________________ संजमं मए वियाणिया पच्छा अहं वेरग्गी जाया। जिणधम्मे समणोवासिया बंभयारिणी भूआ / छटुंछट्टेणं पारणए आयंबिले विहरामि। ते वयणं सुच्चा भावदेवे संबुद्धो। हा ! मया अकिच्चं किच्चं / एस इत्थीरूवे कामवियारं जीए। अहं संजमं परिचयइ भोगं कंखइ। अहं अधण्णे, अकयपुण्णे, अकयसोहा एवं वयासी - नायला ! तुमं धण्णा, कयपुण्णा / जहा रहनेमी तहा पुणरवि संयमं गिण्हइ / अप्पाणं संलेहणा झूसइ / कालं किच्चा देवलोए समुपन्नो / नायला जीवे एगावयारे सिद्धे भविस्सति / तए णं भावदेवजीवे देवे सत्तसागरोवमाई ठिई पन्नत्ता / तत्थ देवलोए आउक्खएणं अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे पुव्वमहाविदेहे वीतसोगा नयरी होत्था / तत्थ णं वीतसोकानयरीए पउमरह राया, वणमाला पट्टदेवी / भावदेव एवं वक्ति - वल्लभे ! सुंदरि ! त्वं केन कारणेन दुर्बलाऽतीवकृशीभूतासि / इत्युक्ते सति नागिलैवमवादीत् - स्वामिन् ! त्वां संयमिनं मया विज्ञाय पश्चादहं वैराग्यभावं समुपगता जिनधर्मे दृढचित्ता, श्रमणोपासिका, ब्रह्मचारिणी भूता / षष्ठंषष्ठेन पारणकेनाचाम्लं तपः कुर्वाणा विचरामि / तस्या वचः श्रुत्वा भावदेवः प्रतिबुद्धो विचारयति मनसि - हा ! मयाऽकृत्यं कृतम्, एतया स्त्रीरूपया कामविकारं जितम्, अहं संयमं परित्यक्तुमना भोगान् काङ्क्षयाम्यभिलषामि / ततोऽहमऽधन्योऽकृतपुण्योऽकृतशोभो दुराचार्यात्मानं निन्दन् गर्हन्नेवं वक्ति - हे नागिले ! त्वं धन्या कृतपुण्या त्वत्सदृश्यन्या कापि नास्ति / नागिलावचनप्रतिबुद्धो यथा रथनेमिस्तथा पुनरपि संयमं गृह्णाति, पापमालोचयति, निन्दति, बहूनि वर्षाणि संयमं प्रपाल्यानुक्रमेणात्मानं संलेखनयानशनेन संस्थाप्य कालमासे कालं कृत्वा देवलोके समुत्पन्नः / नागिलैकावतारेण सिद्धिं गमिष्यति / ततस्तत्र भावदेवजीवस्य सप्तसागरोपमप्रमाणा स्थितिरवसेया। ___ ततो देवलोकादायुःक्षये भवक्षये देवसम्बन्धिशरीरपरित्यागे स्थितिक्षये देवायुःक्षयेऽनन्तरं च्युत्वात्रैव जम्बूद्वीपनाम्नि द्वीपे पूर्वमहाविदेहे वीतशोकापूर्यां पद्मरथो नाम राजा तस्य वनमाला नाम्नी पट्टराज्ञी तया सह विविधकामभोगान् जंबु अज्झयणं : जम्बूचरितम्