________________ अज्ज ते धणं गिहिस्सामो / एवं अन्नोन्नं संलवंति / तए णं पभवाइपंचसया सण्णद्धबद्धा, ससत्था, सधणुंआ, सउडुणो, सकुंता जेणेव रायगिहे दुवारे तेणेव उवागच्छंति / उवागच्छित्ता तालोग्घाएणविज्जा-जोए तालगं उग्घाडेंति / मज्झे मागया पच्छादारं पेहेंति / सिग्घं तुरियं चवलं जेणेव जंबूगेहे तेणेव उवागच्छंति / उवागच्छित्ता विज्जाए तालगं उग्घाडेंति / तए णं पभवे जंबूगेहे भारीया जंबू अनिदं पासइ पासित्ता पभवे असोवणिं दलइ दलइत्ता एगं जंबू विणा सव्वे जणा निद्दा पयाया / तए णं ते पभवे तेणे पंचसया सद्धि जंबूगिहे पविट्ठा / तं गिहमज्झगेहे जालए, मालए, गवक्खे, कट्ठघरं, पडघरं, भूमिघरं, मंजुसए, पेईए, पटारिए, करंडे, गवालए, पुहवीभायणे, तेयभायणे, कट्ठभायणे / जे जेहिं वत्थं, सुवण्णं, पत्तं, रयणं, मुत्तावलयणं, विद्दुमं, हीरण्णं ते तेहिं सव्वे एगओ मेलति / गहणट्ठाए मोटयं बंधति / समधिगम्य न भोगान् भोक्ष्यन्ति ये मूढास्ते पुनर्वराका बहु शोचयिष्यन्ति / पुनर्मनुष्यभवो कथं लभिष्यति / दशभिर्दृष्टान्तैर्दुष्प्राप्यस्तत्प्राप्यभोगसामग्रीभोगान् भुङ्क्व च यथा धर्मस्तथा कर्म साधनसाम्यत्वेन मनुष्यभवोपलब्धिर्दुरापाऽस्ति / तस्माद् हे प्रिय ! अस्मच्छरीरभोगं विलसय पश्चाद्भो-गाभिलाषं सम्पूर्य जरासमये संयमे साधुमार्गे साधनपरायणा भविष्यत / अन्योऽन्यमेवं संलपमानाः सन्त्यो विचरन्ति / तस्मिन्काले तस्मिन्समये राजगृहनगरासन्ना चौरपल्ल्यस्ति / तत्र प्रभव नामा स्तेनाधिपः परिवसति कुव्यसनासक्तः समर्थः / पुनः किंविशिष्टः? मांसाहारी, सुरापानी, वेश्यादासीविधवापरस्त्रीगमनपरः, पञ्चेन्द्रियसंहरणपरः, चौरलक्षणकुशलः, प्रपूर्णः, व्यसनसप्तकमेतत् तेषु समर्थः / स प्रभवनामा स्तेनः पञ्चशतचौरैः परिवृत्तः, पुनरधर्मी, अधर्मीख्यातिः, धर्मेष्टः, पापी, घातकः, परलक्ष्मीग्रहणसावधानः, समर्थः, शूरः / ततः स प्रभवो यदा राजगृहवप्रगोपुरद्वारे रात्रिसमये प्रथमयाममध्ये प्राविशत्प्रोद्घटिते सति पश्चादपररात्रे पश्चिमप्रहरे पुराबहिनिष्क्रामति / लोकादलक्षीभूतः सन्तिष्ठते। इत्थं चौवें कुर्वन्नन्यदा तेन प्रभवेण पञ्चशतमलिम्लुचाः शब्दापिता एवमवादीत् जंबु अन्झयणं : जम्बूचरितम्