________________ पिया जुवणसरिसए संजोए न भोगं भुंजइ ते पच्छा पुण मणुअभवा किहं लब्भस्सइ। तम्हा पिया ! अम्हसरीरं भोगं भुंजह / पच्छा जरासमए संयमं गिण्हस्सइ अन्नोन्नं एवं संलवमाणी। तेणं कालेणं तेणं समएणं रायगिहासण्णे चोरपल्ली / तत्थ णं पभवे णामं तेणे परिवसइ / तंदुअंकुव्वसणसमत्थे, मंसाहारं, सुरापाणं, वेसदासीविधवागमणं, पंचेंदियसंहारणं, तेणलक्खणसमत्थं, परत्थीगमणं एस सत्तवसणकुसले। से पभव णामं तेणे पंचसया परिवारिए / अहम्मी, अहम्मढे, दुट्ठचित्ते, पावी, पावदिट्ठी, परलच्छीगहणसमत्थे सूरे। जेणेव पभवे रायगिहे दारे पढमजामवेलाए उवागच्छइ अपराह्न पच्छिम जामसमए पेहेइ / तेणं पभवेण अण्णया पंचसया सद्दाविआ एवं वयासी - आगच्छन्तु सव्वे मम सद्धिं अज्ज रायगिहे पविसामो / अज्ज उसभदत्तपुत्त जंबू पाणिग्गहणसमए नवनऊयकोडि सुवण्णे गिहमागया / चलह पाणिग्रहणंकारयित्वै कादशकोटिमानं हिरण्यं हस्तमुत्कलनवेलायां जम्बूकुमारं प्रत्यर्पयति / एवं नवनवतिकोटिसुवर्णं जातम् / तत्स्वेन सार्द्धमष्टभार्या यत्र जम्बूकुमारस्योच्चैहयं तत्रोपागच्छन्ति / __अथ रम्याभी रमणीभिः साद्धं रात्रिसमये दीपोद्योते शय्यायां समुपविशति / जम्बू यत्र समुपविष्टश्चकास्ति तत्रैवाष्टान्तपूर्यास्तिष्ठन्ति / अथ जम्बूकुमारोऽवादीत्तासाम्- भो वल्लभाः ! संसारस्वरूपमसारमध्रुवम् / यथा सन्ध्यासमये कस्मिन् वृक्षे बहवो विहङ्गमा एकतो मिलन्ति, क्रीडन्ति, कूजन्ति, विलसन्ति / विभाते जाते दिशोदिशं यान्ति / तथा संसारे सर्वस्वजनसङ्गमाः / निजनिजपूर्वोपात्तकर्मपरिपाकातिरेकेणात्रैकतो मिलनप्रसङ्गः समुपपद्यते / संयोगान्त आयुःक्षये विमुक्ता आयुःपूर्णं कृत्वा निबद्धमात्रं स्तोकं महद्वा स्वकीयं भुक्त्वा सुखदुःखमयं कर्म पश्चाद्विपन्नाः परलोके दिशोदिशं गत्यनुसारेणापक्रीडन्ति / नरकनिगोदादिषु चतुरशीतिलक्षजीवयोनिषु सञ्चरन्ति / ततोऽन्तःपूर्य एवमवादिषुः- तत्सत्यं प्रभो ! तथापि पुनः स्वामिन् ! संसारनिमित्तं पतिप्रियाणां यौवनसदृक्षे संयोगे सकलभोगसामग्री जंबु अज्झयणं : जम्बूचरितम्