________________ भीयह तुमं को वि / अहं नयरे तेणे / अहं धणमूसिय पणट्ठा इहमागया / मम पुट्ठि सुहडं मम हणणट्ठाए उवागच्छमाणे / तया णं अहं भीएमि / तया णं देवी एवं वयासी - तुमं मम भत्तारं भवसि, मम सरीरं विलससि / तेण वयइ - हंता भविस्सइ / तया णं ते दुवे एगभूया। तेणं समएणं नयरसुहडा आगया सण्णद्धबद्धा / तया णं देवी एवं वयासी - सुहडा ! को वि विलोयह / तया णं सुहडा एवं वयासी - को वि तेण इहमागया। तया णं कुंतारं पासविअ / एस तेणे तक्कालं गहेइ / से कुंतारे सूलीयारोहणं करेइ / सुहडा पडिगया। तए ते कुंतारे इत्थीचरियं वियाणमाणे पाणं नो निगच्छइ / पिवासा हस्तिपालकस्य शूलिकारोपितस्य स्त्रीचरित्रं विजाननानस्य विचार्यतस्तस्य प्राणाः कण्ठप्रदेशान्न निर्गच्छन्ति / तृषा लग्ना तस्य / तस्मिन्प्रस्तावे जिनदत्तनामा श्रमणोपासकस्तत्पुरवास्तव्यः स निर्गतः शरीरचिन्तार्थम् / ततः श्मशानभूमौ चौरं तस्करव्यपदेशेन शूलिकारोपितस्य हस्त्यारोहस्य चौरानुमानत्वं जिनदत्तमनसि समुद्भासितं शूलिकारोपितं दृष्ट्वा समागतस्तन्निकटं दृष्टं च तत्स्वरूपम् / ततो निषादिना नीरपानार्थं हस्त्याङ्गुल्यादिना संज्ञा कृता वाक्शक्तिर्गता / ततः सो जिनदत्तश्रावकस्तत्कृतसंज्ञां मत्वा तं नमस्कारमन्त्रं शिक्षयित्वा यावज्जलोपादानार्थं गृहे गतो झटिति तावत्सो निधनं प्राप्तः / पञ्चपरमेष्ठिमहामन्त्रस्मरणप्रसादेन शुभाध्यवसायेन सौधर्मकल्पे देवत्वेन समुत्पन्नो निषादी यथा हुण्डकस्तथा वक्तव्यो भणितव्यः / तत्र देवलोके देवभवसम्बन्धिसम्पूर्णसुखान्यनुभवति, विलसति / ततः सा देवी पश्चात्प्रभातसमये जाते स्तेनसार्द्धं विलसति / यथा स्तेनं पश्यति तथा स्वकीयचरित्रविज्ञानकलां स्मरन्ती विमर्शन्ती स्वमनोरथान् पूरयति / यथा यथा मनोऽभिलाषं वेदयते तथा तथा विषयकर्मग्रन्थि निबध्नाति / निबिडकर्मपाशं निगडयति / ततः प्रस्थितश्चौरः सभार्यस्तस्मिन्नवसरेऽध्वान्तरागतां महापगां प्रवहन्ती पश्यतः / तां दृष्ट्वा चौरस्तदानीं तां प्रत्येवमवादीत् - भो पत्नि ! त्वच्छरीरोपजंबु अज्झयणं : जम्बूचरितम्