________________ लब्भइ / तेणं समएणं मत्तमातंगे ते पुरिसे हणणट्ठाए सम्मुहं धावमाणे पासइ / तया णं ते पुरिसो पणट्ठो भयभीयो पहमज्झे एगं महाकुवं पासइ / भयवसियो ते पुरिसो कुवं पविट्ठो / तया णं कुवमझे वटवल्ली विलग्गा अहे विलोयइ / कुवमज्झते एगं महाअजगरे मुहे वियासमाणे पासइ / तस्स कुवे चत्तारि कुणे चत्तारि महाविसमए पयंडसरीरं पण्णगं पासइ / जया णं उवरि विलोयइ तया णं से वटवल्लीमूले दो मूसा कोरइ। तया णं ते गयंद रोसजोए निग्गोहे साहा भंजणट्ठाए हल्लोलइ / तया णं तेण साहाए महुआलए, महुपूरिए अत्थि। से महुआमच्छी तत्थ पुरिससरीरे तीक्खणडंके डसइ / रोमरोमे विलग्गइ / हत्थवल्ली विरुहा से मच्छी सरीरेण नो उडाएइ / तेणं त्ववश्यं संयममाचरिष्यामि / पुनर्मयैते पञ्चशतचौराः समकालं ग्रहीतुमशक्याः / द्रव्यरक्षणोपायोऽपि करणीयः / एवमभ्यर्थितवान् सङ्कल्पितवान्, ततो विचिन्त्यैवमवादीत् - 'नमो अरिहंताणं' एतत्पदप्रभावेण समस्तास्तस्कराः पञ्चशतप्रमाणाः स्तम्भिताः शैलस्तम्भवत् / ये यत्र स्थितास्तत्र निश्चला पुस्तकचित्रवत्, अन्योऽन्यं टिटिगायन्ते / शक्तिप्रतिहताः पुनः पुनर्विलोकयन्तो निश्चेष्टास्तर्कयन्तश्चिरेण ते किमयं देवरूपो वा नररूपधरः पुमान् जम्बूस्वामिस्वरूपं विचिन्तयन्ति / __ तदानीं प्रभवो मनस्येवमभ्यर्थितवान् - यदेषा जम्बूविद्या रम्या नरतिर्यक्स्तम्भिनी / एतस्याग्रे मदीयावस्वापिनी निस्तेजस्का जाता / इयन्ति दिनानि यावन्ममावस्वापिनीनिद्रा केनापि न भिन्ना / न निवर्तिता / एवं दिगवलोकनं कुर्वन् यावद्विचारयन् विचरति तावता जम्बूकुमारं पर्यङ्के स्थितं पश्यति / हृष्टस्तुष्टो यत्रैव जम्बूस्तत्रैव समेति / समायाति वन्दते, जम्बूं वन्दित्वा प्रभव एवं वदति - धन्य धन्य जम्बू ! येन त्वयाऽहं मन्त्रबलेन स्तम्भितोऽस्मि जितोऽस्मि च / जम्बू त्वामहं द्वे विद्ये सप्रभावे दद्मि / मां त्वमेकां स्तम्भिनीविद्यां देहि / ततो जम्बू तद्वचनं श्रुत्वा धर्मार्थं प्रभवं प्रत्येवमवादीत् - भो प्रभव ! मम विद्याया नास्ति कार्यम्, एताः सर्वा विद्या अविद्या अविद्यारूपाः / एका धर्मविद्या सुविद्या / यतः जंबु अज्झयणं : जम्बूचरितम्