________________ कुसलो अइवसरूवो अम्मापियवल्लहो भविस्सति / अइवसोहागी, सुंदर, मणोहररूव, लक्खण / ते धण्णा महिलाकुच्छी उत्तमपुत्त पयायइ / मेइणीमुल्लं अस्थि / पुण महिलामुल्लं नत्थि। से केणटेणं पढमसीलगुणे? नवरं उत्तमसपुरिसं कुच्छे उववज्जइ। तेणट्टेणं महिलामुल्लं नत्थि / एग एग पुरिसे सूरसमाणे, चंदसमाणे। तित्थयर, चक्कवट्टी, वासुदेव, बलदेव, मंडलीए एरिसे पुत्ते पयायइ / एस इत्थिपुण्णफले। तेणं जंबू नामं कुमारे अमुक्कबालभावे जुवणगमणपत्ते अम्मापियएहि वियाणिया सरिसया, सरित्तया, सरिव्वया, सुवण्णंगी, मियंक्खी, हरिलंकी, चउसट्ठिविन्नाणकुसला इब्भअट्ठकुलबालया पाणिग्गहणं ट्ठाविया। तेणं कालेणं तेणं समएणं सुहम्मा नामं अज्जे गणहरे पुव्वाणुपुद्वि चरमाणे शुभस्वप्नसूचितो जम्बूकुमारनाम्ना पञ्चमभवे भविष्यति / सोऽयं देवजीवो भगवतोक्तः श्रेणिकाग्रे / ततस्तया धारिण्या पूर्वरात्रापररात्रकालसमये जम्बूकुमारदारकोऽजनि। ततोऽनुक्रमेण कृतकुलमर्यादौ पित्रावभूताम्। ततः सकलस्वजनपरजनज्ञातिवर्गसमक्षं तस्य बालस्य जम्बू नाम ददतुः / ततः पञ्चधातृपरिगृहीतो लाल्यमानो विवर्धते / तदा मातापितरौ सातिरेकाऽष्टवार्षिकं बालं विज्ञाय कलाचार्यसमीपे कलाग्रहणार्थं मुक्तः / ततः स्तोककालेन बुद्धिप्राग्भारेण च द्वासप्ततिकलाविचक्षणो जातोऽत्यन्तसुरूपो मातृवल्लभो भविष्यति / जम्बूबालोऽतीवसौभाग्यवान्, सुन्दरः, सुलक्षणः, मातापित्रोभूषणकरण्डपिटकसमानः / किं बहुना, ततस्ताः स्त्रियो धन्या यासां कुक्षावुत्तमपुरुषाः प्रजायन्ते / मेदिन्या मौल्यमस्ति, पुनर्महिलामौल्यं नास्ति / तत्कथम् ? प्रथमशीलगुणधारणेन, अन्यच्चोत्तमपुरुषाः कुक्षावुत्पद्यन्ते / तेनार्थेन महिलामौल्यं नास्ति, एके पुरुषाः सूर्यसमानाः, चन्द्रसमानाः, तीर्थङ्कराः, चक्रवर्तिनः, वासुदेवाः बलदेवाः, मण्डलिकादय ईदृक्षाः पुत्राः प्रजायन्ते ताः स्त्रियः पुण्यफलाः / ततो जम्बूनामा कुमार उन्मुक्तबालभावो यौवनमनुप्राप्तो मातापित्रोविज्ञाय सदृशलावण्याः सुवर्णाङ्ग्यो मृगाक्ष्यो हरिमध्यतन्वाश्चतुःषष्टिविज्ञानकुशला इभ्यश्रेष्ठीकुलबालिका मातृपितृभ्यां जम्बूकुमारपाणिग्रहणार्थं मार्गिताः / तस्मिन्काले तस्मिन्समये सुधर्मनामा गणधरः समचतुरस्रसंस्थानधरः जंबु अज्झयणं : जम्बूचरितम्