्पन्ना / मयोभयं हारितम् / पश्चान्मनसि महत्पश्चात्तापं वेदयति / समुद्रश्री वदति - स्वामिन् ! यूयमपि तथैव भविष्यथ। तस्मादस्मत्सुखं विमुच्य संयमैकमना: पालयितुमशक्ताः सिद्धिवधूगमनसुखं न प्राप्स्यथ / तेनाऽस्मत्सार्द्धं भोगान् भुध्वम् / पश्चाज्जरावस्थायां संयम गृहीष्यथ / (इति जम्बूदृष्टान्ते चतुर्थोद्देशकः समाप्तः) / ततो जम्बू समुद्रश्रियं प्रत्युत्तरं ददाति - सुभगे ! तन्वङ्गि श्रुणु, प्रियेऽहं ध्वाक्षसदृक्षो लोभग्रस्तो नास्मि येन पश्चात्तापो भवति / श्रुणु सुन्दरि ! इहैव जम्बूद्वीपे द्वीपे भारते वर्षे भरुअच्छनगरे नर्मदातटिनीतीरे गजेन्द्रकलेवरस्तत्कलेवरं गजरूपं भक्षणार्थं नानाविधविहङ्गमा गृध्रादयो मिलिताः / एकीभूतास्तत्कलेवरं जंबु अज्झयणं : जम्बूचरितम् Page #55 -------------------------------------------------------------------------- ________________ विहंगमा मिलेंति / से कलेवरे भक्खिल्ले। को वि पंखी नईतडे चिट्ठइ, को वि पुणरवि उवागच्छइ / एवं सुहेणं विहंगमा विहरंति / तेणं मझे एगो वायसो अवमदुवारे गयंदकलेवरे पविट्ठो चिंतइ / केण कारणे अहं बाहिरं निस्सरामि / इहं सुहेण आमिसं भक्खेमि / सया इहं चिट्ठिस्सामि / एवं चिंतमाणे तत्थ वायसो ठियो सुहेणं चिट्ठइ / तए णं ते कलेवरे गिम्हकाले अवमदारे संकोचिए होत्था। से वायसे कलेवरमज्झठिए नो निस्सरीयइ / तए णं वासारइ वासा वुट्ठा / से कलेवरं जलजोए समुदं पविटुं / तया णं ते अवमदारे जलजोए पसरिआ होत्था / स वायसं बाहिरं उवागए। कलेवरं उवरि ठिच्चा दिसापडिलेहणं करेइ / चउदिसिए जलं विणा किंचि नो पासइ / उडिआ पुणरवि कलेवरे ठिया / पुण उडीया कलेवरे ठिया वारं वारं उड्डइ कोऽपि भक्षयति, कोऽपि पक्षी नद्यास्तीरे तिष्ठति / कोऽपि पुनरपि तत्रैवोपागच्छति केचिदुड्डीनाः प्रत्युपागच्छन्ति / एवं ससुखं विहङ्गमा विचरन्ति / तदानीं तेषामन्तरेको वायसपक्षी तस्मिन् गजकलेवरेऽपद्वारेण प्रविशति / प्रविश्यान्तरे चिन्तयति - केन कारणेनाहं बहिनिस्सरामि? येनाहमन्तरा सुखेनामिषं भक्ष्यामि / ततोऽत्रैव स्थास्यामि, परिव-सामि / हृद्यैवं विचिन्त्य तत्रैव वायसस्तिष्ठति / ततस्तत्कलेवरं ग्रीष्मविपद्वारतः सङ्कुचितं मुद्रितमभवत् / ततः सो वायसस्तस्मिन्नेव कलेवरे स्थितो निष्क्रमितुं न शक्नोति। ततस्तदानीं वर्षासु वृष्टिर्जाता। संप्लावितभूमण्डला स्थलेष्वपि प्राप्यसलिला नद्यौघपूरका / तस्मिन्समये तद्धस्तिकलेवरं जलौघपूरतः समुद्रे प्रविष्टम्, सागरे गतम् / तदानीं तदपद्वारं सलिलसंयोगाद्विप्रसृतं विदलितमित्यर्थः / ततस्तदानीं स वायसो बहिर्भागमुपागतः / कलेवरस्योपरि भागे निषद्य दिगवलोकनं दिग्निरीक्षणं करोति / ततश्चतुर्दिक्ष्वपि जलं विना किमपि न निरीक्षते। तत उत्पतति उड्डीनः पुनरपि कलेवरे निषीदति / पुनरावृत्य पुनरुड्डीन एवमनेकवारमितस्ततो भ्रान्त्वा तस्मिन्नेव कलेवरे तिष्ठति। काको न पुनर्जलप्रान्तं सागरतीरं च पश्यति। विप्रकृष्टतीरत्वात्सागरस्य तेन काकेन तटं न प्राप्तम् / यावत्तत्रैव जीविताद् व्यपरोपितः काकः / ततो जम्बू वक्ति - सुभगे समुद्रश्रिये ! तादृग् मूल् नास्म्यहम् / युष्मच्छरीरभोगलुब्धो न जंबु अज्झयणं : जम्बूचरितम् Page #56 -------------------------------------------------------------------------- _ Page #57 -------------------------------------------------------------------------- _ Page #58 -------------------------------------------------------------------------- ________________ ते झंपाविओ। ते पुरिसे कवि भूयो। महापच्छाताविओ रुक्खसाहाए ठिच्चा / तए णं तस्स इत्थिया वानरं पिम्मं मुक्का पुणरवि दहमज्झे नो झंपावेइ / तत्थ रुक्खछाए पत्तसरीरं आच्छायइ ठिया / स वानरं असायावेयणी वेयइ / तए णं तस्स वण आसण्णनयरे राया आसकीलणट्ठाए तत्थ वणे उवागच्छइ / उवागच्छित्ता तए णं विजयसत्तु राया एसा सुंदरी दिट्ठा एवं वयासी - तुमं को वि, कत्थमागया, कत्थ चलसि? तए णं ते इत्थिए एस कविचरिअं निवेइअं। राया दिट्ठीरागेण मोहं गया। रामा राया-दिट्ठि-वयणे मोहं वसिया। अण्णोण्णं ससहं राया सा इत्थि विवाहिया / सव्वदेवी सिरे पट्टदेवी ठाविआ। विविह वत्थ, विविह आहरणा, विविह कामभोगे सरिसजोए अइव पिम्मभरं विहरइ / तए णं से तत्रैवोद्याने समुपागच्छति / वनक्रीडामश्ववाहनिकां कृत्वा यावत्तत्रैव विचरति तावता जितशत्रुराज्ञा सा सुन्दरी रमणी दृष्टा / तां वीक्ष्यैवमवदत् - भद्रे ! त्वं काऽसि? कुत आगता ? रतिर्वा रम्भा वा किन्नरी वा नरी वा? अग्रे क्व यास्यसि ? राज्ञेत्थं सादरं पृष्टा सती तदानीं तया सर्वं कपिचरित्रं यज्जातमभूत्तद्राक्षे निवेदितम् / राज्ञाऽपि दृष्टिरागेण मोहंगतः सन् तस्याः सन्मुखं मुहुर्मुहुः पश्यति / रामाऽपि राजन्मुखं दृष्ट्वा मोहवशं गता। परस्परं कामव्यथापीडितौ सरागं निरीक्षन्तावभूताम् / ततः सा पौरलोकसमक्षं राज्ञा विवाहिता / सर्वास्वन्तःपुरीष्वन्तरा पट्टराज्ञी स्थापिता / विविधवस्त्राभरणादीनि समर्पितानि / वासभुवनमुच्चैः समर्पितं वसनाय / अथ साऽनेकविधकामभोगोपलब्धौ सत्यां सदृक्षयौवनावस्थादिसंयोगेऽत्यन्तं राज्ञा सार्धं प्रेमभरं बिभर्ति विचरति / ततः पश्चात्स कपिः पश्चात्तापं करोति / ___ तस्मिन्समये कोऽपि नाट्यकारयितापुरुषस्तं कपि छलेन गृहीत्वा निबध्नाति / प्रतोदप्रहारयोगेन नाट्यं शिक्षयति / शिक्षयित्वा गृहे गृहे तं नर्तयति / कपिप्रसादेन स नरः सुखेनाजीविकां कुर्वन् विचरति / अन्यत्र यत्र राजा देव्या सार्द्धं गवाक्षोपरि स्थितोऽस्ति तत्रैव स नटपुरुषो वनौकेन सहागतः / ततो विविधप्रकारैर्नाट्यं कारयति। कपिना सर्वेऽपि सज्जना नाट्येन रञ्जिताः / तदानीं तं वानरदानार्थं कराङ्गुल्या गृह्णाति। जंबु अज्झयणं : जम्बूचरितम् 42 . Page #59 -------------------------------------------------------------------------- ________________ कवि पच्छातावेइ / तया णं को वि नडपुरिसे से कवि फंदेण गहियो / कसप्पहारजोए नाडयं सेहावियो। गिहं गिहं नच्चाविओ। स वानरपसाए नट्टपुरिसं सुहेण विहरइ / अण्णया जेणेव राया देवीसद्धिं गवक्खे ठियो। तत्थेव स नट्टपुरिसं वानरसद्धिमागयो। विविहं नच्चावेइ। सव्वसहा कवि रंजिया। तेण ते वानर दाणट्ठाए ते देवी अंजलिं गिन्हइ / दाणं जायइ / जया णं वानर देवीमुहं विलोयइ उवलक्खिया। तया णं कवि नयणं अंसु झरइ / हा! एसा मम महिला अइव रूववई / तया णं सा देवी एवं वयइ - केणटेणं कवि रोअइ / देवी उवलक्खिया एवं वयासी - कवि! मा रोयह / जया णं मम तुमं बहुविहं वारिया तया णं मम वयणं न किच्चा अहुणा रुयं किं भवइ / मा रुयह / स वानर नाडयं जम्म पूरियं / तहा सामी तुमं भविस्सइ / अहं वारं वारं कहामि संजमं मा गिण्हह / तुमं अम्ह वयणं नत्थि आराहिअं। पुण पच्छा अइलोहं इहलोअं परलोअंविणस्ससि। तेणं सामी! अम्ह सारिच्छा सुरगिहे नत्थि / सुहंसुहेण देवी पाणिना तत्पाणि संस्पृशति इत्यर्थः / संस्पृश्य तस्य करतले यावद्दानं ददाति तावद्वानरो देवीमुखसन्मुखं विलोकयति / तं वीक्ष्योपलक्षिता / तेन तदानीं कपिदृग्भ्यामश्रूणि क्षरन्ति / कथम् हा ममैषा महिला / अतःकारणादतीव रोदिति कपिस्तां स्मृत्वा स्मृत्वा / तदानीं सा स्त्री तमित्थं वदति - केनार्थेन रोदिषि कपे ! कपिर्वदति - देवि! त्वां निजस्त्रियमुपलक्ष्य रोद्मि / ततः सा देवी अवदत् - वानर ! मा रोद / यदा मया बहु वारितस्तदानीं त्वया मच्छिक्षाक्षरं वचनं नाङ्गीकृतं न प्रतिपन्नम्। विविधप्रकारैर्निषिद्धोऽपि त्वं मद्वाक्यं नास्पाक्षीत् / ततोऽधुना रोदनेन किं भवति / तस्मान्मा रोद / मन स्थिरं कुरु / तत्स्वरूपं देवीवानरजं राज्ञा दृष्टं पृष्टं च तया निवेदितं यथाजातम् / ततस्तस्य कपिर्जन्म नाटकेन पूर्णीचक्रे / ततः पद्मश्री बभाषे - स्वामिन् ! यूयमपि तद्वद्भविष्यथ / अतो वारं वारं मयोच्यते-स्वामिन् ! यूयमिदानी मा गृह्णीत संयमम् / मद्वचनं नाराधयिष्यसि तदा पश्चात्तापं करिष्यति / अतिलोभादिहलोकसुखावुभौ विनश्यतः / स्वामिन् ! अस्मत्सदृक्षाः सुन्दर्यः सुरालयेऽपि सुराङ्गना न सन्ति / तस्मादस्मत् सार्द्ध विलासं कुरु / यथेच्छं जंबु अज्झयणं : जम्बूचरितम् Page #60 -------------------------------------------------------------------------- _ Page #61 -------------------------------------------------------------------------- _ Page #62 -------------------------------------------------------------------------- ________________ हिरण्णकारपुत्ती पाणिं गिन्हाविया / हिरण्णगारपुत्त भारिआ सद्धिं अन्नोन्नं महामोहं पिम्मं विहरइ / पियावयणं न आराहेइ / अण्णया पुत्तभारिया अन्नपुरिस सद्धि भुंजमाणे पासइ / तया णं पिया पुत्तं पई निवेइयं / पुत्त ! तव भारिया अणायारणी अत्थि / तस्स पियावयणं पुत्तं निवेइयं / दुच्चं पि तच्चं पि पुत्तं पियावयणं न मन्नइ / आसरुत्ते पिया पइ एवं वयासी - जज्जरपुरिसा ! मोणं कुरु, एरिसी को वि सीलवई नत्थि / तया णं ते जज्जरसुवण्णगार पच्छण्ण पढमरयणी ठियो / तए णं सा अणायारणी जया णं ते अण्णपुरिसं सद्धि सिज्जाए सुत्ता तया णं जज्जरहिरण्णगारे पच्छण्ण पुत्तभारिया पाउनेउरं सणियं गिन्हइ पणट्ठो। तया णं अणायारणी वियाणिया नाराधयति नादरयति। ततोऽन्यदा पुत्रपत्नीमन्यपुरुषेण सार्द्ध भोगान् भुञ्जानां सम्भोगासक्तामीदृक्षां पश्यति / पिता तवृत्तान्तं सुतं प्रति निवेदितम् - पुत्र ! त्वत्पत्न्यनाचारिणी परपुरुषगामिन्यस्ति / सुतस्तद्वचनं न श्रद्दधाति / ततः स जीर्णसुवर्णकारोऽन्यदा प्रच्छन्नः प्रथमरजन्यां स्थितः / ततस्तेनाऽन्यदा रजन्यां पुनरपि सा तथैव दृष्टा / सुवर्णकारेण पुनरपि पुत्राय निवेदितम् / तदापि पुत्रस्तद्वचनं न प्रतीच्छति न मनुत इत्यर्थः / द्वित्रिर्वारं पित्रोक्तं तथापि सुतो न मनुते / यतः - * रत्ता पिच्छंति गुणा दोसा पिच्छंति जे विरत्ता य। . मज्झत्थिया य पुरुसा गुणेसु दोसेसु रज्जंति // ततः पश्चादासुरत्वं चण्डत्वभावमुपागतः पुत्रो जराजर्जरित-मुवाचडोलत्करत्वं मुहुर्मुहुर्वदसि मिथ्यात्ववचनम्, मौनमवलम्ब्य तिष्ठ, जोषं कुरु, ईदृशी शीलवती कापि नास्ति / त्वं न जानासि वृद्धत्वाद्विकलमतिरसि / तेन निर्भत्सितः-, धिक्कृतस्तदानीं स वृद्धहेमकूट प्रच्छन्नवृत्त्या प्रथमयामिन्यां जाग्रतः स्थितः / ततः साऽन्यदा रजन्यां यदाऽन्यपुरुषेण सार्द्ध शय्यायां सम्प्राप्ता पर्यङ्के निषण्णा / पश्चात्तेन साधू यथेच्छं कामाभिलाषान् पूरयित्वा यावत्सुप्ता तदानीं जराजर्जरितस्वर्णकारः प्रच्छन्नवृत्त्या पुत्रवधूपान्नूपुरं स्वनितं शब्दितं श्रुत्वा तन्नूपुरं वधूपादाल्लघुहस्ततया जंबु अज्झयणं : जम्बूचरितम् 46 Page #63 -------------------------------------------------------------------------- ________________ मम नेउरं गिन्ही गयो / तया ते अण्णपुरिसो विसज्जियो। तं ठाणे नियपइ सद्दाविओ। सिज्जासया विहरइ / तए णं ते भारिया खणंतरि एवं वयासी - पाणवल्लह ! जागह तुमं पिया अहुणा मम पायनेउरं गिन्हइ / पणट्ठाओ गच्छइ गच्छित्ता पच्छा एवं भासिस्सइ / मया एस कुलवहु अण्णपुरिससद्धि सिज्जाए नेउरं गहिया / पाणवल्लहा! पच्छा तुमं जाणह / अहं किं न याणामि / तए णं विभासमए पुत्त पिया पइं एवं वयासी - पिया ! केणटेणं रयणीसमए मम सिज्जाए लज्जासमए आगतो। तए णं से जज्जरहिरण्णगारे पुत्त पई अण्णपुरिसाइसव्वं निवेइयं / ते वयणं पुत्त न मन्नइ / निष्कास्य गृहीत्वा प्रणष्टः / तदानीं साऽनाचारिणीवधूस्तन्नूपुरं श्वसुरगृहीतं स्वरूपं विज्ञाय तदानीं साऽन्यपुरुषं विसर्जितम् / विसृज्य तस्मिन्नेव स्थाने निजपति शब्दापयित्वा आह्वयित्वा शय्यायां सुप्ता कपटनिद्रया / ततः सा भार्या क्षणान्तरे तमेवमवादीत् - प्राणवल्लभ ! जाग्रत / निद्रां जहीत / वीक्षध्वमधुनैव त्वत्पिता मदीयं पादनूपुरं गृहीत्वा पलायितः प्रणष्टः / ततो यूयं व्रजत व्रजत पश्चादेवं सम्भाषयिष्यति मयैतस्याः कुलवध्वान्यपुरुषेण सार्द्ध पर्यङ्कसुप्ताया नूपुरं गृहीतमेवं कथयिष्यति ततो यूयं पश्चाच्छीघ्रं यात यात प्राणवल्लभ ! ततः परं यूयं जानीत / अहं किमपि न जानामि / ततः स स्वर्णकारसुतो विभातसमये पितरं प्रत्येवमवादीत् - पितः ! केनार्थेन रात्रिसमये मच्छय्यायां लज्जासमये आगतः ? नूपुरादानवार्ता सर्वा निवेदिता / ततो वृद्धस्वर्णकारेण पुत्रं प्रत्यन्यपुरुषादिसर्वं वृत्तान्तं निवेदितम् / तद्वचनं सुतो न मनुते / पुत्रपित्रोः परस्परं विरोधो जातः / __पश्चात्तदनन्तरं वृद्धस्वर्णकारस्य निद्रा प्रणष्टा / ततोऽहर्निशमार्त्तध्यानं वेदयति सङ्कल्पविकल्पे ध्यायन् विचरति / ततोऽन्यदा पुत्रवधू भोजनं न भुनक्ति / रुष्ट्वा स्थिता एवं वक्ति - तदानीमहं भोजनं भुनज्मि, जेमेमि, यदा चाहं दिव्यं कृत्वा निष्कलङ्कं भवामि / ततोऽहं नागरिकलोकसमक्षं सप्रभावदेवतासाक्षिकं दिव्यं करिष्यामि। देवता] संस्पृशामि / यदा चाहं पापकारिणी भविष्यामि तदा मां देवता भक्षयिष्यति, यदा चाहमाचारवती तदा न भक्षयिष्यति / ततोऽनन्तरं भोजनं भुनज्मि। जंबु अज्झयणं : जम्बूचरितम् 47 Page #64 -------------------------------------------------------------------------- _ Page #65 -------------------------------------------------------------------------- _ Page #66 -------------------------------------------------------------------------- ________________ दावेह / एवं भासमाणे सप्पभावदेवया संघट्टिय बहिरं आगया। सव्वजणाओ समारि भासइ / जयजयारव सद्द वित्थरइ / जज्जर हिरण्णगारं पुत्ताइसव्वजणा हिलंति निंदति गरहंति / सयं सयं गिहं सव्वजणा पडिगया। तया णं ते जज्जरसरीरं हिरण्णगारं महाअट्टदुहट्ट वेयइ / हा! इत्थिचरियं को वि न वियाणइ / को वि पंडिया तारा गणेइ / गहगण संखा करेइ। गहनेयं वियाणेइ। राहु-रवि-ससिचरियं वियाणइ / पुण इत्थिचरियं को वि देवा न याणंति / तओ मणुआ विसेसं न याणंति। एवं अट्टदुहट्टवसिए विसेस अनिद्दे भवइ। राज्ञोक्तं तथैवेत्यङ्गीचकार। अथ सो राज्ञः प्रासादगृहानुच्चैर्गवाक्षजाले दर्शनीयेऽभिरूपे यावत्प्रतिरूपे राज्ञादेशात्संस्थितः / तत्रैवाऽहर्निशं निवसतीत्यर्थः / चतुर्दिक्ष्वपि भाण्डागारमन्तःपुरं च विलोकयन् विचरति / ततः सोऽन्तःपुरसौधसमीपसौधगवाक्षमध्यवर्ती मध्यरात्रिसमय अन्त:पुरपृष्ठद्वारे पट्टगजेन्द्रं हस्तिपक सहितस्तमागतं पश्यति / ततस्तत्र पट्टहस्ती पट्टराज्ञी शुण्डाहस्तेन प्रासादपश्चाद्गवाक्षद्वारतः सङ्ग्रह्य स्वकुम्भस्थलपृष्ठप्रदेशे संस्थापयति, आरोहयति। ततो हस्तिपकः पट्टराज्ञी सार्धं सुरतसुखं सर्वदाऽनुभवति / तस्मिन् दिने सा राज्ञी कर्मयोगात्तद्वाराच्च क्षणघटीकालमात्रं विलम्बं कुर्वन्ती सद्यो नागता / तदा तेन हस्तिपकेन हस्तिस्कन्धोपरि पूर्वं यावद्गाढदुर्वचनैर्निर्भसिता पश्चात्ताडिता हस्तिशृङ्खलया देवीम् / तथापि सेत्थमवादीत् - स्वामिन् ! ममैकापराधं क्षमस्व / अद्यपश्चात्तत्कालमुपागमिष्यामि / पश्चात्तेन प्रेमवाक्योपशान्तेन देवीवचनामृताभिषिक्तेन निषादिना सोपभुक्ता पञ्चेन्द्रियविषयसुखैः / पश्चाद्धस्तिना कराग्रेण गृहीत्वा तद्द्वारात् तस्मिन्नेव सौधे विमुक्ता राज्ञी। पश्चाद्गजेन्द्रसहितो गजपालकः प्रतिगतः स्थाने। ___ एतच्चरित्रं राजकुलसमुद्भवं वीक्ष्य वृद्धकलादस्यैवंविधः सङ्कल्पः समुत्पद्यत / यद्येतस्मिन् राजवेश्मनीदृग्विधचरित्राणि सन्ति / ततो मदीयं वेश्मनि कियन्मात्रम् / कोऽहं केन गणनया गण्यते / यतः को जानाति मामितः जंबु अज्झयणं : जम्बूचरितम् Page #67 -------------------------------------------------------------------------- ________________ से हिरण्णगारे जज्जरीए अनिदाए पुरुसे नयरमझे वित्थरिया। अन्नोन्नं बहुजण एवं संलवंति-जज्जरहिरण्णगारे अनिदाए अत्थि / से अनिद्दपुरिसे राया सद्दाविया एवं वयासी - भो अनिद्द हिरण्णगारा! मम अंतेउरं भंडारोवरिं चिट्ठह / तेणं विलोयह। तए णं ते अनिद्दपुरिसा तह त्ति / रायपसायं गिन्हमाणे उड्डगवक्खेणं सयाए ठियो। चोद्दिसं भंडागारं अंतेउरं विलोयमाणे विहरइ। तए णं मज्झरयणी समए अंतेउरपिट्ठदुवारे पट्टगयंद कुंतारसहियमागया। तत्थ पट्टदेवी गयंदनासाए विलगा। हत्थिपुट्ठिठिया। तत्थ कुंतार पट्टदेवी सद्धिं भोगं भुंजइ। भुंजइत्ता पट्टदेवी गयंदनासाए गहिए नियगवक्खं गया / तओ पच्छा कुंतार गयंदसहि पडिगयो। पूर्वमार्तध्यानोपगतोऽभूत्तन्मिथ्याऽऽत्मानं परिक्लिश्यन्नभुवं तन्मया वृथा, शोचनौदासीन्यं विहितम् / यतो महामाण्डलिकाः, महाछत्रपतयः, बहुविज्ञानकुशलाः, भञ्जनघटनसमर्थाः, महापराक्रमाः, प्रत्यक्षसहस्राक्षप्रतिमाः, नरपतयस्तेऽपि स्त्रीभिरङ्गुल्यग्रे नर्तिताः / इन्द्रचन्द्रकेशवरुद्रादयोऽपि मुषितास्तदाहं महामूढोऽस्मि / वृथा शोचयामि / यदेतद्राजवेश्मनीदृग्विधं स्त्रीचरित्रम्, तदा किं नाम मदीयं गृहं मन्ये / एवं विचिन्त्यार्त्तध्यानं विसृज्य सुप्तः / सुखेन निद्रा तस्यागता। यताउक्तं भारतीये नाट्यशास्त्रे निद्राकारणानि, एभ्यो निद्रा संभवन्ति। आलस्याद् दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च / ___ रात्रौ जागरणादपि निद्रा पुरुषस्य संभवति // 1 // ततो विभातसमये राजपुरुषैरागत्य जागरितोऽपि न जागर्ति / कथञ्चिन्महता कष्टेन जजागार / ततस्ते राजपुरुषास्तं गवाक्षारुढकं वृद्धकलादं राज्ञः समीपं समानयन्ति / ततो राज्ञा प्रणामानन्तरं तं पृष्टम्। भो वृद्धकलाद ! केन हेतुनाऽतिप्रमीला तवाद्यागता, सत्यं वद / भो ! अन्यदिनेषु जागरुको प्राहरीक आसीस्त्वम् / ततो राज्ञो भृशमाग्रहात्तेनोक्तम् - स्वामिन् ! मा पृच्छ न वदाम्यहम् / पुनरपि भूपतिना विशेषतः पृष्टः / केन हेतुना निद्रा प्रचुरा तवागता। तदा राज्ञा मुहुर्मुहुन्द्रिाकारणे पृष्टे सति स हिरण्यकारो राज्ञोऽग्रे श्वसुरो वधूदुश्चरित्रं पूर्वं प्रकाशितवान् / पश्चाद्राज्ञस्त्रीचरित्रं जंबु अज्झयणं : जम्बूचरितम् Page #68 -------------------------------------------------------------------------- ________________ . एस चरियं जज्जर-हिरण्णगारं पासइ / पासित्ता एवं अब्भत्थिए / रायगिहे एस चरियं तओ णं मम गिहे को नाम / अहं अट्टदुहट्ट वेइज्जमाणे से मिच्छा / जे महामंडलीया, महाछत्तवइ, महापरक्कम्मा, महाविण्णाणकलाकुसला, पच्चक्खसरसईतुल्ला ते वि पुरिसा इत्थीहि अंगुली उवरि नच्चाविया / तओ एस राय मम गिहं कुण नाम। एवं चिंतिय अट्टदुहट्ट विसज्जिया। सुहेण निद्दामागइ। नो वि जग्गइ। तया णं विभायसमए राया ते अनिद्दपुरिसा जग्गाविया / राया पुच्छइ - हिरण्णगारा! केण कारणेणं अइनिद्दामागया। हिरण्णगारं वयइ - राया मा पुच्छह / न भासामि / तओ राया पुण पुण विसेसं पुच्छइ / केण कारणेण निद्दामागया / तया णं से निवेदयति / सर्वमामूलचूलतो वृत्तान्तं राज्ञा तं पट्टदेव्याः श्रुतम् / पट्टराज्ञीचरित्रं विदित्वा हेमकारं प्रति वदति - हेमकूटकेन चिह्नन विज्ञायते सत्यम् / ततो सोऽवादीत् / स्वामिन् ! भवदीयान्तःपुरे यावन्त्यो ललनाः सन्ति तावन्त्यः सर्वा आकारणीयाः शब्दापयितव्याः / ततो यूयं पुष्पकन्दुकं हस्तन्यस्तं कृत्वा सर्वास्ता ईदृगादेशे प्रयोक्तव्याः / अद्य सर्वास्त्रियो मदक्षिपुरतो निर्गच्छन्तु निष्क्रमन्तु मुखे वाचाम्यहं पुष्पकन्दुकक्रीडां भवद्भिः सार्धं प्रत्येकं चिकीर्षामि / पुष्पकन्दुकप्रहारो मया मुच्यते भवद्भिः सोढव्यः / इत्थं कृते या तासां मध्ये पुष्पकन्दुकप्रहारेण व्याजमुद्भावयन्ती भूमौ निपतति तस्या गात्रे शृङ्खलाघातचिह्नं भवेत् चेद्यदि तदा सत्यमवसेयं मद्वचसि प्रतीतिरानयितव्या। ततो राज्ञोपदिष्टं तथैव विहितं सत्यस्वरूपं विज्ञाय राज्ञा हेमकारो बहुसत्कारसन्मानप्रसाददानेन प्रतिविसर्जितः / स्वगृहे प्रेषितः।। ततो राजाऽऽसुरत्वं चण्डत्वभावमुपागतः / कोपारुणलोचनः पट्टराज्ञी पट्टहस्तिनं गजपालकं च शब्दापयति / स्वसेवकेभ्यो निर्देशो दत्तः / भो सेवकपुरुषा ! एनं देवीं गजाधिरूढां गजारूढं कृत्वा नगरमध्यंमध्येन त्रिकचतुष्कचतुष्पथादिषु घोषयन्तो यो यादृक्कर्म करोति स तथाफलं प्राप्नोतीति ब्रुवन्तो नगरान्निर्गत्य यत्र शैलशृङ्गं तत्रैव व्रजन्तु / ततस्तत्र गत्वा हस्तिनं निषादिनं राज्ञीसहितं शैलशृङ्गमारोहयित्वा पर्वताधिरूढं गजं कृत्वा सर्व एकीभूता गजेन्द्र पातयिध्वं शैलकूटाद् मा जंबु अज्झयणं : जम्बूचरितम् Page #69 -------------------------------------------------------------------------- ________________ हिरण्णगारे अप्पमहिलाचरियं निवेइयं पच्छा पट्टदेवीचरियं निवेइयं / तए णं हिरण्णगारो पडिविसज्जिओ। राया आसुरत्तो उवागच्छइ उवागच्छित्ता पट्टदेवी, पट्टहत्थी, कुंतार सद्दाविया / पट्टदेवी गयंदं ठाविआ कुंतार आसन्ने नयरमझमज्झेणं जेणेव पव्वयसिहरे तेणेव उवागच्छइ / उवागच्छित्ता गयंदं दुरुहाविया / राया कोडुंबियपुरुसा एवं वयासी - सेवया ! एस गयंदसहिया कुंतार-देवी सिहरं पुठि ढोलह / विलंबं मा कुरु / तया णं ते कोडुंबियपुरिसा सिहरसमीवं गया। रायावयणं उग्घोसइ / तया णं विलम्बं कुर्याः / ततस्ते कौटुम्बिकपुरुषास्तथैवेति प्रतिपद्य शिखरसमीपं समुपागता राज्ञो वचनमुद्घोषयन्तः / सर्वपुरीविलोक्यमानः स गजः स्वस्यैकमग्रपादमम्बरमुच्चैः स्थितं कृत्वा स्थितः / भावार्थस्त्वयम् उत्पाटितपादानोऽभवत् / ततस्त्रिभिश्चरणैः शरीरभारमुद्वहति / तदानीं मन्त्रिसामन्तादिसर्वे जना राजानं विज्ञपयन्ति - हे नरेन्द्र ! एषो हस्ति लक्षणोपेतो हस्तिलक्षणैरुत्तमोऽस्ति / सहस्रयोधा लक्षयोधाः संग्रामसमर्थः संग्रामेष्वपराजितोऽतो रक्षणीयो गजः / हस्तिपकराज्ञौ देशाबहिनिष्कासय स्वामिन् ! तेषां विज्ञप्ता / पश्चाद्राजागतं प्रत्यानयति, न मन्यते / राज्ञा गजं द्विपद्भ्यामाकाशस्थितं यदागत्य दृष्टं तदा मानितं / राजा सन्तुष्टो गजेन्द्रोपरि प्रसीद्य स्वस्थाने आलानस्तम्भे गजं स्थापयति / निषाददैव्यौं द्वावपि राष्ट्राबहिनिष्कासितौ। ततस्तौ द्वौ नृस्त्रीरूपावटव्यां परिभ्रमन्तौ संध्यासमये कस्यचिद्पुरःसन्निधौ देवगृहमध्य आगत्य विश्रामितौ पर्युषितौ रात्रिसमये / तस्मिन्समये नगरमध्ये कस्यचिदिभ्यस्य वेश्मनि क्षात्रदानेन धनं मुषित्वा कोऽपि चौरः प्रणष्टः / स चौरस्तस्मिन्नेव स्थाने देवालयान्तरागतः / ततः सहस्त्यारोहभार्या चौरमागतं सरूपं सलावण्यं दृष्ट्वा तत उत्तिष्ठते / निषादिपाश्र्वादुत्थाय तत्समीपमुपस्थिता / एवं चौरं प्रत्यवादीत् - मा बिभेषि त्वम्। चेद्यदि केऽपि राजसुभटास्त्वां प्रतिनिबध्नन्ति तदा त्वया वाच्यम् भो / अहं परदेशी सभार्यो देवालयमागत्य विश्रान्तोऽस्मि / ततः कश्चिच्चौरो धनं मुषित्वेहागतः / मां पूर्वसुप्तं हननार्थमुपागतस्तदानीमहं भीत इति वाच्यम् / तयैवं चौरः शिक्षितः / पुनरुक्तं तया तस्मिन्समये चेद्यदि सुभटागमनावसरे जंबु अज्झयणं : जम्बूचरितम् Page #70 -------------------------------------------------------------------------- ________________ सव्वजण विलोयमाणे गयवर एगपायं आगासं ठिओ। तिहुं पाए सरीरभारं वहइ। तया णं मंताइ सव्वलोआ रायं विण्णवइ / नरिंद एस हत्थि उत्तमो, सबलो, जोहो, संगामसमत्थो। कुंतार देवी पएस नियासह / सामी ! गयं पच्छा आणावेह। राया नो मन्नइ / गयंदे दो वि पायं आयासं एवं तिण्णिपयं आयासं। राया संतुट्ठो। गयंदे गिहे ठाविओ। महापसायइ / कुंतार-देवी दो वि जणपय निय बाहिरं निस्सारिया। तए णं ते दुवे परिभममाणे संझासमए को विनयरपरिसरे देवकुले विसामिया। ते णं समएणं नयरमुसिआ कोवि तेण पणट्ठा तस्स देवकुल मागया। तए णं ते कुंतारभारियाए चोरलोअणा पासइ / उठेइ तस्स समीवे ठिया एवं वयासी - मा त्वामहं कथयिष्यामि त्वं मद्भर्ताऽसि / तदा त्वं मच्छरीरविलग्नो भविष्यत् / मद्देहालिङ्गनं त्वया विधेयम् / एष एव प्राणरक्षणोपायोऽस्ति / कदा ते त्वां चेत्प्रश्नयिष्यन्ति चौरः क्वा तदा त्वया वक्तव्यम् मया न ज्ञायते कुत्रचित्सुप्तो भविष्यति देवालयमध्ये / चेद्यदि त्वं वक्तुमशक्तो भवसि तदाऽहं तेषां प्रत्युत्तरं दास्यामि / परस्परमिति विचार्य तावेकीभूत्वा सुप्तौ / चौरेणापि तद्वचनं प्राणरक्षणार्थं तथैवेति प्रतिपन्नम्। तस्मिन् समये विभाते जाते नगरराजसुभटाः “क्व चौरः क्व चौरः" इति ब्रुवन्तः समागताः / सन्नद्धबद्धकवचाः, सखड्गाः, शस्त्रपाणयस्तदा सा राज्ञी तानेवमवादीत् - भो सुभटा ! कोऽपि स्तेनो भवेत्तदा देवालये विलोक्यन्ते / तदा सुभटा अन्योऽन्यमेवं वदन्ति - कोऽपि स्तेनोऽत्रागतो भविष्यति / कुत्रचित्सुप्तो भविष्यति / इतस्ततो विलोक्यत इति विचार्य स्तेनमन्वेषयन्ति सुभटाः निग्रहार्थम् / तदानीं हस्तिनिषादिनं निरपराधीनं स्वेच्छया सुप्तं विलोकयन्ति / विलोक्यैवं ब्रुवन्त्यन्योऽन्यमेषश्चौरो लब्धोऽस्ति / ततस्तत्कालमिभपालकमवमोदकबन्धनैनिबध्नन्ति। ततस्ते तं गृहीत्वा दुर्दशां दर्शयन्तो कुर्वन्तो राजादेशेन यत्र बन्धस्थानं तत्र समानयन्ति / तं निषादिनं शूलिकारोपणं कुर्वन्ति सुभटाः प्रतिनिवृत्ताः / ततो जंबु अज्झयणं : जम्बूचरितम् Page #71 -------------------------------------------------------------------------- ________________ भीयह तुमं को वि / अहं नयरे तेणे / अहं धणमूसिय पणट्ठा इहमागया / मम पुट्ठि सुहडं मम हणणट्ठाए उवागच्छमाणे / तया णं अहं भीएमि / तया णं देवी एवं वयासी - तुमं मम भत्तारं भवसि, मम सरीरं विलससि / तेण वयइ - हंता भविस्सइ / तया णं ते दुवे एगभूया। तेणं समएणं नयरसुहडा आगया सण्णद्धबद्धा / तया णं देवी एवं वयासी - सुहडा ! को वि विलोयह / तया णं सुहडा एवं वयासी - को वि तेण इहमागया। तया णं कुंतारं पासविअ / एस तेणे तक्कालं गहेइ / से कुंतारे सूलीयारोहणं करेइ / सुहडा पडिगया। तए ते कुंतारे इत्थीचरियं वियाणमाणे पाणं नो निगच्छइ / पिवासा हस्तिपालकस्य शूलिकारोपितस्य स्त्रीचरित्रं विजाननानस्य विचार्यतस्तस्य प्राणाः कण्ठप्रदेशान्न निर्गच्छन्ति / तृषा लग्ना तस्य / तस्मिन्प्रस्तावे जिनदत्तनामा श्रमणोपासकस्तत्पुरवास्तव्यः स निर्गतः शरीरचिन्तार्थम् / ततः श्मशानभूमौ चौरं तस्करव्यपदेशेन शूलिकारोपितस्य हस्त्यारोहस्य चौरानुमानत्वं जिनदत्तमनसि समुद्भासितं शूलिकारोपितं दृष्ट्वा समागतस्तन्निकटं दृष्टं च तत्स्वरूपम् / ततो निषादिना नीरपानार्थं हस्त्याङ्गुल्यादिना संज्ञा कृता वाक्शक्तिर्गता / ततः सो जिनदत्तश्रावकस्तत्कृतसंज्ञां मत्वा तं नमस्कारमन्त्रं शिक्षयित्वा यावज्जलोपादानार्थं गृहे गतो झटिति तावत्सो निधनं प्राप्तः / पञ्चपरमेष्ठिमहामन्त्रस्मरणप्रसादेन शुभाध्यवसायेन सौधर्मकल्पे देवत्वेन समुत्पन्नो निषादी यथा हुण्डकस्तथा वक्तव्यो भणितव्यः / तत्र देवलोके देवभवसम्बन्धिसम्पूर्णसुखान्यनुभवति, विलसति / ततः सा देवी पश्चात्प्रभातसमये जाते स्तेनसार्द्धं विलसति / यथा स्तेनं पश्यति तथा स्वकीयचरित्रविज्ञानकलां स्मरन्ती विमर्शन्ती स्वमनोरथान् पूरयति / यथा यथा मनोऽभिलाषं वेदयते तथा तथा विषयकर्मग्रन्थि निबध्नाति / निबिडकर्मपाशं निगडयति / ततः प्रस्थितश्चौरः सभार्यस्तस्मिन्नवसरेऽध्वान्तरागतां महापगां प्रवहन्ती पश्यतः / तां दृष्ट्वा चौरस्तदानीं तां प्रत्येवमवादीत् - भो पत्नि ! त्वच्छरीरोपजंबु अज्झयणं : जम्बूचरितम् Page #72 -------------------------------------------------------------------------- ________________ समुपन्ना / तए णं जिणदत्ते समणोवासिया नमुक्कार सिक्खाविया / जहा हुंडए तहा भाणियव्वा / कालं किच्चा से कुंतारजीवे सोहम्मदेवलोए देवो समुपन्नो / देवसुहं विलस्सेइ। तए णं ते विभाए समए तेण सद्धिं देवी चलमाणे जहा तेण विलोयइ तहा देवी काम मणोहरे वेयइ / मणे विसए कम्मगंठि बंधइ / ते समए पहमज्झे महानई जलपूरिए पासइ / पासित्ता तए णं तेणं देवीपइं एवं वयासी - भो भारिआ ! तुम सरीरं एस उवगरणं मम दावेह जउ णं तुमं मम सव्वं उवगरणा गहाय नई पेलाडिए मुयइ पच्छा अहं इहमागमिस्सामि / एवं भासमाणे सव्वाहरणं उवगरणं ओलपट करणाभरणादीनि गृहीत्वा नद्यां परत्रतीरे मुञ्चामि / पश्चादहं द्रुतमागमिष्यामि त्वां नदीमुत्तारयामि। एवमुक्त्वा सर्वोपकरणानि तत्समीपादुत्तरशाटिकां विनोत्तार्य गृहीत्वा सरिदुत्तीर्णः / परतीरं संप्राप्य स्थितः / ततः सः चौर एवं चिन्तयामास / या स्त्री स्वभर्तारविमुखा स्वपतिं परित्यज्य मत्सार्द्धं सुखं विलसति सा स्त्री किं मम सुखं दास्यति / तस्मादेनां त्यक्ष्यामि / एवं विमृश्योपकरणानि गृहीत्वा मुखं लात्वा प्रणष्टः / ततः पश्चाद्देवी विलोकयति शब्दं पश्चात्करोति / पुनः स्तेन पश्चान्नविलोकयति / ततस्तस्मिन् स्थाने प्राप्ता देवी वस्त्रविवर्जिता नदीतीरे मुञ्जस्तृणस्था रोदिति, क्रन्दति, बहुशोचयन्ती तिष्ठति / तस्मिन्नवसरे स निषादीजीवो देवलोके देवभूतोऽवधिज्ञानेनाभोगयति स्वपूर्वभवं निषादिरूपं पश्यति / ज्ञानोपयोगेन देवी च नदीतटे वस्त्रहीनां पश्यति दीनावस्था प्रपन्नाम् / तदानीं स देवस्तां प्रतिबोधनार्थं देवलोकान्मनुष्यलोकमध्यमुपागच्छत् / देवगत्याऽसङ्ख्याता द्वीपसमुद्रा व्यतिक्रामन् यत्रैव राज्ञी स्थिताऽस्ति तत्रैवोपागच्छति / तत्रोपागत्य जम्बुकरूपमेकं विकुर्वयति रचयति / तत एकं गृध्रपक्षिणं रूपं रचयति / स गृध्र आकाशे परिभ्रमति / जम्बुकमुखे मांसखण्डं विकुर्वयति / पलपेशी शृगालमुखे 56 जंबु अज्झयणं : जम्बूचरितम् Page #73 -------------------------------------------------------------------------- ________________ विणा सव्वं गहाय नई उत्तराए पच्छिम तडे ठिया / तए णं एवं अब्भत्थिए "जे इत्थी भत्तारं चयइ मम सद्धिं विलसइ / से इत्थि किं मम सुहं दाइस्सइ / तहा एवं चयइस्सामि।" एवं चिंतिउ उवगरणं गहाय पण8ो / देवी विलोयइ / सदं करइ / पुण तेण पच्छा न विलोयइ / ते तेण तस्स ठाणे गयो / तए णं से देवी एगागी, वत्थहीणा नई तडे मुंजथले ठिया रोयइ / कंदइ ससोयइ चिट्ठइ। तेणं समएणं ते कुंतारजीवे देवे ओहिनाणं आभोएइ / कुंतारभवं पासइ / नाणजोए देवी पासइ नईतडे वत्थहीणा / तया णं पडिबोहणट्ठाए नईतडे उवागच्छइ / जंबुकरूवं विउव्वइ / एग गिद्धणीरूवं विउव्वइ / से गिद्धणी आयासे भमइ / विरचयति / स जम्बुको नदीतटे मांसकवलं मुञ्चति / नदीमध्ये मत्स्यग्रहणार्थं प्रपलायते, धावति / तदा तस्मिन्नवसरे तद्गण्डोलं गृध्रपक्षी गृहीत्वोत्पतितो वियति परिभ्रमति / वारं वारं शृगालः पलबलं मुञ्चति / तटे तद्ग्रहणार्थं मत्स्यो यावन्निर्गछति नीरात्तीरं धावति तावत्पुनर्गृध्रपक्षी गृहीत्वा पलं ख उद्गच्छति / मत्स्यस्तु जले निमज्जति / तत्कौतुकं देवी विलोकयति / विलोक्योक्तमेकं श्लोकम् * रे रे जम्बुक निर्बुद्ध मत्स्यस्तु सलिले गतः / न मत्स्यं न च मांसं च आकाशे किं निरीक्षसि // 1 // ततो जम्बुकवाक्यं राज्ञी प्रति श्लोकः पश्यति परदोषं (च ?) स्वदोषं नैव पश्यति / न जारो न च भर्तारो जले तिष्ठसि नग्निका // 1 // ततो विकसिता हर्षिता देवी किञ्चित्स्मित्वा तमेवमवादीत् - भो जम्बुक! त्वमुभाभ्यां भ्रष्टस्तथाहमपि / जम्बुक! तव द्वेऽपि कार्ये विनष्टे / तदानीं जम्बुको मनुजभाषया तामेवमभाषिष्टः - भो राजपत्नि ! त्वं त्रिभ्योऽपि भ्रष्टा / तद्यथा - प्रथमतो राजा द्वितीयो निषादी, तृतीयश्चौरः, एभ्यस्त्रिभ्योऽपि भ्रष्टा / देव्यहं जम्बुक: पशुजातिरुभाभ्यां भ्रष्टस्तदा किं जातम्, भूतम् / यावदात्मदोषबिल्वफलोपमं न जंबु अज्झयणं : जम्बूचरितम् Page #74 -------------------------------------------------------------------------- ________________ जंबुयमुहे मंसं / से जंबुए नईतडे मंसकवलं मुंचइ नईमज्झे मच्छगहणट्ठाए धावितो। तया णं से मंसकवले गिद्धिणी गहिअ पणट्ठो / मच्छा नईजले पविट्ठा / देवी विलोयइ / जंबुकं दुवे भट्ठा / तया णं देवी हसिया एवं वयासी। जंबुआ ! दुवे भट्ठा / तया णं जंबुआ मणुअभासाए एवं वयासी - रायदेवी! तुमे तिय भट्ठा / तं जहा एग राया, बीओ कुंतार, तिय चोराए तिण्णि तुमे चातुर मणुभट्ठा। अहं जंबू पसुजाइ दुवे भट्ठाओ तओ किं भूयं / जीवं अप्पदोसं बिलवसमाणं नो पिच्छइ / परसरिसवसमाणं दोसं बिल्लवसमाणं पिच्छइ / एस पावजीवलक्खणं / तए णं ते देवी एवं वयासी - जंबूआ! तुमं मम चरियं किं वियाणह / तया णं देवे सयरूवं पयडाभूया एवं पश्यसि / परदोषं सर्षपसमं पश्यसि / यतः - राइसरसवमित्ताणि परछिद्दाणि गवेसए / अप्पणो बिल्लमित्ताणि पासंतो वि न पासइ॥१॥ एतत्पापीजीवलक्षणम् पुनरप्क्तम् - असङ्ख्याः परदोषज्ञाः सङ्ख्याता अपि केचनाः / स्वयमेव स्वदोषज्ञा विद्यन्ते यदि पञ्चषा // 1 // सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः / सर्वस्य चास्ति वाच्यं न चात्मदोषान्वदति कश्चित् // 2 // ततः सा देवी जम्बुकं प्रत्येवमभाषिष्टः - भो जम्बुक ! त्वं पशुजाति मच्चरित्रं कथं विजानाति / तदा देवः स्वस्वरूपं चलत्कुण्डलाभरणं प्रकटीकरोति / प्रकटीभूय तामेवमवादीत् - देवि ! यो हस्तिपकजीवः सोऽहं त्वया न विदितो देवत्वेनोत्पन्नोऽहम् / सर्वो वृत्तांतः प्ररूपितः / तदा सा देव्याऽत्मानं निन्दन्ती धिक्कारमुच्चारयन्तीत्थमवादीत् - हा मयाकृतमहमधन्याकृतपुण्या इत्थं ध्यायन्त्यास्तस्या वैराग्यं समुत्पन्नम्, अनित्यभावनां भावयन्ती संवेगभावं प्रपन्ना / ततः सा साध्वी जाता / देवेन धर्मध्वजादिसाध्व्युपकरणादीनि प्रदत्तानि / देवस्तां प्रतिबोध्य यस्यां दिशि प्रादुर्भूतोऽभूत्तस्यां दिशि प्रतिगतः / ततः सा साध्व्यन्यत्र विजहार जंबु अज्झयणं : जम्बूचरितम् Page #75 -------------------------------------------------------------------------- ________________ वयासी - देवी ! अहं कुंतारजीवे सव्वं निवेइअं / तया णं ते देवी अप्प निंदमाणी एवं वयासी - हा ! मया अकिच्चं किच्चं / अहं अधण्णा / वेरग्ग पाउभूआ / देवसाहीए साहुणी भूया। देव पडिगया। तहा सामी! तुमे अम्हारिसी सुंदरी पाविआ ते सुहं चइत्ता मुत्तिसुहं कंखइ। पुण वल्लह ! रायदेवी इव भविस्सइ ! दुवे सुहं इहलोए परलोए भट्ठा भविस्ससि / तम्हा अहुणा सुहं अम्हसरिसं विलसेह पच्छा संजमं अहं सद्धि विहरिस्सह / (जंबू दिटुंते अट्ठमो उद्देसो समत्तो) नवमो उद्देसो - विज्जुणमाली दिटुंतो तए णं जंबू पुमसेणा पई पत्तुत्तरं भासइ / पिआ ! अहं विज्जुणमाली इव भोगलिप्पमाणे विज्जा ण हारियव्वं। पुमसेणा वयइ - सामी ! को वि भूमण्डलोपरि / ततः पद्मसेना वदति - तथा स्वामिन् ! त्वमस्मत्सदृश्यः सुन्दर्यो मृगाक्ष्यः प्राप्य तत्सुखं त्यक्त्वा मुक्तिवधूसुखं काक्ष्यसिऽभिलष्यसि तदा वल्लभ ! राजपत्नीवद्भविष्यसि / द्वे सुखे इहलौकिकपारलौकिकसुखे द्वाभ्यां भ्रष्टो भविष्यसि / तस्मादधुनाऽस्मच्छरीरसुखं विलसय, पश्चाज्जरासमयेऽस्माभिः सार्धं संयमे विहरिष्यत / (इति जम्बूदृष्टान्तेऽष्टमोद्देशकः) ततो जम्बू पद्मसेनास्त्रियं प्रत्युत्तरं ददाति भाषत इत्यर्थः / प्रियेऽहं विद्युन्मालीव भोगपङ्के लिप्यमानो न भवामि / यथा तेन विद्युन्मालिना भोगलिप्सया विद्या विस्मारिता हारिता इत्यर्थः / पद्मसेना प्रवदति - स्वामिन् ! कोऽसौ विद्युन्माली ? कथं च विद्या हारिता, गमिता? तत्कथां ममोपदिशत / जम्बू वदति - प्रिये ! श्रुणु अत्रैव भारते क्षेत्रे कुसाढ्यनाम्ना ग्रामोऽभवत् / तत्र द्वौ विप्रसुतौ परिवसतः / तौ द्वौ विद्युन्मालिमेघरथाख्यावतिदीनौ निर्धनावकिञ्चित्करावविद्याकीर्तिवन्तावतिदुःखाजीवीदृशौ स्तः, परिवसतः / अन्यदा कदाचित्तौ द्वौ संवसतः, सन्निधिबहिर्भागे वृक्षशीतच्छायायामुपविष्टौ विद्यते / तत्प्रस्तावे कमपि विद्याधरं तौ पश्यतः / ततस्तावुत्थाय तं प्रणमतः / ततः जंबु अज्झयणं : जम्बूचरितम् Page #76 -------------------------------------------------------------------------- ________________ विज्जुणमाली / कहं विज्जा हारिया / मम उवदिसह / जंबू वयइ - इहेव भारहे वासे कुसट्ट नामं गामं होत्था / तत्थ णं दुवे विप्पपुत्ता परिवसंति - तं जहा आजीविकारहिता विज्जुणमाली, मेघरथ नाम निद्धणा / न विज्जा न कित्ती / दुहा जीवीया / ते दुवे अन्नया कयाइं गामबाहिरं रुक्खच्छायाए को वि विज्जाहरे पासइ। वंदइ / तया णं ते विज्जाहरे एवं वयासी - भो विप्पा! चंडाली विज्जाहरी विज्जा अहं तुमं सिक्खावेइ / मम वयणं पालिस्सह। ते वयणं सुच्चा विज्जुणमाली मेघरथा एवं वयासी / हंता ! पहु! अहं विज्जापिवासिआ। तए णं ते विज्जाहरे एवं वयासी - तुमं दुवे एग मायंगपुत्ती पाणिगिन्ह / एगंत गामबाहिरं वसह / तओ सो विद्याधरोऽवादीत् ताभ्याम्-भो वर्णज्येष्ठसुतौ श्रुणुत / मत्पार्श्वे चाण्डालिनीविद्या विद्यते / सा भवतोः शिक्षयामि मद्वचनं चेत् पालयिष्यताम् / तद्वचनं श्रुत्वा विद्युन्मालीमेघरथावेवं वदतः - भो भदन्त ! भो प्रभु ! आवां विद्यापिपासितौ विद्यागवेषकावित्यर्थः / ततः सो विद्याधर एवमवादीत् - भो विप्रसुतौ ! युवामेकां मातङ्गिपुत्रीमुद्वहताम् / ततो ग्रामस्य बहिः प्रदेशे निवसताम् / ततो मातङ्ग्या भोगान् मा भुञ्जतां सदा ब्रह्मचारिणौ तिष्ठतः / एतन्मन्त्राक्षराण्यहं दद्मि तधुवामेकाग्रमनसौ ध्यायेताम् / इत्थं विधिया॑यन्तोर्युवयोश्चाण्डालीनी विद्या षण्मासानन्तरं साक्षाल्लक्षणप्रत्यक्षा भविष्यति / पश्चाधुवयोर्यथेप्सितं पूरयिष्यते। तद्वचनं श्रुत्वा तौ यथा विद्याधरेण भाषितं तद्वचनं प्रतिश्रुत्यैवं हृद्यवधार्य यथाविधिर्गुरूपदिष्टरीत्या यद्भाषितं तत्तथैवकर्त्तव्यमिति विनयलक्षणभावेनैकमनसौ मन्त्राक्षराणि हृद्यधिध्यायन्तौ विचरतः / ततो विद्युन्माली नामाऽग्रजो मातङ्गी सुरूपां विलोक्यमानो विषयमोहभावमुपपन्नः / कन्दर्पसर्पदष्टो लोकविरुद्धाचारमपि न गणयति / यतः - कंदप्पसप्पदट्ठो लोयं न जाणइ मूढो / हूइ बंभचेरभट्ठो रूवारूवं न पासइ // 1 // ततो महाकुरूपमातङ्ग्या सार्द्धं ब्रह्मचर्यभ्रष्टः प्रेमपङ्के निमग्नो हावभाव जंबु अज्झयणं : जम्बूचरितम् Page #77 -------------------------------------------------------------------------- ________________ मायंगिणी सद्धिं भोगं मा भुंजह / सया बंभयारी चिट्ठह / अहं मंतसरं तुमं दावेमि / एगमणुज्झायह / छण्हं मासाणं चंडालीविज्जा पच्चक्खं भविस्सइ / ते वयणं सुच्चा विज्जुणमाली मेघरथा जहा विज्जाहरभासियं तहा कायव्वं / जाव एगमणे मंत्तक्खरं झायमाणे विहरइ / तया णं विज्जुणमाली मायंगीरूवं विसयमोहं उववज्जइ / मायंगीहावभाव रयणीएणं निच्चं जणसमए विज्जुणमालीए मायंगी सद्धिं बंभं भट्ठा / पिम्मपंक विलग्गा / छमासांतरे विज्जुणमाली विज्जा न सिद्धा जेण बंभं मुक्कं / तेणं जाईविडंबणा भूया / पुण विज्जा न सिद्धा / तया णं से मेघरहो ते न चुक्को / मायंगी बहुहावभावदंसिआ / पुण छम्मासदढमणे ठियो / चंडालीविज्जा सिद्धा / तओ पच्छा मेघरहो विज्जाहर रज्जं लद्धं अणेग रायकण्णा पाणिगहिया / अहियसुहं विलसइ / पिया! तहा तुमं सरीरए मायंगीसमाणं असुअं। विज्जुणमाली इव अहं न भवामि / मेघरह इव सुहं सिद्धिमज्झे विलसामि / तम्हा अहं संजमं विहरस्सामि / (जंबू दिटुंते नवमो उद्देसो समत्तो) विभ्रमविलासक्रियां कुर्वतस्तस्य भोगाभिलाषे समुत्पन्ने रजन्यां नित्यं जनेषूपविष्टेषु सत्सु तत्समये विद्युन्मालीमातङ्गीसार्द्धं कुकर्माचरणं कुर्वन् विचरति / प्रेमपङ्कनिमग्नस्य मोहवशंगतस्य षण्मासानन्तरं विद्युन्मालिना मातङ्गी विद्या न सिद्धा / पुनस्तेन ब्रह्मचर्यभ्रष्टेन यद् ब्रह्मचर्यं मुक्तं तत्फलं दुर्दशा तेन दृष्टा / ब्रह्मचर्यपराङ्मुखत्वेन तस्य विडम्बना बह्वीजातेति भावार्थः / परं विद्या तस्य न सिद्धा / अथ मेघरथस्तद्धावभावादिभिर्न क्षुभितः, मातङ्ग्या बहूनि भावानि दर्शितानि। पुनः षण्मासानि यावदडोलचित्तवृत्तिः प्रत्यनिष्ठिपत् / दृढमानसस्य मेघरथस्य चण्डालिनी नाम्नी विद्या सिद्धा / ततोऽधिगतविद्योऽसौ विद्याधरराज्यमलभत् / अनेकराजवरकन्यापाणिगृहीताः, परिणीताः, अनुक्रमेण महासुखमधिकसुखं विलसति / प्रिये ! तथाऽहं भवच्छरीरे मातङ्गीशरीरोपमेऽशुचिरूपे विद्युन्मालीव लुब्धो न भवामि / कामुकत्वात्तस्य विद्यारूपसम्पत्तिर्न जाता / केवलमापत्तिभागी जाताः ततोऽहं मेघरथवत्सिद्धिवधूसुखं विद्योपमं विलसिष्यामि / परमानन्दपद-मनन्तसुखमनुभविष्यामि / (इति जम्बूदृष्टान्ते नवमोद्देशकः) जंबु अज्झयणं : जम्बूचरितम् Page #78 -------------------------------------------------------------------------- ________________ दसमो उद्देसो - खेत्तकोडुंबिकदिर्सेतो तए णं जंबू चउत्थी भारिया कणगसेणा एवं वयासी - सामी ! तुमं संजमं मा गिन्हह / अम्हारिसी इत्थिसरीरं चइत्ता संजमं गिन्हस्सओ। तया णं तुम सिद्धिसुहं न भविस्सइ / अइलोहं खेत्तकुडुंबिको इव भविस्सइ / सामी ! सुणेह - इहेव जंबूद्दीवे दीवे भारहे वासे सूरपुरे गामे को वि कोडुंबिको वसइ / स करसणं आजीवं विहरइ / पंखी उड्डाणट्ठाए माले आरोहइ / संखं पूरेइ / संखसद्दे को वि ततोऽनन्तरं जम्बूभार्या कनकसेनैवमवादीत् - स्वामिन् ! यूयं संयमं मा गृहणीध्वम्, यतोऽस्मत्सदृश्यो युवत्यस्तासां शरीरसङ्गमलब्धं सुखं विजह्य संयम चेयूयं प्रतिपत्स्यतः, तदा भवतां सिद्धिसुखमपि न भविष्यति, न सम्पत्स्यते / अतिलोल्यात् क्षेत्रकौटुम्बिकगतिर्भविष्यति / स्वामिन् ! श्रुणुत / अत्रैव भारते सुग्रीवपुर नाम्नि ग्रामे कश्चित्कौटुम्बिकः परिवसति / मल्लोभाविष्टः स कर्षणं करोति / कर्षणेनाजीविकावृत्ति व्यवहरति / शकुन्तोड्डापनार्थमहर्निशमालकमारुह्य निषीदति / मालकोपर्यध्यास्त इत्यर्थः / तत्रारुह्य शङ्ख पूरयति, ध्माति / तच्छब्देन विहङ्गमाः पशवश्च कर्षणान्नं न भक्षयन्ति / सोऽनया रीत्यैवं विचरति / सोऽन्यदा मालके स्थितस्तदा च रजन्यां कोऽपि पल्लीपतिसेवकः सूरपुरग्राममध्ये स्तेनार्थं प्रविष्टः, परपशून् गृहीत्वा ग्रामान्तरात्प्रणष्टः यत्र तत्क्षेत्रसमीपं तत्रैव क्षेत्रपथमध्य उपागतस्तदानीं पशुरवं हम्भाशब्दं श्रुत्वा माले स्थितः कौटुम्बिकोऽन्नरक्षणनिमित्तं शङ्खशब्दं पूरितवान् / ततश्चौरः प्रपलायितः, पशून् मुक्त्वा प्रणष्टः / तान् गोमहिष्यादिपशून् कौटुम्बिकः सङ्ग्राहयति / ततो गतोऽन्यस्थाने तान्विक्रीणाति विक्रीणन्ने पशून् कार्षिको धनाढ्यो जातः / समृद्धो यावद् द्वित्रिर्वारमेवं पशून् विक्रयित्वा बहुधनं सङ्ग्रहीतम् / ततः पल्लीपतिः समेताः पल्लीवासिनस्तु चतुरपुरुषाः सन्नद्धबद्धाः पल्लीपतिः समन्विता यथा पूर्वं तथा कम्बुशब्दं श्रुत्वा तत्रोपागच्छन्ति / पल्लीपतिः क्षेत्रं परिवेष्टयित्वा स्थितः, क्षेत्रमुपरोध्य कौटुम्बिकं बद्ध्वा, गृहीत्वा च बहुशो निर्भर्त्सयन्ति, जंबु अज्झयणं : जम्बूचरितम् Page #79 -------------------------------------------------------------------------- ________________ विहंगमा वा पसु नो करसणं भक्खेइ / एवमेव विहरइ / अण्णया रयणी माले ठिया ते कोडुंबि तेण रयणीए को वि पल्लीवासी तक्करो सूरपुरे पविट्ठो / परपसु गहिय पणट्ठो / जेणेव से खेत्तए तेणेव से पहमज्झे उवागओ। तया णं पगरवं सुच्चा माले ठिओ कोडुंबिय अण्णरक्खणट्ठाए संखसदं पूरिओ / तया णं ते चोरा पणट्ठा / कोडुंबिय ते पसु गहाय अण्णट्ठाणे विकिया। धणड्डी जायो / दुच्चं पि तच्चं पि एवं पसु गहाय बहुधणं संगहियो तए णं पल्लीवासी अण्णयाकयाई सण्णद्धबद्धा जहा पुवि तहा संखसदं सुच्चा स पल्लीवासी खेत्तं परिवेढंति / कोडुंबिकमम्मं वियाणिया से कोडुंबिय गहाय बहु हीलमाणे ताडंति / अवउडगं बंधंति / पुव्वं धणं, खेत्तं सव्वं पल्लीवासीए गहियं / पुव्वनीमियं हारीयं ते पल्लीवासी पडिगया। विभायसमए लोयं आपुच्छइ - कुटुंबि ! रयणीए किं भूयं / कुडुंबिअ वयइ - एस लोहफलं / तहा सामी ! तुमं अइलोहं भविस्ससि / तम्हा अहुणा सुहं विहरह पच्छा सद्धिं संजमं विहरिस्सह / (जंबू दिटुंते दसमो उद्देसो समत्तो) हीलयन्ति, ताडयन्ति, त्रासनकप्रहारैः क्लेशयन्ति, विडम्बयन्ति / ततोऽवमोटनबन्धनैर्बद्ध्वा पूर्वम्, पश्चात्तद्धनक्षेत्रे सर्वे पल्लीवासिनश्चौरा गृह्णन्ति, स्वाधीनं कुर्वन्ति। पूर्वोपार्जितं वित्तं सर्वं क्षणमात्रेण हारितम्, गमितमित्यर्थः / ततस्ते पल्लिवासिजनास्तत्सर्वं स्वापतेयं गृहीत्वा प्रतिनिवृत्ताः, प्रतिगताः / विभातसमये जाते पौरलोकास्तं पृष्टवन्तः / बाहुबद्धमापृच्छन्ति - भो कौटुम्बिक ! रजन्यां त्वच्छिरसि किं किं जातं व्यतीतम्, किं किं सुखमनुभूतम् ? तदा कौटुम्बिको वदति - भो जना ! क्षतेरुपरि क्षारं किं ददतः / किं बहुनेहलोकफलं समुपस्थितम् / यतोऽत्युग्रपुण्यपापानामिहैव फलमादिशेत् / त्रिभिर्वर्षेः, त्रिभिर्मासैः, त्रिभिः पक्षैः, त्रिभिर्दिनैरिति / ततः कनकसेना जम्बू प्रत्येवमवादीत् - स्वामिन् ! त्वमप्यतिलोभात्तद्वद्भविष्यसि / तस्माच्छरीरसमुद्भवसुखे विचरत / (इति जम्बूदृष्टान्ते दशमोद्देशकः) ततो जम्बू प्रत्युत्तरं भाषयति - प्रिये ! युष्मच्छरीरभोगेष्वहं न लिप्ये / जीवेनानेनानेकभवेषु भोगविलासानि कृतानि / तथाप्येषो जीवो न तृप्तः / भोगेषु तृप्ति जंबु अज्झयणं : जम्बूचरितम् Page #80 -------------------------------------------------------------------------- ________________ एकादसमो उद्देसो - वानरदिटुंतो जंबू पत्तुत्तरं भासइ / पिया ! तुमं सरीरभोगं अहं न लिंपामि / अणेगभवे भोगविलासं कुज्जा / तओ एस पाणी न तप्पत्तिआ। तेण अहं वानर इव न भवामि / सामी! को वि वानर ते मम उवदिसह / जंबू वयइ - को वि ठाणे एग वणं पन्नत्तं / विविहरुक्खा तं जहा - अंब, जंबू निंब, कदंबग, वट, पिप्पल, नालीयर, चंचा, नारिग, फोफल, फणस, बीजपूर, पिपरि, रायणि, बबुल, ओदव? करमंदा, नागवल्ली, आतुलि, वेवुल, चंपक, सेवंती, जातीफल, तमाल बोलसिरी, बदरी, जाइवल्ली, पुन्नागवल्ली, दक्खा, अणेगविहपुप्फरुक्खा, अणेगविहा फलरुक्खा, अणेगविहा कंटरुक्खा, अणेग जलासया। तेणं वणमझे वानरजुअलं वसइ / सुहेणं विहरइ / अण्णया तत्थवणे कदापि न प्रपेदे / नापन्न इति भावः / यतः धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु / अतृप्ता प्राणिनः सर्वे याता यास्यन्ति यान्ति च // 1 // भद्रे ! तेनाहं प्लवग इव न भवामि / साऽवादीत् - स्वामिन् को वानरस्तद्वार्तामुपदिशत / जम्बू वक्ति - प्रिये ! श्रुणु / कस्मिन्स्थाने महदेकं काननमभवत् / तत्कीदृशं प्रज्ञप्तम् ? सजातीयविजातीयविविधवृक्षावलिविराजितम्, तानि वृक्षनामान्यम्बनिम्बकदम्बजम्बूवटपिप्पलनालिकेर चम्पकनारिङ्गपूगपनसबीजपूरपीप्पलराजादनपानबब्बूलकरमदा आम्लनिचुलसेवन्त्रीजातिफलतमालविमलश्री कर्कन्धूजातिवल्लीद्राक्षाशीर्षफलाद्यनेकविधपुष्पवृक्षाऽनेकविधकण्टकवृक्षाऽनेकजलाश्रयादिनानाविधवृक्षराजिविराजितम् / तस्मिन्नेव वने कपिवानरीयुगलं निवसति / सुखेन विचरति। अन्यदा तत्र वने तरुणवानरो मदोन्मत्तः कश्चिदन्योऽगाद् / अन्योन्यं विरोधेन तौ युध्यत / तदानीं सो वनवासी वानरः प्रणष्टो हीनबलत्वात् / कस्मिन्निरणतटे प्राप्तः / तस्मिन्समये सो वानरः पिपासावशतः कस्मिञ्चित्क्लिन्नकर्दमस्थाने जलं जंबु अज्झयणं : जम्बूचरितम् 64 Page #81 -------------------------------------------------------------------------- ________________ तरुणवानरमागयो / अन्नोन्नं विरोहे जुज्झेइ / एगो वानरो पणट्ठो / को वि गिरितडे पत्तो / तेणं समए स वानर पिवासवसिए रालंकद्दमठाणे जलं वियाणीआ कविएणं वारिट्ठाए मुहं कद्दम पविसीया / तया णं ते रालमुहं विलग्गा / हत्थि सोचे / हत्थि राल विलग्गा / जहा जहा सीतलसरीरं भवइ तहा तहा वानरं वानरी कद्दमं लिपायइ / पुण पिवासा न पणट्ठा / सव्व सरीर कद्दमं आच्छाइया / पिवासा न भग्गा / / तओ पच्छा जहा जहा सूरकिरणे कद्दमं सरीरे सुक्कइ तहा तहा सरीरं वेयणा वेयइ / पिया ! एवमेव अहं न लिंपामि तव सरीरभोगं / तेणं विभायसमए संजमं गिन्हस्सामि / (जंबू दिलुते एकादसमो उद्देसो समत्तो) बारसमो उद्देसो - सिद्धिबुड्डीदिटुंतो / तए णं जंबूपंचमी भारिया नहसेणा एवं वयासी - सामी ! कम्मियं अम्ह भोग तुम्मसरीरं विलग्गा। अहुणा न मुयामि / तए णं सुंदरीसरीरसद्धिं भोगं विलसेह। वल्लह ! अइलोहं तज्ज / मुत्ति अत्थि अम्हारिसी नत्थि / जंबू वयइ - ए सच्चवयणं / विज्ञाय वारिपानार्थं वानर्या सह मुखं कर्दमे प्रक्षिपति, प्रवेशयति / तदानीं तत्क्लिन्नकर्दमस्तन्मुखे विलग्नः, हस्तं प्रक्षिपति हस्तौ विलग्नौ / यथा यथा पश्चाच्छीतलं वपुर्भवति तथा तथा वानरवानरों कर्दमेन लेपायेते। पुनस्तयोः पिपासा न नष्टा / सर्वं शरीरं कर्दमेन लिप्तमाच्छादितम् / तथापि तृषा न भग्ना / ततः पश्चाद्यथा यथा सूर्यरश्मयोर्लगति तथा तथा कर्दमो शुष्यति, शुष्को भवति, तथा तथा शरीरेऽतिव्यथां वेदयति / प्रियेऽहमेतादृग् मूर्खा नास्मि / तव शरीरभोगरूपपङ्केन न लिप्ये / तस्माद्विभातसमये जाते संयमं गृहीष्यामि / (इति जम्बूदृष्टान्ते ततो जम्बूभार्या पञ्चमी पाणिगृहीता नभसेनैवं बभाण - स्वामिन् ! कर्दमोपममच्छरीरभोगं त्वच्छरीरविलग्नमधुना यावन्नास्ति / ततोऽहं वदामि स्वामिन् ! सुन्दरीशरीरभोगसाधू भोगानासादितान् विलसय / वल्लभ ! अतिलोभं त्यज / जंबु अज्झयणं : जम्बूचरितम् Page #82 -------------------------------------------------------------------------- ________________ तुमं नवपंक असुअं / जे मुत्ति धम्मपंक सुइ / तेणं तुमं सारिसी मज्झमं नत्थि / तए णं नहसेणा वयइ-पाणनाह ! लोहं न भव्वं / जहा सिद्धि तहा तुमं भविस्ससि / सामी सुणेह - को वि गामे सिद्धि-बुद्धि णामं दरिद्दिणी वसइ / परगेहकम्मकारी अण्णया ते सिद्धि बुद्धि गोरणट्ठाए गाम बाहिरमागया। तया णं को वि सत्थवाह सरतडे पासइ। से सत्थवाहजणा भुंजमाणा कीलइ कीलमाणा ते दरिद्दिणी विलोयइ। एवं चिंतइ / एस सत्थवाहजणा भुंजइ कीलइ किं कम्मफला / एवं अब्भत्थिमाणे को वि माहणापुच्छा, एस किं कम्मफला? सो माहणो वयइ / सुरपूआफलं / ते वयणं सुच्चा विणायगं आराहेइ / तस्स गिहं लिंपइ। पुर्फ भत्तावेइ / छमासंतरिए वयइ - दिणे दिणे एग एग दीणारं गिण्हमाणे सुहं चिट्ठह / तए णं बुद्धि एवं मुक्तिस्त्रीलोलुपो मा भव / अस्मत्सन्निभा मुक्तिवधूनास्ति / ततोऽस्मत्प्रार्थना सफला कर्तव्या / ततो जम्बू वदति - प्रिये ! एतत् सर्वं वचनं प्रलापसदृशं भवत्प्रयुक्तं वाक्यम्, पापपङ्करूपमशुचिरूपं भवच्छरीरं मम न रोचते / अहं मुक्तिवर्धू पूती परिणयितुमिच्छामि / तत्सदृश्यो यूयं न सन्ति / भवत्सौन्दर्यं पौगलिकमतोऽनित्यम्, तस्याः सौन्दर्यं सर्वदैकरूपमनन्तकालेऽपि न विघटयति, न वियुज्यते / अतोऽहं तामेव परिणयिष्ये / ततो नभसेना वदति - प्राणप्रिय ! प्राणनाथ ! बहुलोभो न भव्यः / यथा सिद्धिबुद्धिस्त्रियौ तथाऽतिलोभात् त्वमपि तद्वद्भविष्यति / स्वामिन् ! श्रुणुत। ___कस्मिञ्चिदनिर्दिष्टनाम्नि ग्रामे सिद्धिबुद्धिनाम्न्यौ दरिद्रिण्यौ परगृह बहिरुपागता / तदानीं कोऽपि सार्थवाहः कासारतीर उत्तरितोऽस्ति / ऋद्धिवृद्धिसमन्वितस्तं सा पश्यति / ते सार्थवाहजना भुञ्जयन्तः, क्रीडयन्तः, सा दरिद्रिणी सादरं तान् पश्यति / मनस्येवं विचिन्तयति / एते सार्थजनाः कथं भोगान् भुञ्जन्ति, क्रीडन्ति, माद्यन्ति / किं कर्मफलमेतत् / महत्पुण्यमेतैः समाचरितं पूर्वजन्मन्यथेह जंबु अज्झयणं : जम्बूचरितम् 66 Page #83 -------------------------------------------------------------------------- ________________ विहरइ। धणड्डा भूआ। अण्णया सिद्धि पुच्छइ - तुमं गेहं कहं एरिसं धणं / तया णं बुद्धि सरलभावं सव्वं निवेइयं / तया णं ते सिद्धि विसेसं विनायगं आराहेइ / कम्मेण संतुट्ठो / सिद्धि वयइ - सामी ! बुद्धि दुगुणधणं मम अप्पेह। देवो वयइ - एवं भवउ / एवमेव दुवे विवाय लग्गा / दुगुणं दुगुणं रिद्धि जायइ / सुरं अप्पेइ / अण्णया सिद्धि बुद्धि उवरि विरोहं वहइ / अण्णया ते सिद्धि देवं पइ एवं वयासीसामी ! मम एगंखी करेह / देव वयइ - एवं भवठा सिद्धि सुक्खी भविया / तउ पच्छा बुद्धि अयाणमाणी सुरं पइ एवं वयइ - जे अज्ज सिद्धिपइं दाविया ते मम जन्मन्येवं विचिन्त्य कमपि सूत्रकण्ठं ब्राह्मणमापृच्छति / एतत्कि कर्मफलं महत्पुण्यमेतैरनुभूयते। ब्राह्मणोऽवादीत् - वृद्धे ! सुरपूजाफलम्, तद्वचनं श्रुत्वा बुद्धिविनायकं लम्बोदरमुपासत, आराधयति / प्रदीपधूपनैवेद्यैः पूजयते, अर्चयति / तद्देवालयं प्रलिम्पति पुष्पाद्यैरनिशं पूजां करोति / अतीवभक्तिपरा चैत्ये सन्मार्जनीं ददाति / इत्थं कुवन्त्यास्तस्याः षण्मासानन्तरमाखुगोदेवः सन्तुष्टः / बुद्धि प्रत्यक्षीभूय एवमवादीत् - बुद्धे ! मार्गय त्वदीप्सितमहं दद्मि / ततः साऽब्रवीत् - स्वामिन् ! मम धनं देहि / ततो देवोऽवादीत् - बुद्धे ! प्रतिदिनमेकं दीनारं गृह्णन्ती उपाददन्ती सुखेन संतिष्ठ। ततो बुद्धिरेवं प्रतिदिनमेकं दीनारमुपाददन्ती विचरति / साऽनुक्रमेणातीव धनाढ्या जाता / अन्यदा सिद्धिर्बुद्धिमापृच्छति - बुद्धे ! त्वदृह एतादृशी धनसम्पत्ति कथं जाता / त्वमिदृशी धनाढ्या जाता तत्कारणं मां वद / ततः सा बुद्धिः सरलस्वभावादकुटिला सर्वं तत्स्वरूपं निवेदितम्, प्रख्यापितं कारणम् / ततः सा सिद्धिरपि विशेषभक्त्या विनायकमाराधयति पूजयति च / क्रमेण तस्या अपि सन्तुष्टो हृष्टो देवः प्रत्यक्षरूपेणावादीत् - मार्गय सिद्धे ! स्वेप्सितम् / तदानीं साऽवदत् - स्वामिन् ! सन्तुष्टोऽसि चेत्तदा बुद्धेर्द्विगुणं वित्तं मेऽर्पय / देवोऽवादीत् - इत्थमेव भवतु / एतद्रीत्या ते द्वेऽपि विवादलग्ने द्विगुणी द्विगुणी ऋद्धि याचतः / सुरोऽप्यर्पयति / अन्यदाऽवसरे सिद्धिर्बुद्धेरुपरि विरोधं विरूपं चिन्तयति, वहति / साऽन्यदा सिद्धिर्देवं प्रत्येवमवादीत् - स्वामिन् ! मामेकाक्षीं कुरु / देवो वदत्येवं जंबु अज्झयणं : जम्बूचरितम् Elo Page #84 -------------------------------------------------------------------------- ________________ दुगुणं दावेह। तया णं सुरे दो अच्छी मुसीया। अंधीभूआ। तहा सामी! लोहे तुम्मं अम्हसुहं सिद्धिसुहं दुवे चुक्किस्सइ / तेणं इहगेहं सुहं मा मुंचह। सिद्धिसुहं मा इच्छह / पच्छा जरासमए सिद्धिमग्गं गिन्हस्सामो / (जंबूदिटुंते बारमो उद्देसो समत्तो) तेरसमो उद्देसो - जाइतुरंगमदिर्सेतो तए णं जंबू नहसेणा पई पत्तुत्तरं भासइ - पिया ! अहं जाइ-तुरंगमसमाणो भविस्सामि / तया णं नहसेणा वयइ - सामी! ते को वि जाइतुरंगमो? जंबू वयइइहेव जंबूद्दीवे द्दीवे भारहे वासे वसंतपुरे नयरे जियसत्तु राया / तस्स रायगिहे भवतु / ततः सिद्धिरेकलोचना जाता। ततः पश्चाद्बुद्धिरजानाना सुरं प्रत्येवमवादीत्स्वामिन् ! अद्य सिद्धि प्रति दत्तं तन्मम द्विगुणं देहि / तदानीं सुरेण द्वेऽप्यक्षिणी मुषिते, हृत इत्यर्थः / किं बहुना, अन्धा जाता / गताक्षा जातेत्यर्थः / तथा स्वामिन्नतिलोभाद्भवतां सुखसिद्धिसुखे द्वेऽपि विनश्यतः / द्वाभ्यां भ्रष्टो भविष्यस्यतिलोभात्तस्मादस्मदुक्तं गृहसुखं मा त्यज / सिद्धिसुखं मेप्सितः / पश्चाज्जरासमये सिद्धिमार्ग संयमं गृहीष्यामोऽनुसरिष्यामः / (जम्बूदृष्टान्ते द्वादशमोद्देशकः) ततो जम्बू नभसेनां प्रत्येवमवादीत् - श्रुणु प्रियेऽहं जात्यतुरङ्गसमानो भविष्यामि / तत्रैव भारते वर्षे वसन्तपुरे जितशत्रुराजा परिवसति / सुखेन राज्यं पालयति। तस्य राज्ञो निकेतन एकस्तुरङ्गमोऽभवत्। लक्षणैरुत्तमो निर्मांसमुखमण्डलः, लघुकर्णः, परिमितमध्यः, वक्रमुखः, स्निग्धरोमः, अनेकप्रशस्तसमस्ताऽश्वगुणालङ्कृतस्कन्धादिकपुष्टः, कृष्णवर्णाद्यनेका एते तुरङ्गमगुणास्तैरुपेतः, विपरीताऽवगुणाः। यस्य वेश्मनि मनुष्यो वाऽश्वो वा स्त्री वा पुत्रो वा सुलक्षणो भवति तस्य गृहे सुखं प्रचुरं भवति / ऋद्धिवृद्धिकान्त्यादि तदृहे विवद्धर्यते / विपरीताऽवगुणैर्वैपरीत्यम्। तत्र जिनदत्तनामा श्रावकः श्रमणोपासकः निवसति / स वाजी तगृहे विशेषतः सन्मार्गगमनशिक्षापनार्थं स्थापितो रक्षितः / स श्रावकोऽश्वपरीक्षाऽश्वलक्षणगति जंबु अज्झयणं : जम्बूचरितम् Page #85 -------------------------------------------------------------------------- ________________ एग तुरंगम होत्था / सुलक्खणा, अणेगगुणे कुसला, किसिकण्णा, वक्कमुहा, खंध अहिया। सकोहा एस तुरीअ- गुणा माणव अवगुणा / जेण गेहे तुरीय इत्थी पुत्त सुलक्खणे भवइ, तस्स गेहे सुहं भवइ / से तुरंगम रायाए जिणदत्तगिहे ठाविओ। विसेस सुमग्गसीखणट्ठाए / ते आसए समणोवासए सिक्खाविओ। विसेसलक्खणो भूओ। तेण समए कति जोअणंतरिए जियसत्तु रिपुराया परिवसइ / तेण रायाए आस वियाणीओ। से णयरे अघोसं घोसाविआ जे पुरिसा जियसत्तु गिहे सुलक्खणं आसं इह आणइ / तस्स गामं नयरं दावेमि। तया णं एग सुहडे पाणि गिन्हइ / सिग्धं शिक्षापनकुशलस्तत्र पञ्चगतयस्तुरङ्गाणां क्रमाद्धौरितवल्गितप्लुतउत्तेजितरेचितम्, तत्र धौरितकं धौर्यगमनम्, रथतुरङ्गमगमनम्, 1 नकुलकङ्कशिखिकमटवत्कवद्गतिवल्गितमुच्यते, 2 अग्रकायसमुल्लासाकुञ्चितास्यं नतत्रिकं प्लुतं 3 पक्षिमृगगत्यउ(?)हारकमुत्तेजितं 4 मध्यवेगेन या गतिस्तद्रेचितं गमनं 5 ततस्ता सर्वाऽपि गतयः शिक्षिता अश्वेन / तेन जिनदत्तश्रमणोपासकेन शिक्षापिता, विशेषतोऽश्व सुलक्षणैरुपेतो जातः। तस्मिन्नवसरे कति योजनान्तरेषु जितशत्रुराज्ञो रिपुराजा विपक्षनृपः परिवसति / तेन शत्रुराज्ञा तमश्वं सम्यक्शिक्षितं विज्ञाय तमानयनार्थं स्वकीय पुरान्तरे दस्यूद्धोषणा दापिता / पटहो वादितो यो पुरुषः सुभटो जितशत्रुराज्ञः प्रासादात्सुलक्षणमश्वमिहानयिष्यति तस्य द्रङ्गो वा ग्रामो वा खेटो वा कर्बटो वा मया दीयते / तदेकेन सुभटेन राज्ञोक्तवचः श्रुत्वा पणः कृतोऽहमवश्यमश्वमानयामीति कृतप्रतिज्ञ इत्यर्थः / ततः शीघ्रं वसन्तपुरं समायातो यत्र जिनदत्तश्रमणोपासकगृहम् / यत्र चाश्वस्थानं तत्र दृक्पातं कुरुते चौर्यवृत्त्या / अन्यदा लब्धावसरोऽसौ यत्राश्वस्थानं तत्पृष्ठिद्वारं वाजिशालाप्राक्तारमुद्घाटयति / ततो मध्यशालायां क्षात्रपातेन सन्धिदानेनाभ्यन्तरा प्रविशति / ततो यत्राश्वोऽस्ति बहुयत्नेन सुरक्षितस्तत्रैवोपागच्छत्युपागत्याश्वं विलोकयति / रश्मिबद्धमुत्कीलयति छोटयति / उत्कील्य चाश्वपृष्ठो पर्यारोहति / ततः स सुभटोऽश्वोपर्यारुह्य प्रतोदप्रहारेण प्रेरयति / तमश्वं प्रहारयति, जंबु अज्झयणं : जम्बूचरितम् Page #86 -------------------------------------------------------------------------- ________________ वसंतमागयो / जिणदत्तगिहआसठाणं विलोयइ / तेण सुहडे अण्णया ते आसठाणे पुटुिं दुवारं विहाडेइ खात अयणामं जेणेव ते आसक तेणेव उवागच्छइ / आसं विलोयइ। बंधं विछोडइ। आसपुष्टुिं चिट्ठइ / ते सुहड आसएण कसप्पहारेइ / तओ णं ते आस न उम्मग्गं चलइ / ते सुहड विविहविहं करेइ / पुण आस उम्मग्गं न चलइ / तया णं समणोवासिय वियाणीया। से सुहड वयइ / पण8ो / तहा पिया ! तुमे ते चोरसारिच्छी कातरमणं तुरंगमसारिच्छे / ते तुमं अमग्गं वयणं न मन्नइ / जे सुपुरिसमण जाइतुरंगमसारिच्छे अहं तुमं वयणे अहं कामउमग्गा न चलामि / तया णं नहसेणा एवं वयइ / सामी ! एस कामभोगे उमग्गा किं भासइ / जेण मग्गे तित्थयरे कामभोगा विलसिय पच्छा सिद्धिमग्गं साहियं ते कामभोगं कहं उम्मग्गं / नोदयति, तोदयति च / तथापि सो वाजी विपथोन्मार्गे न प्रचलति, न गच्छति / स सुभटो विविधानुपायान् करोति / तमश्वं क्लेशयति, त्रासयति, ताडयति तथाप्युन्मार्गे न प्रचलति। किंबहुना, कदर्थनामनल्पां करोति परं सोऽश्वो मार्गमुत्सृज्यैकपदमप्युन्मार्गे .. नायाति न यातीत्यर्थः / उन्मार्गे सर्वथा न गच्छति। ____ अथ पश्चाज्जिनदत्तश्रमणोपासकश्चौरेणापहृतमश्वं विज्ञाय स्वयं तत्कालं तत्पृष्ठे चटितः / तूर्णं चौरः सविषयं च प्राप्तः / ततः स सुभटस्तं जिनदत्तश्रावकं सन्नद्धबद्धकवचं सखड्गं सबाणधन्विनं सविधसमेतं पश्चाद्विज्ञायाश्वं मुक्त्वा पलायितः, प्रणष्टः / स्वप्राणजीवं लात्वा गतः / ततः स श्रमणोपासकोऽश्वोपर्यारुह्य स्वस्थाने समानीय तेन निबद्धः संयन्त्रितः / तथा हे प्रिये ! यूयं चौरसदृश्यः कातरनरमनोऽजात्यतुरङ्गमसमानं यः कातरो भवेत् स भवद्वचनमुन्मार्गसदृशं मनुते / यः सत्पुरुषो भवेत्तस्य मनो जात्यतुरङ्गमसदृक्षम्। ततोऽहमपि जात्याश्वसदृक्षो भवद्वचने कामभोगप्रार्थनारूपोन्मार्गे न व्रजामि / तदानी नभसेनैवं प्रियं प्रति वदति - स्वामिन्नीदृशम कामभोगा उन्मार्गसधर्मत्वेन कथं कथ्यन्ते, भाष्यन्ते ? यस्मिन्मार्गे तीर्थङ्करादयः पुरुषाः प्राप्ताः / प्रथमतः कामभोगान् विलसयित्वा भुक्त्वा पश्चात्सिद्धिमार्गं साधयामासुः / तेऽप्ये एतान् कामभोगान् भुक्त्वा पश्चात्तैरपि सिद्धिमार्ग जंबु अज्झयणं : जम्बूचरितम् . Page #87 -------------------------------------------------------------------------- ________________ तम्हा इह गिहे सुहं भुंजह / जंबू वयइ - अहं तुमं भोगं चइत्ता संजमं विहरिस्सामि / (जंबू दिलुते तेरसमो उद्देसो समत्तो) चउदसमो उद्देसो - विप्पपुत्तदिटुंतो तया णं जंबू छट्ठी भारिया कणगसिरी एवं वयासी - सामी! विप्पपुत्त इव मूढं मा भवह / वल्लह सुणेह / को वि गामे विप्पगामहट्टं वसइ / तस्स पुत्त मूढ अस्थि / तस्स पिया परलोअं गया। तया णं तस्स अम्मा पुत्तपइं एवं वयासी - पुत्ता! पंडियं भव / पुत्ता जे कज्जं गिन्हइ स कज्जं असिद्धं न मुंचइ / पुत्ता ! पंडिय एस साधितम् / ते कामभोगाः कथमुन्मार्गत्वेन प्ररूप्यन्ते / तस्मादिह गृहे ससुखं भोगान् भुक्ष्व / ततो जम्बू वदति - प्रिये ! अहं भवद्भोगं त्यक्त्वा संयममाश्रयिष्यामि निश्चयेन / (इति जम्बूदृष्टान्ते त्रयोदशमोद्देशकः) ततोऽनन्तरं जम्बुषष्टीभार्या कनकधीत्थमवादीत् - स्वामिन् ! विप्रात्मजवद् मूढो मा भव / वल्लभ ! श्रुणुत / कस्मिन् ग्रामे कोऽपि विप्रोऽतिदुःस्थो निवसति / तस्य सुतोऽतीव मूढोऽस्ति / तत्पितायुःक्षये परलोके गतः, मृतरित्यर्थः / तदानीं विप्राङ्गजमाता तं सुतमेवं वदति - पुत्रः जनकस्तव स्वर्गे गतः / अथ त्वं पण्डितो भव / सुलक्षणः सुविचक्षणः स्वकार्यसाधको भव। भो पुत्र ! यत्कार्यमङ्गीक्रियते, प्रतिपद्यते, ईषदपि कार्य प्रारभ्यते तन्नासिद्धं मुच्यते / प्रारब्धस्यान्तगमनमिति बुद्धिलक्षणम्। बहुविघ्नैरपि तत्कार्यं न परित्यज्यते / प्रथमतोऽशक्यं कार्यं न प्रारभ्यत इति प्रथमं बुद्धिलक्षणम्, चेत्प्रारब्धं तदा प्रान्तभावेन पारायणेन नीयत इति द्वितीयलक्षणम् / उक्तम् - * अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणं / प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् // इति नीतिरीतिः // निपुणवाक्यस्मरणादीदृशाचरणमेव नाचरणीयम् / इत्थं हितोक्त्या सुतं शिक्षयति माता / ततः सुतो वक्ति-अम्बे ! त्वद्वचनं मया तथैवेति प्रतिपन्नम् / ततः स मूर्यो विप्रसुतो ग्रामान्तरा विचरति।। जंबु अज्झयणं : जम्बूचरितम् Page #88 -------------------------------------------------------------------------- ________________ लक्खणं / पुत्तं वयइ - अम्मा तहत्ति / ते मूढपुत्ते गाममज्झे विहरइ / अण्णया पजापइ गिहाओ रासह पणट्ठो / पजापइ धावियो रासहं गिन्हावइ। तया णं ते मूढविप्पपुत्त समुहं पासइ / पजापइ वयइ - विप्पा ! एस रासहं गिन्हह / ते वयणं सुच्चा विप्पपुत्ता धावमाणे रासहपुच्छं गिन्हइ / रासहं पण?इ / विप्पपुत्तस्स रासह पयं पहारेइ / तओ पुच्छं न मुंचइ। पयप्पहारं अणुभवइ / पुण पुच्छं न मुंचइ / तया णं गामजणा एवं वयइ - मूढ ! पुच्छं मुंचह। तया णं ते विप्पपुत्त गामजणा पई एवं वयासी - तुमे मूढा गहियं कज्जं अहं न मुंचामि / मम अम्मा एवं भासियं / गहियं अन्यदा प्रजापतिगृहाद्रासभः प्रणष्टः / रथ्यान्तरा प्रजापतिस्तत्पत्कटितुं धावितः / रासभो न ग्राहयति / प्रणष्टो यात्यग्रे। तदानीं कुलालेन दृष्टो विप्रमूढसुतः सङ्ग्रहाण / तद्वचनं श्रुत्वा विप्रमूढसुतो गलिकायां तत्पृष्टौ धावमानो रासभं पुच्छेन गृह्णाति / पुच्छं संवाहयतीत्यर्थः / तदा रासभः प्रणष्टः / प्राक्पद्भ्यां विप्रहारयति तदापि मूढो न मुञ्चति पुच्छम् / पदलत्ताप्रहारमनुभवति / तत्पदप्रहारादितोऽपि बहुतरं तदापि तत्पुच्छं न मुञ्चति / तदा ग्रामीणजनास्तं प्रत्येवं वदति - भो विप्रमूढसुत! मन्दभाग्य ! गर्दभपुच्छं मुञ्च / तदानीं स विप्रमूढसुतस्तानेवमवादीत् - भो जना ! यूयं मूर्खाः, गृहीतं कार्यं मुञ्चत; पुनरहं मूढो नाऽस्मीति स्वाङ्गीकृतं शुभमशुभं वा न मुञ्चामि / मन्मात्रैवं भाषितमस्ति / पुत्र ! गृहीतकार्यं न मुच्यते स्तोकं महद्वा / मातृशिक्षाक्षरवचनं न लोपामि / ततः स्वामिन् ! सो मूढो विप्रसुतो रासभलत्ताप्रहारेणात्यन्तपीडां सहते / तथा त्वमपि स्वामिन् ! साधुवचनं न मुञ्चसि तदा विप्रसुत इव त्वमपि भविष्यसि / तस्मात्स्वामिन् ! उत्तमलक्षणलक्षिताः पुरुषाः क्षणेन गृह्णन्ति, ततो मुञ्चन्ति, हठं न कुर्वन्ति / तस्मात्स्वामिन् ! गृहे सुखेन तिष्ठ / पश्चात्संयम गृहीष्यत / बलात्कार्ये समागते हानिरुत्पद्यते / यतः - सहसा विदधीत नो क्रियामविवेकां परमापदां पदम् / वृणुते हि विमृश्यकारिणं गुणैर्लुब्धाः स्वयमेव संपदः // 1 // जंबु अज्झयणं : जम्बूचरितम् 72 Page #89 -------------------------------------------------------------------------- ________________ न मुंचइ / सामी ! ते विप्पपुत्त बहु रासहं पीडइ / तहा तुमं साहुवयणं न मुंचइ / पुण विप्पपुत्त इव भविस्सइ / तम्हा सामी उत्तम पुरुस खणं गिण्हइ / तम्हा गेहे सुहं चिट्ठह / पच्छा संयमं गिण्हस्सह / (जंबू दिटुंते चउदसमो उद्देसो समत्तो) पनरसमो उद्देसो - विप्पदिटुंतो / तए णं जंबू कणगसिरी पइ पत्तुत्तरं भासइ - पिया! विप्पा इव दासं न भवामि / कणगसिरी वयइ - को विप्प? सामी! मम उवदंसेह / जंबू वयइ - इहेव भारहे वासे कुसत्थल गामे खित्ती परिवसइ / तस्स गेहे एग तुरंगमी होत्था। तुरंगी सुलक्खणी। तुरंगी विण्णाणयट्ठाए एग पुरिसो ठावियो। सया तुरंगी संभालणट्ठा करेइ / ते तुरंगी वाएइ। जे खित्ती असणं दावेइ तस्स मज्झे से पुरिसे असणं नियासइ / विक्केइत्ता भक्खेइ / तया णं ते तुरंगी किसी भूआ। अकाले ववरोविया ते तुरंगी कालं किच्चा वेसा समुप्पन्ना। अइवरूवं, बहुजणमणमोहणी सुहेण विहरइ / ते तुरंगी विणय-पुरिसो कालं किच्चा माहणीपुत्त भूओ / ते माहणेणं अण्णया ते इति वचनादीदृशमाचरणमनाचरणीयम् / तस्मात्स्वामिन् ! वारं वारमस्माभिनिगद्यते जरावस्थायां संयमं गृहीष्यध्वम् / (इति जम्बूदृष्टान्ते चतुर्दशमोदेशकः) . ततो जम्बू कनकश्रियं प्रत्युत्तरं भाषयति - प्रिये ! अहं विप्र इव दासो न भवामि / कनकधी वदति - स्वामिन् ! को विप्रो ममोपदिशत / जम्बू वक्ति - इहैव भरते कुशस्थलग्रामे क्षत्री परिवसति / तस्यैका गृहे वडवाऽभूत् / सा सुरङ्गी सुलक्षणा तुरङ्गीलक्षणैरन्यूनालङ्कृता / तुरङ्गी शिक्षयितुमनुशासयितुमेकं पुरुषं रक्षयति स्थापयति / अथ स नरस्तुरङ्गी पालयति, अनुशासयति च / तस्या सम्भालनां लोहकङ्कतादिना केशमार्जनादिकां प्रतिपत्तिं करोतीत्यर्थः / अथ तस्यास्तुरङ्गीनिमित्तं स क्षत्रियो यदशनादिदानकं दापयति विनेतारम्, तस्मिन्मध्ये स विनेता नरोऽशनं निष्कासयति, विक्रीणाति भक्षयति तद्दानकम् / तदा साऽश्वी कृशीभूता दुर्बलाऽकाले व्यपरोपिता विपन्ना इत्यर्थः / जंबु अज्झयणं : जम्बूचरितम् 73 Page #90 -------------------------------------------------------------------------- ________________ वेसं पासइ / मोहं गयो / ते माहणो वेसा पइ पत्थणा करेइ / तया णं ते वेसा कुरूवं माहणं न इच्छइ / पुणरवि माहणो पत्थणा करेइ / दुच्चं पि तच्चं पि वेसा पई इच्छइ / सा वेसा माहणं न कंखइ / तओ पच्छा पुव्वरिणसंबंधि ते माहणो वेसागिहे दासकम्मं करेइ / अइवकुरूवं, दोभागी नामं दासवित्थरियाए पुव्वरिणफला। जीवेण संबंधि परघरं पुत्तं भवइ / कलत्तं भवइ / बंधवं मित्तं भवइ। रिणे परघरवासं भवइ / परगिहे दासं भवइ / पिया ! तहा अहं तुमं सरणं नत्थि / अहं तुमं दासं न भवामि / तया णं कणगसिरी वयइ - सामी ! जे भारीया भत्तारं दासं करइ / ते ततः सा तुरङ्गी कालं कृत्वा वेश्यात्वेन समुत्पन्ना / अतीव सुरूपाऽनुक्रमेणाधिगतयौवना बहुजनमनमोहिनी जनचित्तोन्मादिका सुखेन विचरति / अथ तुरङ्गीविनेता शिक्षयिता पुरुषः कालं कृत्वा तस्मिन्नेव नगरे ब्राह्मणत्वेन समुत्पन्नः / अन्यदा प्राप्तयौवनोऽसौ ब्राह्मणस्तां सुरूपां पण्याङ्गनां पश्यति, दृष्ट्वा च मोहभावमुपागतो ब्राह्मणो गणिकां प्रति कामभोगप्रार्थनां करोति / तदानीं सा गणिका तं कुरूपमलावण्यमसौभाग्यं नेच्छति / ततो पुनरपि ब्राह्मणस्तां स्वकामाभिलाषं पूरयितुं प्रार्थयति द्वित्रिर्वारं वेश्यां प्रति परं सा न वाञ्छति नाङ्गीकरोति च / बहुप्रार्थना तेन विविधप्रकारैः कृता परं सा वारवधूाह्मणं दुर्भागिनं न काङ्क्षति नो मनोवाक्कायबुद्ध्या। ततः पश्चात्पूर्वर्णसंयोगात्स विप्रो वश्यः कामुको वेश्यावेश्मनि प्रेष्यकर्म करोति / अतीवकुरूपो दौर्भाग्यनामा दासत्वेनापयशो विस्तृतः / पूर्वर्णफलसंयोगाज्जीव ऋणसम्बन्धात्परगृहे पुत्रत्वेन भवति / कलत्रत्वेन भार्यात्वेन मित्रत्वेन भवति / पूर्वर्णसंयोगात्परगृहे दास्यकर्मत्वेन दासो वा संभवति / प्रिये ! तथाहं भवदाधीनो भवद्वश्यो नास्मि / किं बहुना भवत्प्रेष्यत्वेन न भवामि / यथा श्वेताङ्गुलिर्बकोड्डाही तीर्थयात्रासु किङ्करः। दहनोंरीखणश्चैव षडेते गृहिणीवशाः // 1 // सेयंगुलि बगुड्डावे किंकरे पहायाए तहा / गिद्धावरंखि हदन्नए य पुरिसाहमा छाउ ॥पिण्ड नि. 471 // 74 जंबु अज्झयणं : जम्बूचरितम् Page #91 -------------------------------------------------------------------------- ________________ कुकलत्ता, कुभारिया, अणायारणी / अम्हे तुमं देव इव कप्परुक्ख इव आराहिज्जस्सामो / आजम्मकाले किंपि आएसं न दाइस्सइ / तम्हा गिहं चिट्ठह / जंबू वयइ - भो भारिया! मम कामं न रुयइ / संजमं गिहिस्सामि / (जंबू दिटुंते पण्णरसमो उद्देसो समत्तो) सोलसमो उद्देसो - पंखीदिटुंतो तया णं जंबू पई सत्तमी भारिया रूवसिरी एवं वयासी - सामी ! पंखी इव मा साहसं कुरु, ए दिटुंते मा करेह / को वि पव्वए एग गुहामझे वग्धं वसइ / जया णं ते वग्घं दिवा सयइ निद्दावसे भवइ तया णं वग्घ मुहं वियसिया निद्दइ। तया णं को वि सेयाणपंखी धीरचित्तं करेमाणे ते वग्घमुहं पविसेइ / ते वग्घमुहं दंतमज्झे तदानीं कनकश्री जम्बूं प्रति वदति - स्वामिन् ! या स्त्रियो भर्तारं दासं कुर्वन्ति ताः स्त्रियः कुभार्या अनाचारिण्योऽपतिव्रतधर्मधारिण्योऽकुलीनाः / अहो वल्लभ ! यूष्माकम् देवकल्प इव कल्पवृक्ष इव चिन्तामणिरिवाराधयिष्यामः, पर्युपासिष्याम, आजन्मकालमारभ्याऽऽदेशवर्तिन्यस्त्वदाज्ञाकारिण्यो भविष्यामः / चेटीवत् त्वत्कार्यकारिण्यः तस्मात्प्राणेश स्वामिन् ! गृहे तिष्ठ / ततो जम्बू वदति - भो भार्या मम कामभोगा न रोचते। अवश्यं संयममेव गृहीष्यामि।(इति जम्बूदृष्टान्ते पञ्चदशमोद्देशकः) ततो जम्बूपत्नी सप्तमी रूपश्री एवमभाषिष्ट - स्वामिन् ! वल्लभ ! पक्षीव साहसं मा कुरु पक्षिदृष्टान्तं मा कुरुत, विदधीत। स्वामिन् ! श्रुणुत / एकस्मिन्नद्रावेकस्यां गुहायां कन्दरायामन्तरा व्याघ्रो निवसति / यदा च स व्याघ्रो दिवा स्वपिति, प्रमीला करोति निद्रावशो भवति / तदानीं तस्य मुखं विकसितम् / स व्याघ्रो यथेच्छं शेते तदा तस्य स्फाटितं मुखं भवतीत्यर्थः / तदानीं कोऽपि श्येनकपक्षी धीरचित्तं साहसं कुर्वन् तद्व्याघ्रमुखे प्रविशति / केनापि हेतुना तस्य व्याघ्रस्य मुखदशनावलीमध्ये मांसपेश्ये दन्तान्तरा लग्ना भवन्ति / तत्पलं श्येनकोऽत्ति भक्षयति / पुनर्बहिनिष्क्रामति, निर्गच्छति। निष्क्रम्य पुनरपि प्रविशति। निर्गत्य श्येनक एवं वदति - अहो जगज्जन्तवो जंबु अज्झयणं : जम्बूचरितम् Page #92 -------------------------------------------------------------------------- ________________ मंसं अत्थि / ते मंस सेयाणयं भक्खइ / पुणरवि नियासइ पुणरवि पविसइ / से सेयाणं एवं वयइ - अहो ! जीव ! साहसं मा कुरु / सामी ते पंखी एवं भासइ पुणरवि वग्घमुहं पविसइ / नियासइ पुणो वि वग्घमुहं पविसइ / सामी ! तहा तुमं करिस्ससि / वारं वारं अम्हे भासिस्सामो / सामी ! गिहं चिट्ठह / सुहं भुंजह / तहा तहा तुमं न मण्णसि / वल्लह! जउणं अम्हे पाणिगिन्हामो तउ णं अम्ह सद्धिं सुहं भुंजह। मा साहसवयणं पंखी इव मा भवह / सामी जरासमए पच्छा संजमं विहरिस्सामो / (जंबू दिटुंते सोलसमो उद्देसो समत्तो) सत्तरसमो उद्देसो - तिण्णिमित्तादिलुतो तए णं जंबू रूवसिरी पइ पत्तुत्तरं भासइ - भारिया! अहं धम्मं सद्धि मित्ति करेमि / जहा तिण्णि मित्ता तहा धम्ममित्तं मम रोयइ / तया णं रूवसिरी एवं मा साहसं कुरुत / कस्यापि न विश्वासो कर्तव्यः / इत्युक्त्वा स्वामिन् ! स श्येनो मुखे पुनरपि प्रविशति पुनरेवं भाषते, वदति - मा साहसं कुरुत / पुनस्तस्य मुखे प्रविशति पुनर्निर्गत्यागत्य शिखरे समुपविश्यैवं वदति - मा साहसं कुरुत / स्वामिन् ! तथा यूयमपि करिष्यथ ! वारं वारं वयं भाषयामो वदामः / स्वामिन् ! गृहे तिष्ठ सुखं भुक्ष्व / तथा तथा यूयं न मन्यत वल्लभ ! यदा चास्माकं पाणिगृहीता परिणीता तदाऽस्मत्सा सुखं विलसय / भुञ्जय / मा साहसं पक्षीवचनमिव मा भव / स्वामिन् ! जरासमये पश्चात्संयमे विहरिष्यामः / (इति जम्बूदृष्टान्ते षोडशमोद्देशकः) ततो जम्बू रूपश्रियं प्रत्युत्तरं भाषयति - प्रिये ! अहं धर्ममित्रसाधू मैत्री करिष्यामि / यथा त्रयाणां मित्राणां मध्ये धर्ममित्रो रोचते / तदानीं रूपश्री एवं वदति - स्वामिन् ! के त्रयो वयस्या ममोपदिशत / जम्बू वक्ति - ____ इहैव जम्बूद्वीपे द्वीपे भारते वर्षे सुग्रीव नाम नगरमस्ति / तत्र जितशत्रु नामा राजा / तस्य सुबुद्धि नाम्नाऽमात्यस्तस्य त्रीणि मित्राण्यभवन् / मित्रैस्तैः सार्द्धममात्यः सदा स्वपिति, उपविशति, व्रजति, तिष्ठति च / तेऽपि सहचराः जंबु अज्झयणं : जम्बूचरितम् 76 Page #93 -------------------------------------------------------------------------- ________________ वयासी - सामी ! ते को वि तिण्णि मित्ता? मम उवदंसेह / जंबू वयइ - इहेव जंबूद्दीवे द्दीवे भारहे वासे सुग्गीव नामं नयरे जियसत्तु णामं राया। सुबुद्धि णामं मंति / तस्स तिण्णि मित्ता होत्था। तं जहा - एग निच्च सया सद्धि चिट्ठइ / सयइ। आसइ / अन्नोन्नं एगं एगं विणा न रुयइ तेण निच्चनाम मित्ते / एग मित्त पव्वदिणे जया णं मंतिगेहे पाहुणाइ मंगलसमए ते मित्त सद्दावेइ / भुंजावेइ / ते पव्वमित्ते नाम / एग मित्ते एगदिण मज्झे एगवार पणामेइ / कुसलं पुच्छेइ / ते जुहारमित्ते नाम / एए तिण्णि मित्ता मंतिया होत्था / निच्चमित्तो अइव वल्लहो / तए णं पव्वमित्तो वल्लहो / जुहारमित्तो किंचि वल्लहो / इमं तिण्णिमित्ता सह मंत्ति विहरइ / अमात्यसार्द्ध तिष्ठन्ति, स्वपन्ति, परस्परमहर्निशं परममैत्र्या सह विचरन्ति / किं बहुनैकैकं विना क्षणमात्रमपि न सहते, विरहन्ते / सुहृदो यदानीं पर्वोत्सवदिने मन्त्रिगृहे प्राघूर्णकादयः समायान्ति मङ्गलसमये / तदानीं मन्त्री तान्सुहृद आमन्त्रयित्वा स्वगृहे भोजनं च कारापयति / ते सुहृदः के के? एकः पर्वमित्र नामैको जुहारमित्रनामैको नित्यमित्रनामा / यस्तत्र पर्वमित्र नामा स एकस्मिन्वासरमध्य एकवारं प्रणमति / यो जुहार नामा स एकस्मिन् दिनमध्ये द्विवारं त्रिवारं प्रणमति / कुशलं च प्रश्नं च करोति / नित्यमित्र नामा यदा तदा प्रणमति / एते त्रय सुहृदोऽभवन्। __ मन्त्रिणस्तत्र नित्यमित्रोऽतीव वल्लभः / पर्वमित्रो वल्लभः / जुहारमित्रः किञ्चिद्वल्लभः / इमानि मित्राणि मन्त्रिणा सह विचरन्ति / अन्यदा मन्त्रिण उपरि नृपती रुष्टः / तदा केनापि स्वमध्यवर्तिना जनेनोक्तोऽमात्यः / भो सचिव ! त्वदुपरि राजा रुष्टोऽस्ति / यत्तव कर्तव्यमस्ति तत्कुरु / ततो भयभीतो मन्त्री स्वमन्दिरान्निर्गतः / यत्र नित्यमित्रगृहमस्ति तत्रैवोपागच्छति / तत्र समागत्य मन्त्रिणोक्तम् - भो नित्यमित्र! मदुपरि राजा रुष्टः, अतो मां त्वं वेश्मनि प्रच्छत्रवृत्त्या रक्ष, मनिवासं देहि यथा स्वात्मरक्षां करोमीति / एवमुक्ते मन्त्रिणा, सोऽवादीत् - मन्त्रिन् ! मम गृहं माऽऽगच्छ। युष्माकमस्माकं नास्ति प्रेमभावो नास्त्यतो सौहार्दम् / ततोऽस्मद्गृहानिर्गच्छ / नित्यमित्रेणान्तिमोत्तरे प्रदत्ते तदृहान्निर्गतो मन्त्री / तेन निष्कासितः मन्त्रिणा ज्ञातम्, जंबु अज्झयणं : जम्बूचरितम् 77 Page #94 -------------------------------------------------------------------------- ________________ अण्णया ते मंत्ति पई राया रुट्ठो। मंति भयभिया जेणेव निच्चमित्तं तेणेव उवागच्छइ / उवागच्छित्ता निच्चमित्ता एवं वयासी - ममगेहे मा ऽऽगच्छह / तुम्हं अम्हं नत्थि पिम्मं / निच्चमित्तेण नियगिहाओ नियासियो / तए णं मंत्ति जेणेव पव्वमित्ते तेणेव उवागच्छइ उवागच्छित्ता वयासि - मम रक्खह / तया णं पव्वमित्तो एवं वयासी - मित्ता ! मम गेहं पच्छण्ण नत्थि ठाणं तम्हा अण्णठाणे गच्छह / तए णं ते मंति जेणेव जुहारमित्तो तेणेव उवागच्छइ उवागिच्छत्ता वयासि - मम रक्खह / तया णं ते जुहारमित्ते एवं वयासी - मंति मा भीअह मम गेहं चिट्ठह / पिया ! किं बहुणा अनेन प्रत्युत्तरं रुक्षमीदृशं प्रदत्तम्, अतोऽस्य वेश्मनि न स्थेयम् / ततः प्रस्थितो मन्त्री यत्र पर्वमित्रगृहं तत्रैवोपागच्छति / उपागत्य तमेवं वक्ति - भो पर्वमित्र ! मां गृहे रक्षय / मदुपरि राजा कुपितोऽस्ति तद्धेतुना / ततः पर्वमित्रमेवं वदति / मित्र ! मगृहे प्रच्छनस्थानं नास्ति / तस्मादन्यत्र गच्छ। ततो मन्त्रिणा ज्ञातमनेनापीत्थमेवोक्तम्। एतेषु तिलेषु तैलं नास्ति / ततो यत्र जुहारमित्रगृहं तत्रैवोपागच्छति / तस्यापीत्थमेवं वदति - भो मित्र ! मम गृहे रक्षय / ततस्तेनाऽभ्युत्थानादिसत्कारसन्मानासनदानादिना मन्त्री सन्तोषितः / पश्चादित्थमुक्तम् - मित्रमन्त्रिन् ! मा बिभेषि / भयं न कुर्याः / मदृहे प्रच्छन्नस्थाने तिष्ठ / किं बहुना पितृसममिदं मित्रम् / ततः केनापि द्विषज्जनेनाप्युक्तं राज्ञोऽग्रे - स्वामिन् ! जुहारमित्रगृहेऽमात्य स्थितोऽस्ति / जुहारमित्रेण निजौकमध्ये रक्षितोऽस्ति / ततो जुहारमित्रो राजनिबद्धः पृष्टं च - त्वगृहे मन्त्र्यस्ति न वा। ततः सोऽवादीत् - स्वामिन्नस्ति / यतस्तेन विचारितं राज्ञोग्रे मृषावादमजल्पनीयमित्युक्तमस्ति नीतौ / उक्तं च - ___हितं मित्रप्रियं स्त्रिभिरलीकमधुरं द्विषा / सानुकूलं च सत्यं च वक्तव्यं स्वामिना सह // 1 // ततस्तेन राज्ञोक्तम् - स्वामिन् ! प्रभो ! यत्त्वं राजग्राह्यं दण्डादिकं मार्गयसि सचिवपार्श्वे तदहं दद्मि / किं बहुना, यद्राज्ञा मार्गितं दण्डादिकं प्रार्थितं तत्तेन स्वीयस्वदानेन राजा सन्तोषितः / अमात्यो मुञ्चितः / ततः स जुहारमित्रो गुणैः जंबु अज्झयणं : जम्बूचरितम् Page #95 -------------------------------------------------------------------------- ________________ जुहारमित्ते रायसाहिए मंतिएणं इच्छियं सुहं दवावियं / जीवियदाणं दवावियं / ते जुहारमित्तगुणे रंजिआ पहाणं / पिया ! एवमेव जाव तओ मित्ता पण्णत्ता / तं जहा 1. देहमित्ता 2. कुटुंबमित्ता 3. धम्ममित्ता / ए तिण्णिमज्झे दुवे कित्तिमा सव्वट्ठा आलेउमित्ता / तेणं देहे कुटुंबे जीवं नो पावं वुच्छेदइ / पावपुण्णं विण्णाइ / तया णं जे धम्ममित्ता ते धम्मं विभाइ / नो पावपुण्णं विभाइ / धम्ममित्ते नो कामं विभाइ, सिद्धिमग्गं विभाइ / पिया तेणं अहं देहमित्तं कुडंबमित्तं चइत्ता धम्ममित्तसरणं पडिवज्जिस्सामि / (जंबू दिटुंते सत्तरसमो उद्देसो समत्तो) अट्ठारसमो उद्देसो - सिरिसाररायदिटुंतो तए णं जंबू अट्ठमी भारिया जइतसिरी एवं वयासी - सामी! एसा कथा पितासमानो / जम्बू वदति - प्रिये ! एवमेव जीवस्यास्य त्रयो वयस्याः प्रज्ञप्ताः / ते के देहमित्रम्, कुटुम्बमित्रम् धर्ममित्रमेतेषां त्रयाणां देहकुटुम्बधर्ममित्राणां मध्ये द्वे मित्रे कृत्रिममित्रे / सर्वथा स्वकार्यसाधनपरायणे परकार्यविमुखादानमित्रे / ते देहकुटुम्बोपमे येन कारणेन देहकुटुम्बे जीवस्य वृजिनं न व्युच्छित्तः / पातकविभागिनौ स्तः / जीवस्य पुण्यविभागिनौ यावता पुण्यप्रकृतिको जन्तुर्भवेत् तावता देहकुटुम्बे पोषयति / देहकुटुम्बे पर्वमित्रसमाने सुखेनं निवसतः / यावज्जीवोऽयममात्यः स सुखेन तिष्ठति / यदा च पापप्रकृतिको भवेत्तदा तस्य दुःखं सम्पद्यते / तदा दुःखविभागिनौ न स्तः / तदा देहमपि स्वकीयं न भवति / कथं पापप्रकृतौ सत्यामामयाद्यनेकविधदुःखप्रादुर्भावे जीव एकाकी वेदयति / तदा देहं न रक्षति जीवम् / तदानीं यो धर्मसखा नमस्कारमित्रसमानः स न धर्मविभागी किन्तु पातकविभागी / पुनः पुण्यकार्योद्योगविभागी नो सिद्धिमार्गविभागी। तस्मात्प्रिये ! देहमित्रकुटुम्बमित्रेऽहं त्यक्त्वा धर्ममित्रशरणं प्रतिपदिष्यामि / (इति जम्बूदृष्टान्ते सप्तदशमोद्देशकः) ततो जम्बूप्रियाऽष्टमी जइतश्री प्रियं प्रत्येवं वदति - स्वामिन् ! एषा कल्पितवार्ता भाषिता / एतया वार्तया वयं प्रत्ययं न कुर्मः / कल्पितवार्तायां जंबु अज्झयणं : जम्बूचरितम् 79 Page #96 -------------------------------------------------------------------------- ________________ कप्पिया वुत्तंता भासिया। एवमेव अम्हे न पत्तियामि। जहा विप्पपुत्ती कप्पियवुत्तंता / तहा सामी ! तुमं सुणेह - इहेव भारहे वासे श्रीपुरे नयरे सिरिसार नामा राया। निच्चं कहारसिओ। गाहा-गीय-कव्व-दुहा-पहेली रसिओ। सत्थकुसलो निच्चं एगसंकहा सुणेइ, तओ पच्छा राया भोअणं भुंजइ / ते कहावसणी भूओ। तया णं गिहं गिहं पडहं वायइ / गिहे गिहे, पडिदुवारे पईवारे एग राया पई कहा परूवेइ। एवं गिहदिट्ठ वारा भाणियव्वं / विभायकाले राया सद्दावेइ / एग कहा राय पई भासइ पच्छा पडिगएइ / एवं सया विहरइ / अण्णया को वि माहणगेहे कोडंबियपुरिसा आगया। एवं वयासी-राया सद्दावेइ / तया णं ते माहणो महामूढो अट्ट वेयइ / तया णं ते माहणगिहे पुत्ती एवं वयासी - पिया ! अहं रायपइं कहा परूवयामि / पिया प्रतीतिर्नोत्पद्यतेऽस्माकं विप्रसुतेव। कल्पितवृत्तान्त एषस्तद्वार्ती यूयं स्वामिन् ! श्रुणुत। इहैव भरते श्रीपुरपत्तने श्रीसार नामा राजा राज्यं शास्ति / स कीदृगस्ति / कथारसिको गाथागीतकाव्यदोधकप्रहेलिकारसिकोऽनेकशास्त्रकुशलः / नित्यमेकां सत्कथां कल्पितकथां वा श्रुणोति / ततः पश्चाद्राजा भोजनमभ्यवहरति / स राजा कथाव्यसनीभूतस्तदा नगरान्तरा गृहे गृहे पटहं वादयति / मार्गे मार्गे प्रतिद्वारे पटहवादकानामेवं नियोगो दत्तो ये केचन राजानो विद्यन्ते ते तेऽपि लोकाश्च पौरा ममाग्रे प्रतिदिनमेकां कथां कथयन्तु / एवं सेवकानामाज्ञादानेनेदृशी घोषणोद्धोषापिता। तदनन्तरं प्रतिदिनमेकैकं राजा कथां पृच्छति राजानमपि प्ररूपयन्ति / प्रतिदिनं वाराः कृता ज्ञातव्याः / प्रातःकाले राजा शब्दापयति तम् / स एकां कथां राजानं भाषते / ते पश्चात्प्रतिनिवर्तन्ते प्रतिगच्छन्ति, इत्थं राजा विचरति / अथान्यदा कस्यचिद्विप्रस्य गृहे कौटुम्बिकपुरुषाः समागताः, एवं वदन्ति-भो विप्र ! राजा भवन्तं शब्दापयति / भवत्कथावारोऽस्ति, शीघ्र समेहि। तदानीं स ब्राह्मणो महामूर्ख आर्त्तध्यानं वेदयते / मनसि वितर्कयति / राजानमहं किं कथयिष्ये / तदा चिन्तातुरो जातः / तस्य विप्रस्य गृह एका सुतास्ति / कीदृशी? सुरूपा सलावण्या चारुतरा सर्वस्त्रीशिल्पकुशला / सा पुत्री तं मूर्खजनकं जंबु अज्झयणं : जम्बूचरितम् Page #97 -------------------------------------------------------------------------- ________________ आएसं गिण्हइ / जेणेव रायसहा तेणेव उवागच्छइ / रायपाय पणामेइ / सामी! अहं कहा भासामि / राया वयइ-भासह / राया ! मम चरियं सणेह / अण्णया मम जुव्वणं अम्मापिअ वियाणीय को वि गामे को वि माहणपुत्तसद्धि कया विवाह निच्चयं / तया णं ते माहणपुत्तो मम रूवविलोयणट्ठाए मम गिहमागयो / तेणं समए मम गिहे अम्मापिय नत्थि / अहं एगागीनी अस्थि / तए णं ते माहणपुत्तो मम निम्मलमइ उवलक्खिया वियाणीया आगओ / तेणं मया बहुविहा भत्ताविया भोयणनाहणाइ / तओ पच्छा मम गिहमज्झे पल्लंके ठियो। मम सरीरभोगं कंखए / मण-वयण-नयण-हत्थेण कामरागं पासवेइ / समस्साए सद्दावेइ / अहं लज्जाट्ठाए ते माहणपुत्तवयणं न आराहिया / ते माहणाण एवं वयासी - भो पिय ! सिग्धं मा भवह / अइखुहातुरे उभोहत्थे किं भुंजसि / पाणिग्गहणं पच्छा भव्वं भविस्ससि / तया णं ते माहणो मम रूवमोहकामवसिए उदरसूलं पाउब्भूयं / अकाले माहणपुत्तो कालं किच्चा तया णं अहं चिंतइ / को वि न याणइ तओ रम्मं / एवं अब्भत्थिमाणे मया तस्स गिहमज्झे खायं करेइ / ते माहणा तत्थ दाविया / उवरि लिंपमाणे प्रत्येवं वदति - पितः ! अहं राजानं कथा व्याचख्यामि, प्ररूपयामि / पितुरादेशं गृहीत्वा यत्र राजसमाजिका तत्रैवोपागच्छति / विनयपूर्वकं राजापादयोः प्रणमति / ततो वक्ति च - स्वामिन् ! अहं कथां भाषयिष्यामि / राजा वदति - भाषय / राजन्मच्चरित्रं स्वानुभूतं श्रुणुत - ___अन्यदा मां यौवनावस्थामनुप्राप्तां मातापितरौ विज्ञाय कस्मिन् बहिर्ग्रामे ग्रामीणवाडवपुत्रेण सार्धं कृतविवाहनिश्चयौ विचरतः / ततः स ब्राह्मणसुतो मद्रूपविलोकनार्थं मगृहे समागतः / तस्मिन्समये पितरौ मम गृहे न स्तः / अहमेकाकिन्यस्मि / यतो विप्रसुतो मन्निर्मलमतिरूपलक्षणार्थं मच्चातुर्यादिगुणपरीक्षार्थमागतः / मयापि बहुविधा भक्तिविच्छित्तिनिर्मापिता / स्नानभोजनताम्बुलादिप्रतिपत्तिः कृता / ततःपश्चात्स विप्रसुतो महान्तरा पर्यङ्के स्थितो मच्छरीरजन्यभोगमभिकाङ्क्षति, चिकीर्षति / मनोवाक्कायनयनहस्तैः कामरागं प्रकटयति / राजन् ! जंबु अज्झयणं : जम्बूचरितम् Page #98 -------------------------------------------------------------------------- ________________ रम्मभूमिकए को वि न याणइ / तओ पच्छा मम अम्मापिया गिहमागया - तए णं राया एवं वयासी - माहणपुत्ती! एस कहा सच्चा वा असच्चा / तया णं माहणपुत्ती वयइ - राया ! अज्जपुव्वि जे जे कहा तुमे सुच्चा सव्वे ते सच्चा तओ एस कहा सच्चा / राया तया णं वयइ - एसऽसच्चा / तहा सामी! तुम्हे अम्हाणं कप्पियकहा उवदंसिया तेण कहाए अम्ह मणं न भिण्णइ / सामी तुमं गिहं चिट्ठह। अम्हारिसी सरीरभोगं भुंजेह / पच्छा जरासमए संजमं सद्धिं गिण्हइस्सह / (जंबू दिटुंते अट्ठारसमो उद्देसो समत्तो) ___ एगुणवीसमो उद्देसो - ललितांगदिलुतो तए णं जंबू जयतसिरीपइं पत्तुत्तरं भासइ - पिया! अहं ललितांगसारिच्छे समस्याऽन्योक्त्यादिना मामाकरयति, शब्दापयति कामचेष्टां च दर्शयति / तथापि मया त्रपया विप्रसुतवचनं नादृतं नाचरितम् / तं विप्रसुतं प्रति मयैवमुक्तम् - भो प्रिय ! सिग्धं मा भव / जो अइखुहाउरे दो हत्थे किं भुंजसि पाणिग्गहण पच्छा सव्वं भविस्ससि / ततः तस्य विप्रसुतस्य मद्रूपमोहितकामवशंगतस्योदरमध्ये शूलं समुत्पन्नम् / ततः सो ब्राह्मणसुतोऽकाले कालं कृतवान् / मृत इत्यर्थः / ___तदानीं मया विचिन्तितमेतद्वार्ता कोऽपि न जानाति तदा रम्यम्, एवमभ्यर्थ्य मया तस्मिन्गृहमध्ये गर्ता खनिता / स विप्रसुतो मृतकरूपस्तत्र पूरितः, अन्तर्हितो गोमयेनोपरि लिम्पयित्वा रम्या समाभूमिः कृता कोऽपि न जानाति यथा / ततः पश्चात्मत्पितरौ गृहान्तराऽऽगतौ / ततो राजाऽवदत् - ब्राह्मणसुते ! एषा कथा त्वदुक्ता सत्या वा असत्या। तदा विप्रसुता वदति - राजन् ! अद्यपूर्वं या या कथा भवद्भिः श्रुता ताः सर्वाः सत्या चेत्तदैषा कथापि सत्या / तदा राजा वदति - एषाऽसत्या / तथा स्वामिन् ! भवद्भिरस्माकं कल्पितकथोपदिष्टा / तत्कथया वार्तयास्मन्मनो न भिनत्ति / तस्मात्स्वामिन्गृहे तिष्ठ। अस्मच्छरीरभोगं भुक्ष्वा पश्चाद्विश्रसासमये संयम सार्धं गृहीष्यामः / ( इति जम्बूदृष्टान्ते अष्टादशमोद्देशकः) ततो जम्बू जइतश्रियं प्रत्युत्तरं वदति - प्रियेऽहं ललिताङ्गवणिक्सदृशो न भवामि / येन भवद्मोहवाक्यैर्धर्ममुत्सृजामि / तदानीं जइतश्री एवमवादीत् - जंबु अज्झयणं : जम्बूचरितम् 82 Page #99 -------------------------------------------------------------------------- ________________ न भवामि / जेण तुमं मोहवयणेण धम्मं चयइ / तया णं जयतसिरी एवं वयासी। सामी ! ते को वि ललितांग मम उवदंसेह / जंबू वयइ - इहेव जंबूद्दीवे दीवे भारहे वासे वसंतपुरे नयरे सतापह णामं राया। तस्स रूपवई णामं देवी / सुहेणं विहरइ / अण्णया रूपवई गवक्खे ठिया / तेणं समएणं ववहारीपुत्तो ललितांग नामा पासइ / सा रूपवई मोहं पत्ता / एरिसं सुंदरपुरिससद्धिं कथं कीलइस्सामि। एवं अब्भत्थिए चेडी सद्धि स ललितांग सद्दाविया / पच्छण्ण गेहे ठावियो / जया णं पंचविहे कामभोगसमए भूओ तए णं राया रूपवईगिहे किलणट्ठाए उवागच्छइ / तया णं रूपवई भयभीआ स ललितांगं गहिय संचारमलमज्झे ठावियो / तत्थ महादुहं वेयइ नरगसमाणे / राया अंतेउराओ न निगच्छइ / ललियंग दुगंधमज्झे स्वामिन् ! कोऽसौ ललिताङ्ग ? ममोपदिशत / जम्बू वदति - श्रुणु प्रिये ! / इहैव जम्बूद्वीपे द्वीपे भारते वर्षे वसन्तपुरं नाम पुरमस्ति / तत्र शतप्रभनामा राजा / तस्य रूपवती नाम्नी पट्टमहिषी सुखेन विहरति / अन्यदा रूपवती गवाक्षोपरि स्थिताऽस्ति / तस्मिन्समये व्यवहारिकपुत्रं ललिताङ्गनामानं युवानं, सरूपं, सलावण्यं पश्यति / सा रूपवती कामग्रस्ता मोहभावमुपागता सती चिन्तयति / यद्यनेन सार्द्ध क्रीडयामि, रतिं यदाऽभ्यसामि तदा वरम् / एवं विचिन्त्य चेट्या प्रति निर्देशो दत्तः / याहि, ललिताङ्गमाहूय निधेहि तयाऽऽकार्यानीतो सो निजसौधे रक्षितः, स्थापितः स्वमन्दिरोपरि रक्षितः / यदानीं पञ्चविधकामभोगसमयो जातस्तदा सा यावत्तत्साड़ कामक्रीडां कर्तुमभ्युद्यताऽभूत् / तदानीं भूपती रूपवतीगृहे कामक्रीडार्थमुपागच्छति। तदानी रूपवतीदेवी भयभीता तं ललिताङ्गं परिगृह्य समलवस्तिमलस्थानमध्ये प्रक्षिप्तः स्थापितः / तत्र महादुःखं वेदयते / राजा तु कामुकोऽमात्यं राज्यधुरं दत्त्वा स्वयमन्तःपुरान्न निर्गच्छति / प्रतिदिनमहर्निशं तत्रैव निवसति / ललिताङ्गो दुर्गन्धमयेऽमध्यस्थाने सदा निवसति / न स्फन्दति न प्रचलति / निर्गन्तुं बहिर्न शक्नोति / कदापि भाजनक्षालनावसरे किञ्चिदुच्छिष्टाशनान्नस्य कणानि दासी स्थालं स्वच्छयति मार्जयति तदानीं मुखविवरे प्रक्षेपयति, अशनादि ददाति पानीयं च पाययति। जंबु अज्झयणं : जम्बूचरितम् 3 Page #100 -------------------------------------------------------------------------- ________________ सया चिट्ठइ। न फंदइ / न चलइ। न सक्कइ / कया कयां भायणधोववेलाए किंचि असणकणं दासी मुहं खिप्पइ / नीरं मुहं दावेइ / विट्ठाजीवे ललियंगं कोरेइ / महावेयणा पाउब्भूया। ___तया णं ते ललियंगअम्मापिया पुत्तवियोगे ठाणं ठाणं विलोयइ पुण नो पासइ। पुत्तदुहे अम्मापिय दुहं विहरइ / ते ललियंग एवं अब्भत्थिए / अधुणा केण वा उवाए निस्सरामि / तया पुणरवि इहं न आगच्छामि / एवं विहरइ / कइदिणे वासा पाउब्भूआ। स संचारमझे ललीयसरीरं धोवइ / केणसमए निरंजण वियाणिया से ललिय पणट्ठो। नियगिहे अम्मापियसंजोए अइव सुहेणं विहरइ / पिया! ते ललियंगपई ते रूपवई पुणो वि सद्दावेइ / ते ललियं देवीगिहे किं आगच्छइ / वड्जन्तुवृत्त्येव ललिताङ्गोऽवतिष्ठते / कतिचिद् वसनेष्वतिक्रान्तेषु तस्य महती व्यथा समुत्पन्ना प्रादुर्भूताश्चाधिः / तदानीं तस्य मातापितरौ सुतवियोगदुःखातौ स्थाने स्थाने ललिताङ्गं विलोकयतः / पुरान्तरान्वेषयन्तावितस्ततः शुद्धिं कुरुतः, त्रिकचतुष्कचतुष्पथादिषु पुनर्न पश्यतः / ततः पुत्रदुःखार्ती पितरौ विचरतः / अथ ललिताङ्गः पश्चादेवमभ्यर्थितवान् विचिन्तितवान् सङ्कल्पितवान् / अतः केनोपायेन बहिनि:स्सरामि तदा पुनरपीह स्थाने नागच्छामि / ललिताङ्ग एवं विचार्य्य विहरति / कतिदिनेषु गतेषु वर्षाराचे प्रावृट्काले वर्षा प्रादुर्भूता तद्योगेनान्तनिविष्टो ललिताङ्गः सञ्चारमलस्थानमध्यस्थितः स्वशरीरं निर्णेनेक्ति। प्रक्षालयति / ततः कस्मिन्समये विजनसमयं विज्ञाय स ललिताङ्गः प्रणष्ट / निजगृहे मातापितरौ यत्रस्थस्तत्रैवोपागच्छति / पश्चादतिसस्नेहं ससुखं विचरति / जम्बू वदति - प्रिये ! यथा ललिताङ्गो नष्ट्वा गतस्तं रूपवती चेदाह्वयति, आकारयति तदा स पुनर्देवीगृहे किमायाति / निश्चयेन नायाति स्वामिन् ! प्रिये ! तथैव भवद्वचनमहं न समाचरामि, नादरामि, न प्रतीच्छामि, न तु मन्ये। ये कातरपुरुषाः भवद्वचनमाराधयन्ति समाचरन्ति ते वराकाः सज्जारमलसन्निभे गर्भावासे महदुःखं प्राप्नुवन्ति / तस्मात्ते नराः साहसिकाः, ससत्वाः, पाण्डित्यलक्षणलक्षिताः, सुविचक्षणाः सर्वथा भवज्जात्यवश्याऽनाधीना ये युष्मद्वाक्यैर्न भिन्ना, न व्युगृहीता, न निलीना, न वञ्चिताः / ततोऽहं जंबु अज्झयणं : जम्बूचरितम् 84 Page #101 -------------------------------------------------------------------------- ________________ निच्छयं नो आगच्छइ / तहा तुमं वयणं न मण्णइ / जे कातरा तुम्ह वयण आराहेइ से संचारमलसमाणे गब्भवासदुहे पावइ / तम्हा ते पुरुसा उत्तमा साहसिआ पंडिया वियक्खण सच्च जाति वसा जे तुमवयणे न भिण्णा / जे कातरा भवइ ते तुमं वयणे भिण्णा / अहं तहा ललियंग इव न भेद पयामि / संजमनयरे पविस्सामि / तुम्ह सणेहं चइत्ता / सिद्धिमग्गं साहिस्सामि अहं / (जंबूदिट्ठते उगणीसमो उद्देसो समत्तो) तया णं ते अट्ठ बालया संबुद्धा एवं वयासी। सामी! अम्हे तुमं सद्धि संजमं विहरिस्सामि / जंबू वयइ - एवं भवउ / तए णं विभाए अट्ठकुलबालया अम्मापिय पुत्ती संजमं वियाणिया संबुद्धा / जंबूं संयमं सुच्चा जंबूअम्मापिय संबुद्धा / जंबू भारिया अन्नोन्नं दिटुंते सुच्चा पभवं पंचसयाजुत्त संबुद्धा / एवं पंचसयसगवीस प्रिये ! ललिताङ्ग इव संयमपूर्यां स्वसदने प्रविशिष्यामि। ततो भवत्सम्बन्धिस्नेहभावं प्रेमभावं प्रेमग्रन्थि परित्यज्य संयममार्ग साधयिष्याम्यहम् / (इति जम्बूदृष्टान्ते एकोनविंशतितमोद्देशकः) ततस्ता अष्टकुलबालिका जम्बूभार्या नवयौवनाः सम्बुद्धा एवं वदन्ति / स्वामिन् ! वयं भवत्सार्द्ध संयमे विहरिष्यामः / जम्बू वदति-इत्थमेव भवतु बहुतरं वरम् / ततो विभातसमयेऽष्टकुलबालिकामातापितरौ संयमग्रहणं विज्ञाय तेऽपि सम्बुद्धाः / जम्बूसंयमग्रहणेऽवश्यमुद्यतां जम्बूपितरावपि सम्बुद्धौ / प्रभवोऽपि जम्बूपत्नीनामन्योऽन्यदृष्टान्तानि श्रुत्वा पञ्चशतचौरसंयुक्तः प्रतिबुद्धः / एवं सर्वे पञ्चशताधिकसप्तविंशतिजनानां वैराग्यमनुप्राप्ताः / पञ्चशतसप्तविंशतिसंयुक्ता वैरागिका जाता इत्यर्थः। ___ तदानीं प्रभवश्चौरो नगरद्वारिकायां यत्रैव कोणिको राजा तत्रैवोपागच्छति / राजानं नमस्कृत्य सर्वं परद्रव्यं यद्यथागृहीतमुपादत्तमभूत्, तत्तथा ददाति / कोणिकराजानमितरेतरं क्षामयति / सर्वं स्वस्थानं प्रतिदर्शयति / भलापयर्पयति च। ततो यत्रैव जम्बूस्वामिगृहं प्रभवस्तत्रैव समेति वदति च - जम्बू धन्योऽसि, जंबु अज्झयणं : जम्बूचरितम् Page #102 -------------------------------------------------------------------------- ________________ वेरग्गा जाया। तया णं पभव सपरिवारिए जेणेव कोणीए राया तेणेव उवागच्छइ / सव्वपरधणं जे जहा गहिअं ते तहा पभवं दाविस्सइ / कोणीयरायापइं अन्नोन्नं खमावेइ / सव्व धणट्ठाणं रायपई दंसावेइ / भलावेइ / अप्पेइ / जेणेव जंबू तेणेव पभव उवागच्छइ वयइ य जंबू धण्णं तुमं धण्णं अहं जेणे चोरवसण सिक्खिया। जेण वसणे तुमसद्धि संजमं गिहिस्सामि / तया णं कोणिय वयइ- पभवा ! तुमं विझनरिंदपुत्ता तुमं संजमं एस तुमं कुलमग्गं अत्थि / तेणलक्खणं एस कम्मजोए। पुवि तुमं कुले सया धम्मठाणं एवं पसंसइ। रायाइ सव्वजणा जेणेव सोहम्मे णाम धम्मायरिए तेणेव उवागच्छइ / आहरणं चयइ / वंदइ वंदित्ता एवं वयासी- सामी ! संसारं नित्थारेह / तए णं सुधम्मायरिए एवं वयासी - जंबू ! संजमं निरवहसि / कृतपुण्योऽसि त्वं येन त्वया मां चौर्यवसनान्निवारितम् / येन व्यसने निवर्तिते सति प्रभो ! तव समीपे प्रभवः समुपागतः / भो जम्बु ! धन्यस्त्वमष्टाभिः सुंदरीभिर्ललनाभिः सार्धं संयमं गृहीष्यसि / त्यक्तनवनवतिकोटिहाटको भविष्यसि / तदानीं कोणिकनृपतिः प्रभवं वदति - प्रभव ! त्वं विज्झनरेन्द्रतनयोऽसि / जानेऽहम् / तव संयमग्रहणमेतत् कुलक्रमागतं परंपरागतम् / अथ स्तेनलक्षणमेतत्तवप्राचीनकर्मयोगतः पूर्वं प्रभवोऽभवत् कुलमन्वयं सदा धर्मस्थानमेवं राजादयः सर्वे जनाः प्रसंशन्ति प्रभवम्। तत ऋषभदत्तश्रेष्ठी प्रभाते जाते नवनवदानविधिं कुर्वन् याचकेभ्यः प्रयच्छन् यायन्मुखे मार्गयति तत्तद्ददनुक्रमेण यथा जमाली तथा जम्बूदीक्षाग्रहणार्थं निर्गच्छति / जम्बूसार्द्ध पञ्चशतोपरिसप्तविंशतिसङ्ख्यका जनाः संयमग्रहणार्थं समुत्सुका निर्गताः / कोणिकराजन्कृतमहामहोत्सवा महताडम्बरेण नानाविधतूर्यैनिनद्भिः गजरथहयपदातिचतुर्विधसैन्यपरिवृत्ता सुखासनसमासीनाः प्रस्थिताः / सहस्रपुरुषवाह्यां शिबिकायां समारुह्य जम्बू गीतगानतानमानपूर्वकं संप्रस्थितः / यत्रैवसुधर्मस्वामिपञ्चमगणधरः समचतुरस्रसंस्थानधरः समवसृतोऽस्ति धर्माचार्यस्तत्रैवोपागच्छन्ति उपागत्य सचित्तद्रव्याणि माल्यादि व्युत्सृजन्ति, अचित्तद्रव्याणि रक्षन्ति, पश्चात् त्रिःप्रदक्षिणीकृत्य प्रणमन्ति, यथोचितस्थाने समुपविशन्ति, भूषणान्युत्तारयन्ति, जम्बूप्रमुखा एवं वक्ति - स्वामिन् ! संसारासारान्निस्तारय / ततः सुधर्म जंबु अज्झयणं : जम्बूचरितम् Page #103 -------------------------------------------------------------------------- ________________ संजमं दुस्सह मीणदंतलोहचणगा चावेयव्वा दुक्करा / एवं संजमं दुक्करं / जंबू जे निग्गंथा भवइ ते चउवीस जिणवयणं सया आराहिमाणे विहरइ / तं जहा पंचसमिई, तिगुत्ति निच्चं आराहेइ 1 देवगुरु आसायणा निसेहेइ 2 सीउण्णं न कंखइ 3 पणहि विणा सया चलइ 4 / लोअकम्मे विहरइ 5 एगभोअणं निच्चं 6 भूमिसयणं 7 अंबिलाइ तव 8 सया जोगमणं 9 दुवीसपरिसहा 10 रयणी चउविहारं 11 पमायपरिहारं 12 अपडिबद्धविहारं 13 परगिहआहारगहिअभोअणं 14 अचित्तजलं 15 असमंजस अजंपणं 16 लोगवयणसहणं 17 एगठाणं न वासं 18 खंतिधरं 19 पडिलेहणपमज्जणं 20 गुरुवयणप्पमाणं 21 निच्चं सुअपठणं 22 गुरुकुलवाससेवणं 23 महव्वयआराहियव्वाइं 24 एवमेव पव्वज्जा दुस्सहा / जहा मेहे तहा पच्छातावं भविस्ससि / तम्हा मण थिरं कुरु / जहा अरहण्णग / जंबू वयइ - भयवं! कोवि अरहण्णगो। स्वामीधर्माचार्य एवं वदति - भो जम्बु! संयम दुष्करमस्ति न निर्वाहयिष्यसि यथा मदनदशनैरयश्चनकाश्चर्वितुं दुष्करा एवं संयममार्गमपिदुष्करं दुःसहम्। जम्बु ! ये निर्ग्रन्था भवन्ति तच्चतुर्विंशतिवचनान्याराधयन्ति विचरन्ति / तद्यथा - पञ्चसमितित्रिगुप्तयोः नित्यमाराधयन्ति 1 / देवगुर्वाशातना न सेवयन्ति 2 / शीतोष्णं नाभिकाङ्क्षन्ति 3 / उपानविना सदा प्रचलन्ति 4 / लोचकर्मे विचरन्ति 5 / नित्यमेकवारं भोजनं कुर्वन्ति 6 / भूमिशयनम् 7 / आचाम्लादितपः कुर्वन्ति 8 / सर्वदा मनवचनकाययोगस्थिरीकरणम् 9 / द्वाविंशतिपरिषहसहनम् 10 / नक्तं चतुर्विधाहारपरिवर्जनम् 11 / प्रमादपरिहरणम् 12 / अप्रतिबद्धविहरणम् 13 / परिगृहीताहारादिकभोजनम् 14 / अचित्तजलपानम् 15 / असमञ्जसाजल्पनम् 16 / लोकदुर्वचनं सहनम् 17 / एकस्थानं न निवसनम् 18 / क्षान्तिकरणम् 19 / प्रतिलेखेन प्रमार्जनपरत्वम् 20 / गुरुवचनप्रमाणकरणम् 21 / निष्परिग्रहपरिवर्जनम् 22 गुरुकुलसेवनम् 23 / महाव्रतान्याराधितव्यानि 24 / एवंविधप्रकारैरन्यैरपि प्रव्रज्या दुष्करा दुःसहा। जंबु अज्झयणं : जम्बूचरितम् Page #104 -------------------------------------------------------------------------- ________________ जंबू! तयरा णाम नयरीए दत्त णामं वणिजो वसइ / तस्स भारिया भद्दा। तस्स पुत्त अरहण्ण। साहु संजोए तेणं तओ पव्वज्जाए समागया। पुत्त भिक्खायरिया न नियासेइ सुकुमालट्ठाए। केणदिणे साहुपिया दिवं गतः / तओ पच्छा अरहण्णनिग्गंथे गोअरग्ग पविट्ठो / तेणं समए उण्हकाले होत्था / अरहण्णगओ उण्हकाले परिसह असहमाणो को वि ववहारीगिहच्छाए ठियो। तए णं ववहारगइत्थी तस्स पइ परदेस निग्गयो। अईव विरहणी से णं गवक्खे ठिए। सुंदर को वि विमलसाहु अरहण्णगं पासइ / पासइत्ता हट्ठा / कामविहवला जाया / स निग्गंथ सद्दाविया एवं वयासी। सामी ! एस जुव्वणे संजमं न जुत्तं / दुस्सहमग्गं मा धरेह। एस जरासमयलक्खणे / तुमं मम गिहे चिट्ठह / मम धणं मम सरीरं विलसेह / अरहण्णग अणगारो भो जम्बु ! यथा मेघकुमारो ज्ञाताधर्मकथायां प्रथमाध्ययने संयमे विरक्तचित्तोऽभूत् तथा पश्चात्तापो भवतोऽपि भविष्यति तस्मान्मनस्थिरं कुरु / यथाऽरहन्नकस्तथा त्वमपि संयमेऽस्थिरचित्तो भविष्यसि / तदा जम्बू वक्ति-भगवन् ! कोऽयमरहन्नको / जम्बु ! श्रुणु तगरानगर्यां दत्तनामा वणिक्परिवसति / तस्य भद्रा भार्या / सुतोऽरहन्नकस्ततस्ते त्रयोऽपि साधुसंयोगतो वैराग्याच्च प्रव्रजिताः / ततः पितासाधुः सुतं भिक्षाचर्यायां न निष्कासयति सुकुमालनिमितम् / कतिपयदिनेषु गतेषु साधुपिता दिवंगतः। ततः पश्चादरहन्नकनिम्रन्थो गौचर्यां प्रविष्टो निर्गतः / तस्मिन्समय उष्णकालोऽभवत् / तदानीमरहन्नकोष्णपरिषहं निदाघमसहमानः कस्यचिद्व्यवहारिकगृहाधच्छायायां स्थितः / स्त्रीपतिः स्वयमेव व्यवहारकृते परदेशे प्रवासे निर्गतोऽस्ति। ततः सा प्रोष्यभर्तृकातीवविरहिणी गवाक्षजालकोपरि स्थितास्ति / सा सुन्दरं सुकुमालाङ्गं सलावण्यं सयौवनमरहन्नकं साधुं पश्यति / तं विलोक्य हृष्टा तुष्टा कामविह्वला जाता। स्वचेटी तमाह्वानाय प्रेषिता / सा दासी मन्दिरादुत्तीर्णा यत्रैवाधोभूमिं तत्र गत्वैवं वक्ति - भो निर्ग्रन्थसाधो ! मत्स्वामिनी त्वामाकारयति यावत्त्वां शब्दापयति / ततः साधुस्तद्दर्शितसोपानावल्यां चटितस्तद्वचसा मन्दिरो-परिभूम्यां गतः / तदानीं जंबु अज्झयणं : जम्बूचरितम् Page #105 -------------------------------------------------------------------------- ________________ मणवयणनयण वेहिआ / तत्थ सुहं कामभोगं धणं विलसमाणे विहरइ / जंबु ! इत्थिमोहे को वि साहसिकनरा कातरा न भवइ / नंदिसेणसारिच्छे वेसगिहे वसिआ। जंबू तओ अपर को णाम / तया णं ते अरहण्णगमाया नयरमज्झे अरहण्णगं सोज्झइ / पुणो नो पासइ / तया णं ते अम्मासाहुणी विहुला भूआ / अरहण्णग अरहण्णग पोक्कारं करेइ नयरमज्झे फिरइ / ते गवक्खहिढेि साहुणीमागया। अरहण्णग वयणं सुच्चा अम्मा उवलक्खिया। अहे उत्तरेइ एवं वयासी - माया ! मा रुयइ अहं तव पुत्ता / माया एवं वयासी - अरहण्णगा संजमं रूवं किहं / अम्मा मएणं संजमं न चलति / साहसी नरेणं चलइ / अहं अम्मा कातरा / तया णं साहुणीमाया एवं वयासी - अरहण्णगा तुमं कुल विलोयह। चिंतामणिअहिअगुणं संजमं मा चयह। एस वयणं सुच्चा संबुद्धो / पुणरवि संयमं आराहमाणे उण्हकाले सैवं वदति - स्वामिन् ! एतन्नवयौवनं तव शरीरमीदृगवस्थायां संयमं न युक्तम् / भवतां दुष्करं दुस्सहं मार्ग मा धर ! कथं चात्मानं महता कष्टेन परिक्लिश्यसि / स्वामिन् ! एतज्जरावस्थायां योग्यलक्षणम् ! तस्मात् त्वं स्वामिन् ! मगृहे तिष्ठ मद्वचनं मच्छरीरभोगं विलसय भुक्ष्व प्राप्तमिदं यौवनं सफलं कुरु। ततः सोऽरहन्नकः साधुः रामानयनबाणैर्वाक्बाणैर्विद्धः संयमं त्यक्त्वा सुखेन कामभोगं धनं च विलसयति / भोगान् पञ्चेद्रियसुखान् भुञ्जमानो विचरति / संयममार्गं हित्वा गृहस्थाश्रमसुखनिमग्नस्वान्तवृत्तिरवातिष्ठत / भो जम्बु ! स्त्रीमोहे के के साहसिकाऽपि कातरा न भवन्ति ? नन्दिषेणसदृशाऽपि वेश्यागृह उषिता / जम्बु! ततोऽपरे के के गण्यन्ते नाम्ना बहवो जना मोहराजवशंगता मन्मथपाशनिबद्धाः संयताः / ततः पश्चात्साऽरहन्नकमातृसाध्वी नगरीमध्येऽरहन्नकार्थं सर्वानगरी शोधयति सुतं गवेषयति / ततो बहुतरं भ्रान्त्वा तथापि न पश्यति तदानीं सा मातृसाध्वी विह्वला विकला जाता / अरहन्नक अरहन्नक इति पूत्कुर्वन्ती नगर्यान्तरा वीथ्यान्तरा च परिभ्रमति / ततः सा यत्रारहन्नको यस्मिन् हर्मणि निवसति तद्धर्म्यगवाक्षाधो मातासाध्वी समागता अरहन्नक अरहन्नक इति मुखे प्रलपन्ती / ततोऽरहनकेन जंबु अज्झयणं : जम्बूचरितम् Page #106 -------------------------------------------------------------------------- ________________ अणसणे विहरइ / उण्हविसमपरिसहं सहइ / जहा नवनीअंतहा सरीरं सहियमाणे दिवं गए। एगावयारी भविस्सइ / तहा जंबू संजमं दुस्सहं / (जंबू दिलुते वीसमो उद्देसो समत्तो) तया णं जंबू धम्मायरियपई एवं वयासी / कातराणां दुस्सहा साहस्सीणं सुलहा / तए णं सुहम्मायरिए णाणजोए निम्मलजीवं वियाणिआ जाव पव्वइआ। ते जंबू सोलससंवच्छरे गिहवासं सत्तरसमे संवच्छरे संजमं पव्वइया। संजमे तवसा अप्पाणं भावमाणे विहरइ / अणेग छट्ठट्ठमदसमदुवालसमासद्धमासखमण तवं कुज्जा। वीसवरिस छउमत्थकाले विहरइ / सुहज्झाणे केवलनाणे समुप्पण्णे / मन्दिरोपरिस्थितेन मातृवचनमुपलक्ष्य मन्दिरादधरुत्तरति, मातृनेदिष्टमुपागत्यैवं वदतिमातः ! मा रोद, अहंत्वदङ्गजोऽस्मि / ततो मातैवं वदति - भोऽरहनक पुत्र ! तव स्वरूपं संयमरूपं क्व। ततोऽरहन्नको वक्ति - मातः ! मया संयम चरणं पालयितुमशक्यते / संयममार्गमतिशयितदुष्करं यावज्जीवम् / अतश्चारित्रं पालयितुमसमर्थोऽहं मातः साहसिकं तपः कर्तुं न शक्तोऽस्मि / मातरहं चरणे कातरोऽस्मि / तदानीं मातृसाध्वी वदति - अरहन्नक सुत ! कुलसन्मुखं विलोकय। पुत्र स्वान्वयं पश्य / पुत्र चिन्तामणेरधिकगुणं संयमं मा त्यज / मातुरेतद्वाक्यं श्रुत्वा पुनः सम्बुद्धः संयममाराधयन्नुष्णकालेऽनशनेन विचरति अत्युष्णतृषापरिषहं तितिक्षति सहति / तेन परिषहेण यथा नवनीतं तथा तस्य शरीरं द्रवति क्षरति / तत्परिषहं सहमानः स्तोककालेनैव कालं कृत्वा देवलोके गतः / कालं क्षये तत एकावतारेण सिद्धिं गमिष्यति / तथा जम्बु ! संयममार्गमतीवदुस्सहम् / (इति जम्बूदृष्टान्ते विंशतितमोद्देशकः) _तदानन्तरं जम्बू सुधर्मस्वामिनं धर्माचार्यमेवं वदति - स्वामिन् ! भवद्भिरुक्तं तत्सत्यं परं कातराणां दुष्करं दुस्सहं साहसिकानां शूरवीराणां सुलभं सुकरम् / ततः सुधर्माचार्यो ज्ञानोपयोगेन निर्मलजीवं तन्मुक्तिगामिनं च विज्ञाय यावत्प्रव्राजयति / अन्येऽपि पञ्चशतसप्तविंशत्यधिका प्रभवादयः प्रव्राजिता / स च जम्बू षोडश जंबु अज्झयणं : जम्बूचरितम् Page #107 -------------------------------------------------------------------------- ________________ चउआलीससंवच्छरे केवलपरियायं पाउणिस्सइ। असीसंवच्छराइं सव्वाउयं पालइ पालइत्ता जाव सव्वदुक्खप्पहीण भविस्सइ। सेणिआ! अम्ह पच्छा चउसटुिं संवच्छरे केवली भविस्सइ / तं जहा-दुवालससंवच्छरे गोयमकेवली पच्छा, अट्ठमसंवच्छरे सोहम्मकेवलीआ पच्छा चुआलीसं संवच्छरं जंबू केवली भविस्सति / सेणिआ! जंबू पच्छा दसवयणा वुच्छेया / तं जहा-मणपज्जवनाणे 1, परमोहीलद्धी 2, पुलायलद्धी 3, आहारगसरीरे 4, खायगसम्मत्ते 5, उवसंतमोहे 6, जिणकप्पे 7, संजमतियं 8, केवलनाणे 9, सिद्धिमग्गे 10 दसवयणं वुच्छेयं जाइस्सति / सेणिआ ! एस जंबू पंचभवदिटुंते संखेवेण भणियव्वं / अण्णयरगंथे वित्थारपउरं भविस्सति / एस जंबूचरियं जे सुच्चा सद्दहन्ति से आराहगा भणिया / (जंबू अज्झयणे एगवीसमो उद्देसो समत्तो) एवं जंबूअज्झयणं सम्मत्तं / संवत्सराणि गृहवासे गृहस्थाश्रमे स्थित्वा सप्तदशमसंवत्सरे प्रव्रजितो दीक्षितः / अथ संयमोपादानान्तरं संयमेन तपसा चात्मानं भावयन्विचरति / बहूनि षष्टाष्टमदशमद्वादशमासार्द्धमासक्षपणादितपः करोति / स जम्बू विंशतिवर्षाणि छद्मस्थेन विहरति। ततः शुभध्यानेन केवलवरज्ञानं समुत्पन्ने चतुश्चत्वारिंशद्वर्षाणि केवलिपर्यायं पालयिष्यति। ततः सर्वाण्यशीतिसंवत्सराणि सर्वायुः पालयित्वा यावत्सर्वदुःखक्षीणो जातिजरामरणविप्रमुक्तो भविष्यति / भो श्रेणिक! अस्मत्पश्चाच्चतुःषष्टि संवत्सरेष्वतिक्रान्तेषु जम्बूकेवली सिद्धिं गमिष्यति / श्रेणिक ! जम्बूपश्चाद्दशवचनानि व्युच्छिन्नानि भविष्यन्ति / ते च मणपज्जवनाणे 1 परमोहलद्धी 2 पुलायलद्धी 3 आहारगलद्धी 4 आहारगसरीर 5 / खायकसमत्ते 6 उवसंतमोहे 7 संयमतिगं 8 केवलनाणे 9 सिद्धिमग्गो 10 / दशवचनानि व्युच्छेदं यास्यन्ति / श्रेणिक ! एतत् जम्बूस्वामिपञ्चभवदृष्टान्तं सक्षेपेण भणितव्यम्, अन्यतरग्रन्थे विस्तारो प्रचुरो भविष्यति। एतत् जम्बूचरित्रं श्रुत्वा श्रद्दधिष्यन्ते ते आराधका भणिता ज्ञातव्याः / (इति जम्बूदृष्टान्ते एकविंशतितमोद्देशकः) एतद् जंबूचरित्रं समाप्तं संपूर्णमगात्। जंबु अज्झयणं : जम्बूचरितम् Page #108 -------------------------------------------------------------------------- ________________ परिशिष्टः-१ चरित्रान्तर्गतोल्लिखितागमपाठनिदर्शनम् नयरवण्णओ तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, रिथिमियसमिद्धा पमुइयजणजाणवया आइण्णजणमणुस्सा हलसयसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा कुक्कुडसंडेअगामपउरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला उक्कोडियगायगंठिभेय(ग) भडतक्करखंडरक्खरहिया खेमा णिरुवद्दवा सुभिक्खा वीसत्थसुहावासा अणेगकोडिकुडुंबियाइण्णणिव्वुयसुहा णडणट्टगजल्लमल्लमुट्ठियवेलंबयकहगपवगलासग आइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिया आरामुज्जाणअगडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभप्पगासा / उव्विद्धविउलगंभीरखायफलिहा चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरइयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरियरइयदढफलिहइंदकीला। विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसुहा सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवरतुगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणभुंगा विमउलणवणलिणिसोभियजला पंडुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // (औपपातिक सूत्र सूत्र-१) चेइयवण्णओ तीसे णं चंपाए णयरीए बहिया उत्तरपुरत्थिमे दिसीभाए पुण्णभद्दे णामं चेइए होत्था, चिराईए पुव्वपुरिसपण्णत्ते पोराणे सद्दिए बित्तिए कित्तिए णाए सच्छत्ते सज्झए सघंटे सपडागे पडागाइपडागमंडिए सलोमहत्थे कयवेयदिए लाउल्लोइयमहिए गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितले उवचियचंदणकलसे चंदणघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउल वट्टवग्घारियमल्लदामकलावे पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुधुयाभिरामे सुगंधवरगंधगंधिए गंधवट्टिभूए णडणट्टगजल्लमल्लमुट्ठियवेलंबगपवगकहगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणिभुयगमागहपरिगए बहुजणजाणवयस्स विस्सुयकित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुणिज्जे जंबु अज्झयणं : जम्बूचरितम् Page #109 -------------------------------------------------------------------------- ________________ अच्चणिज्जे वंदणिज्जे नमंसणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे जागसहस्सभागपडिच्छए बहुजणो अच्चेइ आगम्म पुण्णभदं चेइयं 2 (औपपातिक सूत्र सू०... 2) से णं पुण्णभद्दे चेइए एकेणं महया वणसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे गिद्धे गिद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए गिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभूए। तेणं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो अणुपुव्वसुजायरूइलवट्टभावपरिणया एक्कखंधा अणेगसाला अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारिअअग्गेज्झघणविउलबद्धखंधा अच्छिद्दपत्ता अविरलपत्ता उवणिग्गयणवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा णिच्चं कुसुमिया णिच्चं माइया णिच्चं लवइया णिच्चं थवइया णिच्चं गुलइया णिच्चं गोच्छिया णिच्चं जमलिया णिच्चं जुवलिया णिच्चं विणमिया णिच्चं पणमिया णिच्चं कुसुमियमाइयलवइयवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडमंजरिवडिंसयधरा सुयबरहिणमयणसालकोईलकोहंगकभिंगारककोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसढुण्णइयमहुरसरणाइए सुरम्मे संपिडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पयकुसुमासवलो लमहुरगुमगुमंतगुंजंतदेसभागे अब्मंतरपुप्फफले बाहिरपत्तोच्छण्णे, पत्तेहि य पुप्फेहि य उच्छण्णपडिवलिच्छण्णे साउफले निरोयए अकंटए णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसुहकेउभूए वावीपुक्खरिणीदीहियासु य सुनिवेसिय रम्मजालहरए। पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला अणेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा (औपपातिक सूत्र-सू... 3) तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगरपायवे पण्णत्ते, कुसुविकुसविसुद्धरुक्खमूले मूलमंते कंदमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे जंबु अज्झयणं : जम्बूचरितम् Page #110 -------------------------------------------------------------------------- ________________ अभिरूवे पडिरूवे / से णं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं णीवेहिं कुडएहिं सव्वेहि फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहि पियंगूहि पुरोवगेहिं रायरुक्खेहि णंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ते, ते णं तिलया लवइया जाव णंदिरुक्खा कुसविकुसविसुद्धरूक्खमूला मूलमंतो कंदमंतो, एएसि वण्णओ भाणियव्वो, जाव सिबियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। ते णं तिलया जाव णंदिरुक्खा अण्णेहिं बहूहिं पउमलयाहिं णागलयाहिं असोअलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता / ताओ णं पउमलयाओ णिच्चं कुसुमियाओ जाव वडिंसयधरीओ पासादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ (औपपाति सूत्र-सू० ... 4) तस्स णं असोगवरपायवस्स हेट्ठा ईसि खंधसमल्लीणे एत्थ णं महं एक्के पुढविसिलापट्टए पण्णते, विक्खंभायामउस्सेहसुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहलधरकोसेज्जागासकेसकज्जलंगीखंजणसिंगभेदरिट्ठयजंबूफलअसणकसणबंधणणीलुप्पलपत्तनिकरअयसिकुसुमुप्पगासे मरकतमसारकलित्तणयणकीयरासिवण्णे णिद्धघणे अट्ठसिरे आयंसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते आईणगरूयबूरणवणीततूलफरिसे सीहासणसंठिए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे // (औपपातिक सूत्र-सू०... 5) 14 जंबु अज्झयणं : जम्बूचरितम् Page #111 -------------------------------------------------------------------------- ________________ | मेहकुमारचरियं तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा, णिसम्म, हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति करित्ता, वंदति, नमसइ नमंसित्ता एवं वदासी-सद्दहामि णं भंते ! णिग्गंथं पावयणं; एवं पत्तियामि णं, रोएमि णं, अब्भुट्ठमि णं भंते ! निग्गंथं पावयणं; एवमेयं भंते ! तहमेयं, अवितहमेयं, इच्छितमेयं, पडिच्छयमेयं भंते !, इच्छितपडिच्छियमेयं भंते ! से जहेव तं तुब्भे वदह जं, नवरं देवाणुप्पिया !, अम्मापियरो आपुच्छामि, तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि; अहासुहं देवाणुप्पिया!, मा पडिबंधं करेह; तते णं से मेहे कुमारे समणं भगवं महावीरं वंदति, नमंसति वंदित्ता नमंसित्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति चाउग्घंटं आसरहं दूरूहति दूरूहित्ता महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झं मज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति, उवागच्छित्ता चाउग्घंटाओ आसरहाओ पच्चोरूहति, पच्चोरूहित्ता जेणामेव अम्मापियरो तेणामेव उवागच्छति उवागच्छित्ता अम्मापिऊणं पायवडणं करेति करित्ता एवं वदासी-एवं खलु अम्मयाओ!, मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते, से वि य मे धम्मे इच्छिते, पडिच्छिते अभिरुइए; ततो णं तस्स मेहस्स अम्मापियरो एवं वदासी धन्ने सि तुमं जाया ! संपुनो०..., कयत्थो०..., कयलक्खणोऽसि तुमं जाया !, जन्नं तुमे समणस्स भगवओ महावीरस्य अंतिए धम्मे णिसंते, से वि य ते धम्मे इच्छिते, पडिच्छिते, अभिरुइए; ततो णं से मेहे कुमारे अम्मापियरो दोच्चं पि तच्चं पि एवं वदासी एवं खलु अम्मयातो !, मए समणस्स भगवओ महावीरस्स अंतिएं धम्मे निसंते, से वि य मे धम्मे०... इच्छियपडिच्छिए, अभिरुइए; तं इच्छामि णं अम्मायाओ !, तुब्मेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ता णं अगारातो अणगारियं पव्वइत्तए, तते णं सा धारिणी देवी तमणिटुं, अकंतं, अप्पियं, अमणुन्नं, अमणाणं, असुयपुव्वं; फरुसं गिरं सोच्चा, णिसम्म, इमेणं एतारूवेणं मणोमाणिसएणं महयापुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीण गाया, सोयभरपवेवियंगी, णित्तेया, दीणविमणवयणा, करयलमलिय व्व कमलमाला, तक्खणउलुगदुब्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया, पसिढिलभूसणपडतखुम्मियसंचुन्नियधवलवलयजंबु अज्झयणं : जम्बूचरितम् 95 Page #112 -------------------------------------------------------------------------- ________________ पब्भट्ठउत्तरिज्जा, सूमालविकिनकेसहत्था, मुच्छावसणट्ठचेयगरुई, परसुनियत्त व्व चंपकलया, निव्वत्तमहिम व्व इंदलट्ठी, विमुक्कसंधिबंधणा कोट्टिमतलंसि, सव्वंगेहि धस त्ति पडिया; तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा, निव्वावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी, कंदमाणी, तिप्पमाणी, सोयमाणी, विलवमाणी मेहं कुमारं; एवं वयासी / (ज्ञाताधर्मकथा सूत्र-सूत्रम्-२६ // तुमं सि णं जाया !, अम्हं एगे पुत्ते इटे, कंते, पिए, मणुन्ने, मणामे, थेज्जे वेसासिए, सम्मए, बहुमए, अणुमए, भंडकरंडगसमाणे रयणे, रयणभूते, जीवियउस्सासय, हिययाणंदजणणे, उंवरपुप्फ व दुल्लभे सवणयाए, किमंग ! पुण पासणयाए ? णो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते, __तं भुंजाहि ताव जाया !, विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो,तओ पच्छा अम्हेहिं कालगतेहिं, परिणयवए वड्डियकुलवंसतंतुकज्जंमि अणगारियं पव्वइस्ससि ! तते णं से मेह कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो, एवं वदासी-तहेव णं तं अम्मतायो ! जहेव णं तुम्हे ममं एवं वदह तुमं सि णं जाया !, अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे समणसस्स भगवओ महावीरस्स जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे, अणियए, असासए, वसणसउवद्दवाभिभूते, विज्जुलयाचंचले, अणिच्चे, जलबुब्बुयसमाणे, कुसग्गजलबिंदुसन्निभे, संझब्भरागसरिसे, सुविणदंसणोवमे, सडणपडणविद्धंसणधम्मे, पच्छा पुरं च णं अवस्स विप्पजहणिज्जे, से केणं जाणति अम्मयाओ ! के पुव्वि गमणाए ? के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुन्नाते समाणे समणसस्स भगवतो महावीरस्स जाव पव्वतित्तए; तते णं तं मेहं कुमारं अम्मापियरो एवं वदासी-इमातो ते जाया ! सरिसियाओ, सरिसत्तयाओ, सरिसव्वयाओ, सरिसलावन्नरुवजोव्वणगुणोवयाओ, सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्ससए कामभोगे, तओ पच्छा भुत्तभोगे समणस्स भगवओ महावीरस्स जंबु अज्झयणं : जम्बूचरितम् Page #113 -------------------------------------------------------------------------- ________________ जाव पव्वस्ससि; तते णं से मेहे कुमारे अम्मापितरं, एवं वदासी-तहेव णं अम्मयाओ! जन्नं तुब्भे ममं; एवं वदह-इमाओ ते जाया ! सरिसियाओ जाव समणस्स भगवओ महावीरस्स पव्वइस्ससि; एवं खलु अम्मयाओ ! माणुस्सगा कामभोगा असुई, असासया, वंतासवा, पित्तासवा, खेलासवा, सुक्कासवा, सोणियासवा, दुरुस्सासनीसासा, दुरुयमुत्तपुरिसपूयबहुपडिपुन्ना, उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा, अधुवा, अणितिया, असासया, सडणपडणविद्धंसणधम्मा, पच्छा पुरं च णं अवस्सविप्पजहणिज्जा; से केणं अम्मयाओ ! जाणंति के पुव्विं गमणाए? के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! जाव पव्वतित्तए / तते णं तं मेहं कुमारं अम्मापितरो, एवं वदासी-इमे ते जाया! अज्जयपज्जयपिउपज्जयागए सुबहु हिरन्ने य, सुवण्णे य, कंसे य दूसे य, मणिमोत्तिए य, संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे य, अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं; पगामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसक्कारसमुदयं, तओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससि;तते णं से मेहे कुमारे अम्मापियरं एवं वदासी--तहेव णं अम्मयाओ ! जण्णं तं वदह इमे ते जाया ! अज्जगपज्जगपि०..., जाव तओ पच्छा अणुभूयकल्लाणे पव्वइस्ससि, एवं खलु अम्मयाओ ! हिरन्ने य, सुवण्णे य, जाव सावतेज्जे अग्गिसाहिए, चोरसाहिए, रायसाहिए, दाइयसाहिए, मच्चुसाहिए; अग्गिसामन्ने जाव मच्चुसामन्ने, सडणपडणविद्धंसणधम्मे; पच्छा पुरं च णं अवस्सविप्पजहणिज्जे, से के णं जाणइ अम्मयाओ ! के जाव गमणाए तं इच्छामि णं जाव पव्वतित्तए / तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहूहि विसयाणुलोमाहिं आघवणाहि य, पन्नवणाहि य, सन्नवणाहि य, विनवणाहि य; आघवित्तए वा, पन्नवित्तए वा, सन्नवित्तए वा, विनवित्तए वा, ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पन्नवणाहिं पनवेमाणा; एवं वदासी--एस णं जाया !, निग्गंथे पावयणे सच्चे अणुत्तरे, केवलिए, पडिपुन्ने, णेयाउए, संसुद्धे, सल्लगत्तणे, सिद्धिमग्गे, मुत्तिमग्गे, निजाणमग्गे, निव्वाणमग्गे, सव्वदुक्खप्पहीणमग्गे, अहीव एगंतदिट्ठीए, खुरो इव एतंगधाराए, लोहमया इव जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा इव महानदीपडिसेयगमणाए, महासमुद्दो इव भूयाहि दुत्तरे, तिक्खं चंकमियव्वं, गरुअं लंबेयव्वं, असिधार व्व संचरियव्वं, णो य खलु कप्पति जंबु अज्झयणं : जम्बूचरितम् Page #114 -------------------------------------------------------------------------- ________________ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा, उद्देसिए वा, कीयगडे वा, ठवियए वा,रइयए वा दुब्भिक्खभत्ते वा, कंतारभत्ते वा, वद्दलियाभत्ते वा, गिलाणभत्ते वा, मूलभोयणे वा, कंदभोयणे वा, फलभोयणे वा, बीयभोयणे वा, हरियभोयणे वा, भोत्तए वा, पायए वा; तुमं च णं जाया !, सुहसमुचिए, णो चेव णं दुहसमुचिए; णालं सीयं, णालं उण्हं, णालं खुहं, णालं पिवास; णालं वाइयपित्तियसिभियसन्निवाइयविविहे रोगायके, उच्चावए, गामकंटए, बावीसं परीसहोवसग्गे, उदिन्ने सम्म अहियासित्तए; भुंजाहि ताव जाया !, माणुस्सए कामभोगे, ततो पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स, जाव पव्वतिस्ससि; तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ ! जन्नं तब्भे ममं एवं वदह- "एस णं जाया ! निग्गंथे पावयणे सच्चे, अणुत्तरे०... ; पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स जाव पव्वइस्ससि एवं खलु अम्मयाओ ! णिग्गंथे पावयणे कीवाणं, कायराणं, कापुरिसाणं, इहलोगपडिबद्धाणं, परलोगनिप्पिवासाणं, दुरणुचरे पाययजणस्स; णो चेव णं धीरस्स, निच्छियस्स (च्छया) ववसियस्स; एत्थं किं दुक्करं करणयाए ? तं इच्छामि णं अम्मयाओ !, तुब्भेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स / जाव पव्वइत्तए // (ज्ञाताधर्मातकथा सूत्र-सूत्रम् / / 27 // तते णं तं मेहं कुमारं, अम्मापियरो जाहे नो संचाइंति बहूहि विसयाणुलोमाहि य, विसयपडिकूलाहि य, आघवणाहि य, पनवणाहि य, सन्नवणाहि य, विनवणाहि य; आघवित्तए वा, पन्नवित्तए वा, सन्नवित्तए वा, विनवित्तए वा; ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया !, एगदिवसमवि ते रायसिरि पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति सद्दावित्ता, एवं वदासीखिप्पामेव भो देवाणुप्पिया !, मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह / (ज्ञाताधर्मकथा सूत्र-सूत्र-२८) जंबु अज्झयणं : जम्बूचरितम् Page #115 -------------------------------------------------------------------------- ________________ . . .. ........... .. ... . .. .. .. .. . .. ... .. . .. ... . .. . .. ... . .. ... .. . परिशिष्ट:-२ जंबुअज्झयण-चरिताऽन्तर्गतश्लोकानामकारादिक्रमः अनारम्भो मनुष्याणाम् ........ अश्वप्लुतं माधव... ............ असङ्ख्या परदोषज्ञाः.... आलस्याद् दौर्बल्यात्. ................... आलिङ्गत्यन्यमन्यम्.. ................ कंदप्पसप्पदट्ठो . ............... ................... तत्स्थानं नास्ति ..... ता पिच्छंति. ................ धनेषु जीवितव्येषु .. ......... 18,39, पश्यति परदोषम्. प्रियादर्शनमेव ............... रविचरियं गहचरियं.. राइसरसवमित्ताणि ... .................. रे रे जम्बुक.............. वरमेका कला ........ विना पुत्र....................... सर्वस्यात्मा गुणवान् .... सहसा विदधीत. सेयंगुली बगुड्डावे. स्थैर्यं सर्वेषु.. श्वेताङ्गुलिर्बकड्डाही .. हितं मित्रप्रियम् ..... . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ......... . . ... . . .. .. . ... .. . जंबु अज्झयणं : जम्बूचरितम् Page #116 -------------------------------------------------------------------------- ________________ परिशिष्टः-३ जम्बुअज्झयण-चरिताऽन्तर्गतः कथानुक्रमः कथा नाम कथयिता भवदेव-भावदेवकथा भगवान् महावीरः शिवकुमारकथा भगवान् महावीरः जम्बूकुमार कथा भगवान् महावीरः मधुबिन्दुकथा जम्बूकुमारः कुबेरदत्ताकथा जम्बूकुमारः महेश्वरदत्तकथा जम्बूकुमारः बगकृषिवलकथा समुद्रश्री ध्वाङ्ककथा जम्बूकुमारः। कपिकथा पद्मश्री कवाडीकथा राजपत्नीकथा पद्मसेना विद्युन्मालीकथा कौटुम्बिककथा कनकसेना वानरयुगलकथा जम्बूकुमारः सिद्धि-बुद्धीकथा नभसेना जात्यतुरङ्गमकथा जम्बूकुमारः विप्रपुत्रकथा कनकश्री विप्रकथा जम्बूकुमारः पक्षिकथा रूपश्री त्रीणिमित्राणिकथा श्रीसारसराजाकथा जइतश्री ललिताङ्गकथा जम्बूकुमारः अरहन्नककथा . सुधर्माचार्यः जंबु अज्झयणं : जम्बूचरितम् 100 Page #117 -------------------------------------------------------------------------- ________________ અમારા પ્રકાશનો) (2) (1) ઓઘ નિયુક્તિ મૂળ-પ્રાકૃતઃ શ્રમણજીવનમાં દીક્ષાદિવસથી વાંચવા માટે ઓઘનિર્યુક્તિ-સટીક-સંસ્કૃતઃ અપાતો શ્રી ભદ્રબાહુસ્વામીજી દ્વારા (3) ઓઘનિર્યુક્તિ-સટીક-સંસ્કૃત વિરચિત ઓઘનિર્યુક્તિ આગમ ગ્રન્થ મૂળ અને શ્રીદ્રોણાચાર્યજી તેમજ શ્રીમાણિક્યશેખરસૂરિજી મહારાજ દ્વારા વિરચિત ટીકા સહિત પ્રાચીનતમ તાડપત્રીય પ્રતો હસ્તપ્રતોના આધારે સંશોધન પૂર્વકનું ઉપયોગી સંપાદન (4) પંચાશક પ્રકરણ-સંસ્કૃત ટીકાઃ પૂ.આ. શ્રી હરિભદ્રસૂરિ રચિત ગ્રન્થ ઉપર અદ્યાવધિ અપ્રગટ આ. શ્રી યશોભદ્રસૂરિ ટીકાનું ભારતભરમાં પ્રાપ્ત એક માત્ર તાડપત્રીય પ્રતના આધારે સંશોધિત થઈને વિવિધ પરિશિષ્ટ-ટિપ્પણ સાથેનું સંપાદન. પંચાશક પ્રકરણ ટીકા ગુજરાતી ઉપરોક્ત ગ્રન્થનું ટીકાની સાથેનું સરલ-સુબોધ ભાષાંતર. અહંનામ સહસ્ત્રકમ્ (પ્રાકૃત-સંસ્કૃત-ગુજરાતી) : અદ્યાવધિ અપ્રગટ ઉપા. દેવવિજયગણિ વિરચિત સ્વોપજ્ઞ ટીકા સહિત સહસ્રનામ સ્તોત્ર તેમજ અન્ય નવ સહગ્ન સ્તોત્ર, શક્રસ્તવ, નમસ્કારાવલી વગેરે અનેક ગ્રન્થો-વિસ્તૃત પ્રસ્તાવના-પરિશિષ્ટ આદિથી અલંકૃત ગ્રન્થ. (7) જંબુ અક્ઝયણ-પ્રાકૃત, જંબુચરિતમ-સંસ્કૃતઃ જંબુસ્વામીનું સરળ ક (8) પંચકલ્યાણક (પ્રાકૃત-સંસ્કૃત-ગુજરાતી) પૂર્વર્ષિ રચિત આદિનાથ ભગવાનના પંચકલ્યાણક આધારિત સ્તોત્ર અને તેના ભાષાંતર સાથે પંચકલ્યાણક સંબંધી અન્ય સ્તવનાદિનો સંગ્રહ. जंबु अज्झयणं : जम्बूचरितम् 101 Page #118 -------------------------------------------------------------------------- ________________ (9) ભક્તામર સ્તોત્ર (સંસ્કૃત-ગુજરાતી-હિન્દી) પૂ. માનતુંગસૂરિ મ.એ રચેલ મહાપ્રભાવી ભક્તિસભર ભક્તામર સ્તોત્રનો શ્રી દેવવિજયજી મ.એ કરેલ પદ્યાનુવાદના ગીતો તેમજ અન્ય બે (10) અંતરાય કર્મ નિવારણ પૂજા-સાર્થ (ગુજરાતી) પૂ. વીરવિજયજી મ. રચિત પૂજાનો સરળ અનુવાદ. (11) પાર્શ્વનાથ પૂર્વભવ વર્ણન (હિન્દી) H સૂરિરામચંદ્રએ કરેલા વ્યાખ્યાનોનો હિન્દી અનુવાદ. (12) સમાધિ સે સિદ્ધિ (હિન્દી): સમાધિ માટે ઉપયોગી સંગ્રહ. (13) શ્રાવક વ્રત દર્પણ (ગુજરાતી): બારવ્રત, સામાન્ય નિયમો, (14) શ્રાવક વ્રત દર્પણ (હિન્દી) : ચૌદનિયમ, મુકસીપચ્ચખાણ વગેરેનો સંગ્રહ. (15) પધારો સાહેબજી (હિન્દી): તમારા ઘરે જ્યારે પણ ગુરુ ભગવંત પધારે ત્યારે શ્રાવકના કર્તવ્ય-સુપાત્ર દાન વિષયક વિધિની સરલ અને સુંદર સમજ. (16) 108 diamonds for real life (હિન્દી): દૈનિક નિયમો માટેનું કાર્ડ આગામી પ્રકાશનોઃ (1) ઉપદેશપદ (2) ઓઘનિર્યુક્તિ જ્ઞાનસાગરસૂરિ ટીકા (3) ઓઘભાષ્ય (4) પધારો સાહેબજી (ગુજરાતી) 102 जंबु अज्झयणं : जम्बूचरितम Page #119 -------------------------------------------------------------------------- ________________ નિમિત્તમ્ વિ.સં.૨૦૨૩ના પોષ સુદ-૧૪ના દિવસે મુરબાડ મુકામે સૂરિરામના હાથે રજોહરણ પ્રાપ્ત કરીને સંયમજીવન પ્રાપ્ત કરનાર વર્ધમાન તપોનિધિ પૂ.આ.શ્રી વિજય ગુણયશ સૂરીશ્વરજી મહારાજા તેમજ પ્રવચન પ્રભાવક પૂ.આ.શ્રી વિજય કીર્તિયશ સૂરીશ્વરજી મહારાજાના દીક્ષા જીવનના 50 વર્ષ પૂર્ણ થયા. સૂરિરામના હાથે પ્રગટેલા આ દીપકની બે જ્યોત.જેણે હજારો-લાખોના હૈયામાં પરમાત્માની આજ્ઞાની જ્વલંત જ્યોત પ્રગટાવી. તેમજ પૂજ્ય મુનિરાજ શ્રી ધર્મરત્નવિજયજી મ.ના ભગવતી સૂત્રના યોગદ્વહન-ગણિપદ પ્રદાનના નિમિત્તને પામી સંકલિત ગ્રન્થોનું પ્રકાશન જ્યારે થઈ રહ્યું છે. ત્યારે તેમના ચરણોમાં કોટીશઃ વંદનાવલી.. પૂ. ઓ. શ્રી વિ૮, વજી મહારાજા વિજય ગુણયશ સડ જય કીર્તિયશ સરી, 5. . શ્રી વિજય વા સૂરીશ્વરજી મહારાજ વિ.સં.૨૦૨૩-૨૦૭૩ પોષ સુદ-૧૪ Page #120 -------------------------------------------------------------------------- ________________ राहावीतरागायनमःकालेणतेगाँसमपरायदेमामनयोहोलावरमत रंगराय गिद्धगुणशिस्न्यएएवमनतवशारायशिंदे श्रेणिपनीमरायाहाखामती यनीमऊमाराविनितिगांकाले तिसमयसमयमाहवारपुच्छा रमविचरमाणावरायणशिलपसमोसरिराएनियनमतिपरिवारसंग समरसावनस्सरजापकासानिन्चासणचिसयधम्मसासंमाविहरे इधाम्मचोयारियन्नातहीदारगसालेतावशावागायरायलस्विफलशील. इछियसुटकलेतावकम्मरवयेफलतावणसिधिकलूप्रणिपरायानववसुचार तगायगादावमहहागतगवंवदा जाहा स्वरायासोनहापुछाममावतपय ॐाकनश्पन्नताशयवएवं व्यासान कसंचदिनारमएसावधानिस्सहात दिवसीमिवदिसंपागएतामिवादसंग्रडि तयणासशायरायामार्गव यासासययसादावकोतविस्मंशावणियाश्रयेछिमेअंबणामेकवलीसविस्तर गायरिणगविरंगपणंबइयवं जंजयंशवदितिनवासदतीसमयमा दासीर.छरवीशीपण एवंवयासाश्रेणादिवशंवदावेरसारदेवाससंग्नामनाम नेयार होचायगराउन मथामारवसइतस्तारियाखेइतस्से-त्रस्तरावरपुते. घावयन्नालजहासवाददतावदावोहालीतपणवादावसाऊसडीएधम्मसन्त्रा 143 505 Manav Kalyan Sansthan जंतूचरिखएqon श्रीवीनरागायनमाजेहविददिलनरतावमुक्षावतसे नवदेशी मगदिश शियाकीदागृह राजा हिश्रनिको राजा राज्यकरोतिएकदानन्युराज्यले गुणशिलाकयचेन्येबीवीरंसमवसनावासयरिकरथीनिकश्चान तस्यायेमेनिकासुमुखऽसखाएकोझितिमुनिष्टाशकाएकेनसताहितीयेनोक्ताव्यस्यांसोपसन्नवदीराजावा ज्यबाजेपुरेशिनव स्वयंश्चबाना संसुतासोबतमविनावानिश्पस्चूियतांतदनजीवन्तनकितिनचोंचात्यय मन:समाथिइमोज्नज्यतांजीविना मुनाकिंमतपसानूयसाकि तिगोचरमायामीन स्वरनायरानवश्राव लगेका साशसिथारयांतानमनसाक्टजाचकोकोबायाराजाखेडानिमारोहाततस्त्रर्दिशोराजाने मनि नमस्कृत्यसमक्सरणःषदक्षिलीकन्या पंचदेवानांथोनवसाद दिनानांतजिनमष्टलायदांयेषसंनमियाचे दिनेतावहिपयतकांगतिमासादयनास्वाम्पाख्यादाकृतकालोंमुनि:सप्तमनरकंबजेषातरेयो विषय भवरानाायद्यारमनसमन्चकाऊचीतनदाकागतिस्तस्यपाहायलः सथिसिधिगमनयाम्पसेतिवर्ततेानगवन किमर्थमारूतियारिवायांचमोतराजन् चदयसनिकवालेयातसूबयस्निीममनविस्मृतीमगसांत्यहरिवों नाशिसाईयामानविहिताशिरमिनाहावीरस्कादिखाकरचिवोननहित स्टमा नातावतमात्मानम स्मरमदित्य्चालिंगकितनसतुनाकिमविलोम तिदिनयतस्तस्यंदिनीहऽदिविजीविवेकजाकर खरचूनालाच्या प्रतिक म्यवास्तथानमा स्वितननाथमिकःपाहानाबसन्वेवसुतेचाल राज्यमविश्पकथेषज्या र मादलुम्वाहापोतनपरसोमचंशन्यायलितानाकानसंसार वैराग्यसअसच्चेबाने राज्य निवेत्रपधारिण्याराज्ञार याचि सेसुनीतपस्विनामा गवादितनावावरूतऊयोउस्तपतर्पस्तवायाधारिया-पूर्वसनवोगविरक्षकारा D BHARAT GRAPHICS - Ahmedabad-1 DPh. : 079-22134176, M: 9925020106 ARLI