________________ परिशिष्टः-३ जम्बुअज्झयण-चरिताऽन्तर्गतः कथानुक्रमः कथा नाम कथयिता भवदेव-भावदेवकथा भगवान् महावीरः शिवकुमारकथा भगवान् महावीरः जम्बूकुमार कथा भगवान् महावीरः मधुबिन्दुकथा जम्बूकुमारः कुबेरदत्ताकथा जम्बूकुमारः महेश्वरदत्तकथा जम्बूकुमारः बगकृषिवलकथा समुद्रश्री ध्वाङ्ककथा जम्बूकुमारः। कपिकथा पद्मश्री कवाडीकथा राजपत्नीकथा पद्मसेना विद्युन्मालीकथा कौटुम्बिककथा कनकसेना वानरयुगलकथा जम्बूकुमारः सिद्धि-बुद्धीकथा नभसेना जात्यतुरङ्गमकथा जम्बूकुमारः विप्रपुत्रकथा कनकश्री विप्रकथा जम्बूकुमारः पक्षिकथा रूपश्री त्रीणिमित्राणिकथा श्रीसारसराजाकथा जइतश्री ललिताङ्गकथा जम्बूकुमारः अरहन्नककथा . सुधर्माचार्यः जंबु अज्झयणं : जम्बूचरितम् 100