________________ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा, उद्देसिए वा, कीयगडे वा, ठवियए वा,रइयए वा दुब्भिक्खभत्ते वा, कंतारभत्ते वा, वद्दलियाभत्ते वा, गिलाणभत्ते वा, मूलभोयणे वा, कंदभोयणे वा, फलभोयणे वा, बीयभोयणे वा, हरियभोयणे वा, भोत्तए वा, पायए वा; तुमं च णं जाया !, सुहसमुचिए, णो चेव णं दुहसमुचिए; णालं सीयं, णालं उण्हं, णालं खुहं, णालं पिवास; णालं वाइयपित्तियसिभियसन्निवाइयविविहे रोगायके, उच्चावए, गामकंटए, बावीसं परीसहोवसग्गे, उदिन्ने सम्म अहियासित्तए; भुंजाहि ताव जाया !, माणुस्सए कामभोगे, ततो पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स, जाव पव्वतिस्ससि; तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ ! जन्नं तब्भे ममं एवं वदह- "एस णं जाया ! निग्गंथे पावयणे सच्चे, अणुत्तरे०... ; पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स जाव पव्वइस्ससि एवं खलु अम्मयाओ ! णिग्गंथे पावयणे कीवाणं, कायराणं, कापुरिसाणं, इहलोगपडिबद्धाणं, परलोगनिप्पिवासाणं, दुरणुचरे पाययजणस्स; णो चेव णं धीरस्स, निच्छियस्स (च्छया) ववसियस्स; एत्थं किं दुक्करं करणयाए ? तं इच्छामि णं अम्मयाओ !, तुब्भेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स / जाव पव्वइत्तए // (ज्ञाताधर्मातकथा सूत्र-सूत्रम् / / 27 // तते णं तं मेहं कुमारं, अम्मापियरो जाहे नो संचाइंति बहूहि विसयाणुलोमाहि य, विसयपडिकूलाहि य, आघवणाहि य, पनवणाहि य, सन्नवणाहि य, विनवणाहि य; आघवित्तए वा, पन्नवित्तए वा, सन्नवित्तए वा, विनवित्तए वा; ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया !, एगदिवसमवि ते रायसिरि पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति सद्दावित्ता, एवं वदासीखिप्पामेव भो देवाणुप्पिया !, मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह / (ज्ञाताधर्मकथा सूत्र-सूत्र-२८) जंबु अज्झयणं : जम्बूचरितम्