Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 105
________________ मणवयणनयण वेहिआ / तत्थ सुहं कामभोगं धणं विलसमाणे विहरइ / जंबु ! इत्थिमोहे को वि साहसिकनरा कातरा न भवइ / नंदिसेणसारिच्छे वेसगिहे वसिआ। जंबू तओ अपर को णाम / तया णं ते अरहण्णगमाया नयरमज्झे अरहण्णगं सोज्झइ / पुणो नो पासइ / तया णं ते अम्मासाहुणी विहुला भूआ / अरहण्णग अरहण्णग पोक्कारं करेइ नयरमज्झे फिरइ / ते गवक्खहिढेि साहुणीमागया। अरहण्णग वयणं सुच्चा अम्मा उवलक्खिया। अहे उत्तरेइ एवं वयासी - माया ! मा रुयइ अहं तव पुत्ता / माया एवं वयासी - अरहण्णगा संजमं रूवं किहं / अम्मा मएणं संजमं न चलति / साहसी नरेणं चलइ / अहं अम्मा कातरा / तया णं साहुणीमाया एवं वयासी - अरहण्णगा तुमं कुल विलोयह। चिंतामणिअहिअगुणं संजमं मा चयह। एस वयणं सुच्चा संबुद्धो / पुणरवि संयमं आराहमाणे उण्हकाले सैवं वदति - स्वामिन् ! एतन्नवयौवनं तव शरीरमीदृगवस्थायां संयमं न युक्तम् / भवतां दुष्करं दुस्सहं मार्ग मा धर ! कथं चात्मानं महता कष्टेन परिक्लिश्यसि / स्वामिन् ! एतज्जरावस्थायां योग्यलक्षणम् ! तस्मात् त्वं स्वामिन् ! मगृहे तिष्ठ मद्वचनं मच्छरीरभोगं विलसय भुक्ष्व प्राप्तमिदं यौवनं सफलं कुरु। ततः सोऽरहन्नकः साधुः रामानयनबाणैर्वाक्बाणैर्विद्धः संयमं त्यक्त्वा सुखेन कामभोगं धनं च विलसयति / भोगान् पञ्चेद्रियसुखान् भुञ्जमानो विचरति / संयममार्गं हित्वा गृहस्थाश्रमसुखनिमग्नस्वान्तवृत्तिरवातिष्ठत / भो जम्बु ! स्त्रीमोहे के के साहसिकाऽपि कातरा न भवन्ति ? नन्दिषेणसदृशाऽपि वेश्यागृह उषिता / जम्बु! ततोऽपरे के के गण्यन्ते नाम्ना बहवो जना मोहराजवशंगता मन्मथपाशनिबद्धाः संयताः / ततः पश्चात्साऽरहन्नकमातृसाध्वी नगरीमध्येऽरहन्नकार्थं सर्वानगरी शोधयति सुतं गवेषयति / ततो बहुतरं भ्रान्त्वा तथापि न पश्यति तदानीं सा मातृसाध्वी विह्वला विकला जाता / अरहन्नक अरहन्नक इति पूत्कुर्वन्ती नगर्यान्तरा वीथ्यान्तरा च परिभ्रमति / ततः सा यत्रारहन्नको यस्मिन् हर्मणि निवसति तद्धर्म्यगवाक्षाधो मातासाध्वी समागता अरहन्नक अरहन्नक इति मुखे प्रलपन्ती / ततोऽरहनकेन जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120