________________ णामं समणोवासया सद्दावेइ [सद्दावित्ता] एवं वयासी - दढधम्मा ! मम एग पुत्ते इटे, कंते, मणुण्णे भंडकरंडगसमाणे / ते वयणं भासह जेणं गिहवासं थिरं भवइ / तए णं दढधम्मे जेणेव सिवे तेणेव उवागच्छइ उवागच्छित्ता वंदइ / तए णं सिवं एवं वयासी - सामी ! एस अजुत्तं मा करेह / दढधम्मे वयइ - सीवा ! तुमं भावचारित्तं अत्थि / तेणटेणं वंदणीय जाए / सिवा ! एग मम वयणं मन्नह / जाव अम्मापिएहिं जीवंतेहिं ताव संयमं मा गिण्हह / भावचारित्ते समणोवासयरूवे गिहं चिट्ठह / तए णं सिवं तहत्ति पडिवन्नं / तए णं सिवे छटुंछट्टेणं पारणए आयंबिलं विहरइ / दुवालस संवच्छरं तवं किच्चा कालमासे कालं किच्चा विज्जुणमाली देवे समुप्पण्णो। तत्थ णं चत्तारी पलिओवमाइ टिइ। आउक्खएणं भवक्खएणं ट्ठिइक्खएणं अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहे वासे इहेव रायगिहे नयरे उसभदत्त सेट्ठि परिवसइ / तस्स गिहे भारिया धारणीदेवी होत्था / सद्दरूवरसगंधफाससुहेणं विहरइ / तस्स कुच्छे पंचमे भवे जंबूनामकुमारे समुप्पण्णो / तए णं धारिणीदेवी पुव्वरत्तावरत्तकालसमयंसि जंबू नाम रुक्खे हिरण्णसुवण्णपत्तपुप्फफलपूरिए अप्पमुहे पवेसं पासइ / नवण्हं मासाणं जाव जंबूनामकुमारे पंचधाइपरिगए विवड्डइ / साइरेगं अट्ठवरिसं जाणित्ता विज्जायरियसमीवे माइआई बावत्तरिकला चउसट्ठि विण्णाणश्रमणोपासकरूपे गृहे तिष्ठ / ततस्तस्याग्रहेण शिवेन तथैवेति प्रतिपन्नम् / एतद्वाक्यं मानितम् / ततः शिवकुमारः षष्टंषष्टेन पारणकेनाचाम्लतपः कुर्वन् विहरति / द्वादशवत्सराणि तपः कृत्वा कालमासे कालं कृत्वा विद्युन्मालीसुरत्वेन समुत्पन्नः / तत्र विमाने चत्वारि पल्योपमायुष्कस्थितिः / तत आयुःक्षयानन्तरं च्युत्वात्रैव जम्बूद्वीपनाम्नि द्वीपे भारते वर्षे राजगृहे नगरे ऋषभदत्तश्रेष्ठी परिवसति / किं विशिष्ट ? ऋद्धिमान् दीप्तिमान् यावदपरिभूतः / तस्य गृहे धारणीदेवी पत्नी सरूपा सलावण्या सलज्जा चतुःषष्टिमहिलाकलाकुशलास्ति / तया सह श्रेष्ठी शब्दरूपरसगन्धस्पर्शपञ्चविधमानुष्यान् कामभोगान् भुञ्जानो विचरति / तस्मिन्समये स देवजीवश्च्युत्वा तस्यां कुक्षौ गर्भत्वेन समुत्पन्नः। जंबु अज्झयणं : जम्बूचरितम्