SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जाव पव्वस्ससि; तते णं से मेहे कुमारे अम्मापितरं, एवं वदासी-तहेव णं अम्मयाओ! जन्नं तुब्भे ममं; एवं वदह-इमाओ ते जाया ! सरिसियाओ जाव समणस्स भगवओ महावीरस्स पव्वइस्ससि; एवं खलु अम्मयाओ ! माणुस्सगा कामभोगा असुई, असासया, वंतासवा, पित्तासवा, खेलासवा, सुक्कासवा, सोणियासवा, दुरुस्सासनीसासा, दुरुयमुत्तपुरिसपूयबहुपडिपुन्ना, उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा, अधुवा, अणितिया, असासया, सडणपडणविद्धंसणधम्मा, पच्छा पुरं च णं अवस्सविप्पजहणिज्जा; से केणं अम्मयाओ ! जाणंति के पुव्विं गमणाए? के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! जाव पव्वतित्तए / तते णं तं मेहं कुमारं अम्मापितरो, एवं वदासी-इमे ते जाया! अज्जयपज्जयपिउपज्जयागए सुबहु हिरन्ने य, सुवण्णे य, कंसे य दूसे य, मणिमोत्तिए य, संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे य, अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं; पगामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसक्कारसमुदयं, तओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससि;तते णं से मेहे कुमारे अम्मापियरं एवं वदासी--तहेव णं अम्मयाओ ! जण्णं तं वदह इमे ते जाया ! अज्जगपज्जगपि०..., जाव तओ पच्छा अणुभूयकल्लाणे पव्वइस्ससि, एवं खलु अम्मयाओ ! हिरन्ने य, सुवण्णे य, जाव सावतेज्जे अग्गिसाहिए, चोरसाहिए, रायसाहिए, दाइयसाहिए, मच्चुसाहिए; अग्गिसामन्ने जाव मच्चुसामन्ने, सडणपडणविद्धंसणधम्मे; पच्छा पुरं च णं अवस्सविप्पजहणिज्जे, से के णं जाणइ अम्मयाओ ! के जाव गमणाए तं इच्छामि णं जाव पव्वतित्तए / तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहूहि विसयाणुलोमाहिं आघवणाहि य, पन्नवणाहि य, सन्नवणाहि य, विनवणाहि य; आघवित्तए वा, पन्नवित्तए वा, सन्नवित्तए वा, विनवित्तए वा, ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पन्नवणाहिं पनवेमाणा; एवं वदासी--एस णं जाया !, निग्गंथे पावयणे सच्चे अणुत्तरे, केवलिए, पडिपुन्ने, णेयाउए, संसुद्धे, सल्लगत्तणे, सिद्धिमग्गे, मुत्तिमग्गे, निजाणमग्गे, निव्वाणमग्गे, सव्वदुक्खप्पहीणमग्गे, अहीव एगंतदिट्ठीए, खुरो इव एतंगधाराए, लोहमया इव जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा इव महानदीपडिसेयगमणाए, महासमुद्दो इव भूयाहि दुत्तरे, तिक्खं चंकमियव्वं, गरुअं लंबेयव्वं, असिधार व्व संचरियव्वं, णो य खलु कप्पति जंबु अज्झयणं : जम्बूचरितम्
SR No.032750
Book TitleJambu Azzayanam and Jambu Charitam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2017
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy